ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

page81.

Nahetusahetukadukam [130] Nahetum sahetukam dhammam paticca nahetu sahetuko dhammo uppajjati hetupaccaya: nahetum sahetukam ekam khandham paticca tayo khandha dve khandhe ... Patisandhikkhane nahetum sahetukam .... Nahetum sahetukam dhammam paticca nahetu ahetuko dhammo uppajjati hetupaccaya: nahetu sahetuke khandhe paticca cittasamutthanam rupam patisandhikkhane .... Nahetum sahetukam dhammam paticca nahetu sahetuko ca nahetu ahetuko ca dhamma uppajjanti hetupaccaya: nahetum sahetukam ekam khandham paticca tayo khandha cittasamutthananca rupam dve khandhe ... Patisandhikkhane .... {130.1} Nahetum ahetukam dhammam paticca nahetu ahetuko dhammo uppajjati hetupaccaya: .pe. ekam mahabhutam paticca tayo mahabhuta mahabhute paticca cittasamutthanam rupam katattarupam upadarupam . Nahetum ahetukam dhammam paticca nahetu sahetuko dhammo uppajjati hetupaccaya: patisandhikkhane vatthum paticca nahetu sahetuka khandha . Nahetum ahetukam dhammam paticca nahetu sahetuko ca nahetu ahetukoca dhamma uppajjanti hetupaccaya: patisandhikkhane vatthum paticca nahetu sahetuka khandha mahabhute paticca katattarupam upadarupam. {130.2} Nahetum sahetukam ca nahetum ahetukam ca dhammam paticca nahetu sahetuko dhammo uppajjati hetupaccaya: patisandhikkhane nahetum sahetukam ekam

--------------------------------------------------------------------------------------------- page82.

Khandhanca vatthunca paticca tayo khandha dve khandhe .... Nahetum sahetukanca nahetum ahetukanca dhammam paticca nahetu ahetuko dhammo uppajjati hetupaccaya: nahetu sahetuke khandhe ca mahabhute ca paticca cittasamutthanam rupam patisandhikkhane ... . nahetum sahetukanca nahetum ahetukanca dhammam paticca nahetu sahetuko ca nahetu ahetuko ca dhamma uppajjanti hetupaccaya: patisandhikkhane nahetum sahetukam ekam khandhanca vatthunca paticca tayo khandha dve khandhe ... Nahetu sahetuke khandhe ca mahabhute ca paticca katattarupam upadarupam. [131] Nahetum sahetukam dhammam paticca nahetu sahetuko dhammo uppajjati arammanapaccaya: nahetum sahetukam ekam khandham paticca tayo khandha dve khandhe ... patisandhikkhane ... . Nahetum ahetukam dhammam paticca nahetu ahetuko dhammo uppajjati arammanapaccaya: nahetum ahetukam ekam khandham ... patisandhikkhane .... Nahetum ahetukam dhammam paticca nahetu sahetuko dhammo uppajjati arammanapaccaya: patisandhikkhane vatthum paticca nahetu sahetuka khandha. Nahetum sahetukanca nahetum ahetukanca dhammam paticca nahetu sahetuko dhammo uppajjati arammanapaccaya: patisandhikkhane nahetum sahetukam ekam khandhanca vatthunca paticca tayo khandha dve khandhe .... Sankhittam evam vibhajjitabbam. [132] Hetuya nava arammane cattari adhipatiya panca

--------------------------------------------------------------------------------------------- page83.

Anantare cattari samanantare cattari sahajate nava annamanne cha nissaye nava upanissaye cattari purejate dve asevane dve kamme nava vipake nava ahare nava . Sankhittam . sabbattha nava sampayutte cattari vippayutte nava atthiya nava natthiya cattari vigate cattari avigate nava. Evam ganetabbam. Anulomam nitthitam. [133] Nahetum ahetukam dhammam paticca nahetu ahetuko dhammo uppajjati nahetupaccaya: nahetum ahetukam ekam khandham paticca tayo khandha cittasamutthananca rupam dve khandhe ... . patisandhi yava asannasatta moho natthi. [134] Nahetum sahetukam dhammam paticca nahetu ahetuko dhammo uppajjati naarammanapaccaya: nahetu sahetuke khandhe paticca cittasamutthanam rupam . nahetum ahetukam dhammam paticca nahetu ahetuko dhammo uppajjati naarammanapaccaya: nahetu ahetuke khandhe paticca cittasamutthanam rupam patisandhikkhane ... yava asannasatta . nahetum sahetukanca nahetum ahetukanca dhammam paticca nahetu ahetuko dhammo uppajjati naarammanapaccaya: nahetu sahetuke khandhe ca mahabhute ca paticca cittasamutthanam rupam patisandhikkhane .... Sankhittam. [135] Nahetuya ekam naarammane tini naadhipatiya nava

--------------------------------------------------------------------------------------------- page84.

Naanantare tini nasamanantare tini naannamanne tini naupanissaye tini napurejate nava napacchajate nava naasevane nava nakamme dve navipake panca naahare ekam naindriye ekam najhane ekam namagge ekam nasampayutte tini navippayutte dve nonatthiya tini novigate tini. Evam ganetabbam. Paccaniyam nitthitam. [136] Hetupaccaya naarammane tini ... naadhipatiya nava naanantare nava nasamanantare nava naannamanne nava naupanissaye tini napurejate nava napacchajate nava naasevane nava nakamme ekam navipake panca nasampayutte tini navippayutte ekam nonatthiya tini novigate tini. Evam ganetabbam. Anulomapaccaniyam nitthitam. [137] Nahetupaccaya arammane ekam sankhittam ... ahare ekam jhane ekam magge ekam sampayutte ekam vippayutte ekam vigate ekam avigate ekam. Evam ganetabbam. Paccaniyanulomam nitthitam. Sahajatavarepi evam ganetabbam.


             The Pali Tipitaka in Roman Character Volume 42 page 81-84. https://84000.org/tipitaka/read/roman_read.php?B=42&A=1632&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=1632&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=130&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=11              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=130              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]