ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [496]    Kusalo    dhammo   kusalassa   dhammassa   adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
dānaṃ   datvā   sīlaṃ   samādiyitvā  uposathakammaṃ  katvā  taṃ  garuṃ  katvā
paccavekkhati    pubbe   suciṇṇāni   garuṃ   katvā   paccavekkhati   jhānā
vuṭṭhahitvā   jhānaṃ   garuṃ   katvā   paccavekkhati   sekkhā  gotrabhuṃ  garuṃ
katvā   paccavekkhanti   vodānaṃ   garuṃ   katvā   paccavekkhanti  sekkhā
maggā   vuṭṭhahitvā  maggaṃ  garuṃ  katvā  paccavekkhanti  .  sahajātādhipati:
kusalādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo.
     [497]    Kusalo   dhammo   akusalassa   dhammassa   adhipatipaccayena
paccayo   ārammaṇādhipati:   dānaṃ  datvā  sīlaṃ  samādiyitvā  uposathakammaṃ
katvā    taṃ    garuṃ    katvā    assādeti    abhinandati    taṃ    garuṃ
katvā    rāgo    uppajjati    diṭṭhi    uppajjati   pubbe   suciṇṇāni
garuṃ   katvā   assādeti   abhinandati  taṃ  garuṃ  katvā  rāgo  uppajjati
diṭṭhi   uppajjati   jhānā   vuṭṭhahitvā   jhānaṃ   garuṃ  katvā  assādeti
abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.
     [498]   Kusalo   dhammo   abyākatassa   dhammassa  adhipatipaccayena
paccayo     ārammaṇādhipati     sahajātādhipati     .    ārammaṇādhipati:
arahā    maggā   vuṭṭhahitvā   maggaṃ   garuṃ   katvā   paccavekkhati  .

--------------------------------------------------------------------------------------------- page161.

Sahajātādhipati: kusalādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo . kusalo dhammo kusalassa ca abyākatassa ca dhammassa adhipatipaccayena paccayo sahajātādhipati: kusalādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [499] Akusalo dhammo akusalassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: rāgaṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati diṭṭhi garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati . sahajātādhipati: akusalādhipati sampayuttakānaṃ khandhānaṃ adhipatipaccayena paccayo. [500] Akusalo dhammo abyākatassa dhammassa adhipatipaccayena paccayo sahajātādhipati: akusalādhipati cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo. [501] Akusalo dhammo akusalassa ca abyākatassa ca dhammassa adhipatipaccayena paccayo sahajātādhipati: akusalādhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [502] Abyākato dhammo abyākatassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: arahā phalaṃ garuṃ katvā paccavekkhati nibbānaṃ garuṃ katvā paccavekkhati nibbānaṃ phalassa adhipatipaccayena paccayo . sahajātādhipati:

--------------------------------------------------------------------------------------------- page162.

Vipākābyākatā kiriyābyākatā adhipati sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo. [503] Abyākato dhammo kusalassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati: sekkhā phalaṃ garuṃ katvā paccavekkhanti nibbānaṃ garuṃ katvā paccavekkhanti nibbānaṃ gotrabhussa vodānassa maggassa adhipatipaccayena paccayo. [504] Abyākato dhammo akusalassa dhammassa adhipatipaccayena paccayo ārammaṇādhipati: cakkhuṃ garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati sotaṃ ... ghānaṃ jivhaṃ kāyaṃ rūpe sadde gandhe rase phoṭṭhabbe vatthuṃ ... Vipākābyākate kiriyābyākate khandhe garuṃ katvā assādeti abhinandati taṃ garuṃ katvā rāgo uppajjati diṭṭhi uppajjati.


             The Pali Tipitaka in Roman Character Volume 40 page 160-162. https://84000.org/tipitaka/read/roman_read.php?B=40&A=3165&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=3165&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=496&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=496              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11357              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11357              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]