ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

     [87]  Akusalaṃ  dhammaṃ  paṭicca  akusalo dhammo uppajjati nahetupaccayā
vicikicchāsahagate    uddhaccasahagate    khandhe    paṭicca   vicikicchāsahagato
uddhaccasahagato   moho   .  abyākataṃ  dhammaṃ  paṭicca  abyākato  dhammo
uppajjati    nahetupaccayā    ahetukaṃ    vipākābyākataṃ    kiriyābyākataṃ
ekaṃ      khandhaṃ      paṭicca     tayo     khandhā     cittasamuṭṭhānañca

--------------------------------------------------------------------------------------------- page41.

Rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ .. Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. [88] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vipākābyākate khandhe paṭicca kaṭattārūpaṃ khandhe

--------------------------------------------------------------------------------------------- page42.

Paṭicca vatthu ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ . kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [89] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati naadhipatipaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . kusalaṃ dhammaṃ paṭicca kusalo ca abyākato ca dhammā uppajjanti naadhipatipaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca

--------------------------------------------------------------------------------------------- page43.

Dve khandhā cittasamuṭṭhānañca rūpaṃ. {89.1} Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati naadhipatipaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā. Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ paṭicca akusalo ca abyākato ca dhammā uppajjanti naadhipatipaccayā akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ. {89.2} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ...

--------------------------------------------------------------------------------------------- page44.

Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. {89.3} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naadhipatipaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [90] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naanantarapaccayā ... nasamanantarapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . naanantarapaccayampi nasamanantarapaccayampi naārammaṇapaccayasadisaṃ. [91] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. {91.1} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vipākābyākate khandhe paṭicca kaṭattārūpaṃ mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhire mahābhūte

--------------------------------------------------------------------------------------------- page45.

Paṭicca upādārūpaṃ āhārasamuṭṭhāne mahābhūte paṭicca upādārūpaṃ utusamuṭṭhāne mahābhūte paṭicca upādārūpaṃ asaññasattānaṃ mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. {91.2} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [92] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati naupanissayapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Naupanissayapaccayaṃ naārammaṇapaccayasadisaṃ. [93] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati napurejātapaccayā arūpe kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati napurejātapaccayā arūpe akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . akusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā akusale khandhe paṭicca cittasamuṭṭhānaṃ

--------------------------------------------------------------------------------------------- page46.

Rūpaṃ. {93.1} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā arūpe vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ .. Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. {93.2} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati napurejātapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [94] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati napacchājātapaccayā

--------------------------------------------------------------------------------------------- page47.

Kusalaṃ ekaṃ khandhaṃ paṭicca .pe. [95] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati naāsevanapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca . napacchājātapaccayampi naāsevanapaccayampi naadhipatipaccayasadisaṃ. [96] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati nakammapaccayā kusale khandhe paṭicca kusalā cetanā . akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati nakammapaccayā akusale khandhe paṭicca akusalā cetanā . abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati nakammapaccayā kiriyābyākate khandhe paṭicca kiriyābyākatā cetanā bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ dve mahābhūte paṭicca dve mahābhūtā mahābhūte paṭicca upādārūpaṃ. [97] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati navipākapaccayā kusalaṃ ekaṃ khandhaṃ paṭicca tīṇi . akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati navipākapaccayā. Tīṇi. {97.1} Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati navipākapaccayā kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca

--------------------------------------------------------------------------------------------- page48.

Rūpaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ .. Utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. Mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. {97.2} Kusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati navipākapaccayā kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ paṭicca abyākato dhammo uppajjati navipākapaccayā akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [98] Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naāhārapaccayā bāhiraṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. [99] Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati naindriyapaccayā bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. mahābhūte paṭicca upādārūpaṃ asaññasattānaṃ mahābhūte paṭicca rūpajīvitindriyaṃ. [100] Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati najhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca

--------------------------------------------------------------------------------------------- page49.

Dve khandhā bāhiraṃ āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. [101] Abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati namaggapaccayā ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhā paṭicca vatthu vatthuṃ paṭicca khandhe ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā tayo mahābhūte paṭicca ekaṃ mahābhūtaṃ mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. Mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. [102] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati nasampayuttapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Naārammaṇapaccayasadisaṃ. [103] Kusalaṃ dhammaṃ paṭicca kusalo dhammo uppajjati navippayuttapaccayā

--------------------------------------------------------------------------------------------- page50.

Arūpe kusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . Akusalaṃ dhammaṃ paṭicca akusalo dhammo uppajjati navippayuttapaccayā arūpe akusalaṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā . abyākataṃ dhammaṃ paṭicca abyākato dhammo uppajjati navippayuttapaccayā arūpe vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve khandhe paṭicca dve khandhā bāhiraṃ ... āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā .pe. mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ. [104] Kusalaṃ dhammaṃ paṭicca abyākato dhammo uppajjati nonatthipaccayā ... novigatapaccayā kusale khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Naārammaṇapaccayasadisaṃ. [105] Nahetuyā dve naārammaṇe pañca naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca.

--------------------------------------------------------------------------------------------- page51.

[106] Nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā ekaṃ novigate ekaṃ. [107] Nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte ekaṃ napacchājāte ekaṃ naāsevane ekaṃ nakamme ekaṃ navipāke ekaṃ naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [108] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā ... Naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā ... Novigate ekaṃ. Nahetumūlakaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page52.

[109] Naārammaṇapaccayā nahetuyā ekaṃ ... naadhipatiyā pañca naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte pañca napacchājāte pañca naāsevane pañca nakamme ekaṃ navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte ekaṃ nonatthiyā pañca novigate pañca. [110] Naārammaṇapaccayā nahetupaccayā naadhipatipaccayā naanantare ekaṃ ... Nonatthiyā ekaṃ novigate ekaṃ. [111] Naadhipatipaccayā nahetuyā dve ... naārammaṇe pañca naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [112] Naadhipatipaccayā nahetupaccayā naārammaṇe ekaṃ ... naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā ekaṃ novigate ekaṃ.

--------------------------------------------------------------------------------------------- page53.

[113] Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā naanantare ekaṃ (sabbattha ekaṃ) ... navippayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [114] Naanantarapaccayā ... nasamanantarapaccayā ... Naaññamaññapaccayā ... Naupanissayapaccayā .... Naārammaṇapaccayasadisaṃ. [115] Napurejātapaccayā nahetuyā dve ... Naārammaṇe pañca naadhipatiyā satta naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napacchājāte satta naāsevane satta nakamme tīṇi navipāke satta naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [116] Napurejātapaccayā nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā ekaṃ novigate ekaṃ. [117] Napurejātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ ... naanantare ekaṃ (sabbattha ekaṃ) nonatthiyā ekaṃ novigate ekaṃ.

--------------------------------------------------------------------------------------------- page54.

[118] Napacchājātapaccayā ... naāsevanapaccayā nahetuyā dve ... naārammaṇe pañca naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava nakamme tīṇi navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [119] Naāsevanapaccayā nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte dve nakamme ekaṃ navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā ekaṃ novigate ekaṃ. [120] Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ ... naanantare ekaṃ (sabbattha ekaṃ) ... Nonatthiyā ekaṃ novigate ekaṃ. [121] Nakammapaccayā nahetuyā ekaṃ ... naārammaṇe ekaṃ naadhipatiyā tīṇi naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi navipāke tīṇi naāhāre ekaṃ naindriye

--------------------------------------------------------------------------------------------- page55.

Ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte tīṇi nonatthiyā ekaṃ novigate ekaṃ. [122] Nakammapaccayā nahetupaccayā naārammaṇe ekaṃ ... Naadhipatiyā ekaṃ (sabbattha ekaṃ) nonatthiyā ekaṃ novigate ekaṃ. [123] Navipākapaccayā nahetuyā dve ... naārammaṇe pañca naadhipatiyā nava naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte nava naāsevane nava nakamme tīṇi naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. [124] Navipākapaccayā nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte dve naāsevane dve nakamme ekaṃ naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ navippayutte dve nonatthiyā ekaṃ novigate ekaṃ. [125] Navipākapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ (sabbattha ekaṃ) ... Nonatthiyā ekaṃ novigate ekaṃ. [126] Naāhārapaccayā ... naindriyapaccayā ... Najhānapaccayā ... namaggapaccayā nahetuyā ekaṃ (sabbattha ekaṃ) ... Nonatthiyā ekaṃ

--------------------------------------------------------------------------------------------- page56.

Novigate ekaṃ. [127] Nasampayuttapaccayā nahetuyā ekaṃ ... naārammaṇe pañca. Naārammaṇapaccayasadisaṃ. ... Novigate pañca. [128] Navippayuttapaccayā nahetuyā dve ... Naārammaṇe ekaṃ naadhipatiyā tīṇi naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte tīṇi napacchājāte tīṇi naāsevane tīṇi nakamme tīṇi navipāke tīṇi naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [129] Navippayuttapaccayā nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā dve naanantare ekaṃ nasamanantare ekaṃ naaññamaññe ekaṃ naupanissaye ekaṃ napurejāte dve napacchājāte dve naāsevane dve nakamme ekaṃ navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte ekaṃ nonatthiyā ekaṃ novigate ekaṃ. [130] Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṃ ... naanantare ekaṃ (sabbattha ekaṃ) ... Nonatthiyā ekaṃ novigate ekaṃ. [131] Nonatthipaccayā novigatapaccayā nahetuyā ekaṃ ... naārammaṇe pañca naadhipatiyā pañca naanantare pañca nasamanantare

--------------------------------------------------------------------------------------------- page57.

Pañca naaññamaññe pañca naupanissaye pañca napurejāte pañca napacchājāte pañca naāsevane pañca nakamme ekaṃ navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippayutte ekaṃ nonatthiyā pañca. [132] Novigatapaccayā nahetupaccayā naārammaṇe ekaṃ ... naadhipatiyā ekaṃ (sabbattha ekaṃ) ... navippayutte ekaṃ nonatthiyā ekaṃ. Paccanīyaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 40 page 40-57. https://84000.org/tipitaka/read/roman_read.php?B=40&A=790&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=790&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=87&items=46              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=87              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=10899              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=10899              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]