ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

     [100]   Tena   kho   pana   samayena  yo  so  aññatitthiyapubbo
upajjhāyena   sahadhammikaṃ   vuccamāno   upajjhāyassa   vādaṃ  āropetvā
taṃyeva  titthāyatanaṃ  saṅkami  .  so  puna  1- paccāgantvā bhikkhū upasampadaṃ
yāci  .  bhagavato  etamatthaṃ ārocesuṃ. Yo so bhikkhave aññatitthiyapubbo
upajjhāyena   sahadhammikaṃ   vuccamāno   upajjhāyassa   vādaṃ  āropetvā
taṃyeva   titthāyatanaṃ   saṅkanto   so  āgato  na  upasampādetabbo .
Yo   [2]-   bhikkhave   aññopi   aññatitthiyapubbo   imasmiṃ  dhammavinaye
ākaṅkhati    pabbajjaṃ   ākaṅkhati   upasampadaṃ   tassa   cattāro   māse
parivāso   dātabbo   .   evañca   pana  bhikkhave  dātabbo  .  paṭhamaṃ
kesamassuṃ    ohārāpetvā    kāsāyāni    vatthāni   acchādāpetvā
ekaṃsaṃ       uttarāsaṅgaṃ       kārāpetvā      bhikkhūnaṃ      pāde
@Footnote: 1 Sī. ayaṃ pāṭho na hoti .      2 Po. Ma. so.
Vandāpetvā     ukkuṭikaṃ    nisīdāpetvā    añjaliṃ    paggaṇhāpetvā
evaṃ   vadehīti   vattabbo   buddhaṃ  saraṇaṃ  gacchāmi  dhammaṃ  saraṇaṃ  gacchāmi
saṅghaṃ    saraṇaṃ    gacchāmi   dutiyampi   buddhaṃ   saraṇaṃ   gacchāmi   dutiyampi
dhammaṃ    saraṇaṃ    gacchāmi   dutiyampi   saṅghaṃ   saraṇaṃ   gacchāmi   tatiyampi
buddhaṃ    saraṇaṃ    gacchāmi   tatiyampi   dhammaṃ   saraṇaṃ   gacchāmi   tatiyampi
saṅghaṃ   saraṇaṃ   gacchāmīti   .   tena  [1]-  bhikkhave  aññatitthiyapubbena
saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā   bhikkhūnaṃ   pāde
vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ  paggahetvā  evamassa  vacanīyo
ahaṃ    bhante    itthannāmo    aññatitthiyapubbo    imasmiṃ   dhammavinaye
ākaṅkhāmi   upasampadaṃ   sohaṃ   bhante  saṅghaṃ  cattāro  māse  parivāsaṃ
yācāmīti   .   dutiyampi   yācitabbo  tatiyampi  yācitabbo  .  byattena
bhikkhunā paṭibalena saṅgho ñāpetabbo
     {100.1}    suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo
aññatitthiyapubbo      imasmiṃ     dhammavinaye     ākaṅkhati     upasampadaṃ
so   saṅghaṃ   cattāro   māse   parivāsaṃ   yācati   .   yadi  saṅghassa
pattakallaṃ        saṅgho        itthannāmassa        aññatitthiyapubbassa
cattāro māse parivāsaṃ dadeyya. Esā ñatti.
     {100.2}    Suṇātu   me   bhante   saṅgho   ayaṃ   itthannāmo
aññatitthiyapubbo   imasmiṃ  dhammavinaye  ākaṅkhati  upasampadaṃ  .  so  saṅghaṃ
cattāro  māse  parivāsaṃ  yācati. Saṅgho itthannāmassa aññatitthiyapubbassa
cattāro   māse  parivāsaṃ  deti  .  yassāyasmato  khamati  itthannāmassa
@Footnote: 1 Yu. kho.
Aññatitthiyapubbassa     cattāro    māse    parivāsassa    dānaṃ    so
tuṇhassa yassa nakkhamati so bhāseyya.
     {100.3}    Dinno   saṅghena   itthannāmassa   aññatitthiyapubbassa
cattāro  māse  parivāso  .  khamati  saṅghassa  tasmā  tuṇhī. Evametaṃ
dhārayāmīti  .  evaṃ  kho  bhikkhave  aññatitthiyapubbo  ārādhako  hoti.
Evaṃ anārādhako.
     {100.4}  Kathañca  bhikkhave  aññatitthiyapubbo  anārādhako  hoti.
Idha   bhikkhave   aññatitthiyapubbo   atikālena   gāmaṃ   pavisati   atidivā
paṭikkamati. Evaṃpi bhikkhave aññatitthiyapubbo anārādhako hoti.
     {100.5}  Puna  caparaṃ  bhikkhave  aññatitthiyapubbo  vesiyagocaro vā
hoti  vidhavagocaro  vā  hoti  thullakumārikagocaro  vā hoti paṇḍakagocaro
vā  hoti  bhikkhunīgocaro  vā  hoti  .  evaṃpi  bhikkhave aññatitthiyapubbo
anārādhako hoti.
     {100.6}   Puna   caparaṃ   bhikkhave   aññatitthiyapubbo  yāni  tāni
sabrahmacārīnaṃ   uccāvacāni   kiṃkaraṇīyāni   1-   tattha  na  dakkho  hoti
na   analaso   na   tatrupāyāya   vīmaṃsāya   samannāgato  na  alaṃ  kātuṃ
na   alaṃ   saṃvidhātuṃ   .   evaṃ   bhikkhave  aññatitthiyapubbo  anārādhako
hoti.
     {100.7}   Puna  caparaṃ  bhikkhave  aññatitthiyapubbo  na  tibbacchando
hoti    uddese    paripucchāya   adhisīle   adhicitte   adhipaññāya  .
Evaṃpi bhikkhave aññatitthiyapubbo anārādhako hoti.
     {100.8}  Puna  caparaṃ  bhikkhave  aññatitthiyapubbo  yassa titthāyatanā
saṅkanto  hoti  tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa
@Footnote: 1 Ma. Yu. karaṇīyāni. ito paraṃ īdisameva.
Ādāyassa   avaṇṇe   bhaññamāne   kupito  hoti  anattamano  anabhiraddho
buddhassa    vā   dhammassa   vā   saṅghassa   vā   avaṇṇe   bhaññamāne
attamano   hoti   udaggo   abhiraddho   yassa   vā   pana  titthāyatanā
saṅkanto   hoti   tassa   satthuno  tassa  diṭṭhiyā  tassa  khantiyā  tassa
ruciyā    tassa    ādāyassa    vaṇṇe   bhaññamāne   attamano   hoti
udaggo   abhiraddho   buddhassa   vā  dhammassa  vā  saṅghassa  vā  vaṇṇe
bhaññamāne   kupito   hoti   anattamano   anabhiraddho   .  idaṃ  bhikkhave
saṅghātanikaṃ    aññatitthiyapubbassa    anārādhanīyasmiṃ    .    evaṃ    kho
bhikkhave   aññatitthiyapubbo   anārādhako   hoti   .  evaṃ  anārādhako
kho bhikkhave aññatitthiyapubbo āgato na upasampādetabbo.
     {100.9}  Kathañca  bhikkhave  aññatitthiyapubbo  ārādhako  hoti .
Idha   bhikkhave   aññatitthiyapubbo   nātikālena   gāmaṃ  pavisati  nātidivā
paṭikkamati. Evaṃpi bhikkhave aññatitthiyapubbo ārādhako hoti.
     {100.10}  Puna  caparaṃ  bhikkhave  aññatitthiyapubbo  na vesiyagocaro
hoti  na  vidhavagocaro  hoti  na  thullakumārikagocaro hoti na paṇḍakagocaro
hoti   na   bhikkhunīgocaro   hoti   .  evaṃpi  bhikkhave  aññatitthiyapubbo
ārādhako hoti.
     {100.11}   Puna   caparaṃ   bhikkhave  aññatitthiyapubbo  yāni  tāni
sabrahmacārīnaṃ   uccāvacāni   kiṃkaraṇīyāni   tattha   dakkho  hoti  analaso
tatrupāyāya   vīmaṃsāya  samannāgato  alaṃ  kātuṃ  alaṃ  saṃvidhātuṃ  .  evaṃpi
bhikkhave aññatitthiyapubbo ārādhako hoti.
     {100.12}  Puna  caparaṃ  bhikkhave  aññatitthiyapubbo tibbacchando hoti
uddese  paripucchāya  adhisīle  adhicitte  adhipaññāya  .  evaṃpi  bhikkhave
aññatitthiyapubbo ārādhako hoti.
     {100.13}    Puna    caparaṃ    bhikkhave   aññatitthiyapubbo   yassa
titthāyatanā    saṅkanto    hoti    tassa    satthuno   tassa   diṭṭhiyā
tassa   khantiyā   tassa   ruciyā   tassa  ādāyassa  avaṇṇe  bhaññamāne
attamano   hoti   udaggo   abhiraddho   buddhassa   vā   dhammassa   vā
saṅghassa    vā    avaṇṇe    bhaññamāne    kupito   hoti   anattamano
anabhiraddho   yassa   vā   pana   titthāyatanā   saṅkanto   hoti   tassa
satthuno   tassa  diṭṭhiyā  tassa  khantiyā  tassa  ruciyā  tassa  ādāyassa
vaṇṇe   bhaññamāne   kupito   hoti   anattamano   anabhiraddho   buddhassa
vā   dhammassa   vā   saṅghassa  vā  vaṇṇe  bhaññamāne  attamano  hoti
udaggo   abhiraddho   .   idaṃ   bhikkhave   saṅghātanikaṃ  aññatitthiyapubbassa
ārādhanīyasmiṃ   .   evaṃ   kho   bhikkhave   aññatitthiyapubbo  ārādhako
hoti   .   evaṃ   ārādhako  kho   bhikkhave  aññatitthiyapubbo  āgato
upasampādetabbo.
     {100.14}   Sace   bhikkhave   aññatitthiyapubbo  naggo  āgacchati
upajjhāyamūlakaṃ    cīvaraṃ    pariyesitabbaṃ   sace   acchinnakeso   āgacchati
saṅgho   apaloketabbo   bhaṇḍukammāya   .   ye  te  bhikkhave  aggikā
jaṭilakā  te  āgatā  upasampādetabbā  na  tesaṃ  parivāso dātabbo.
Taṃ   kissa   hetu   .   kammavādino   ete  bhikkhave  kiriyavādino .
Sace     bhikkhave     jātiyā     sākiyo    aññatitthiyapubbako    1-
@Footnote: 1 Ma. Yu. -pubbo.
Āgacchati    so    āgato   upasampādetabbo   na   tassa   parivāso
dātabbo. Imāhaṃ bhikkhave ñātīnaṃ āveṇikaṃ parihāraṃ dammīti.
                    Aññatitthiyapubbakathā.
                     Sattamaṃ bhāṇavāraṃ.



             The Pali Tipitaka in Roman Character Volume 4 page 143-148. https://84000.org/tipitaka/read/roman_read.php?B=4&A=2930              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=4&A=2930              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=100&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=30              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=100              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1107              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1107              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]