ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                       Paccayavaro
     [584]   Nivaranam   dhammam   paccaya   nivarano   dhammo   uppajjati
hetupaccaya:   tini   .   nonivaranam   dhammam  paccaya  nonivarano  dhammo
uppajjati    hetupaccaya:    nonivaranam   ekam   khandham   paccaya   tayo
khandha    cittasamutthananca   rupam   yava   ajjhattika   mahabhuta   vatthum
paccaya   nonivarana   khandha   .   nonivaranam   dhammam  paccaya  nivarano

--------------------------------------------------------------------------------------------- page352.

Dhammo uppajjati hetupaccaya: nonivarane khandhe paccaya nivarana vatthum paccaya nivarana. {584.1} Nonivaranam dhammam paccaya nivarano ca nonivarano ca dhamma uppajjanti hetupaccaya: nonivaranam ekam khandham paccaya tayo khandha nivarana ca cittasamutthananca rupam dve khandhe ... Vatthum paccaya nivarana ca sampayuttaka ca khandha . nivarananca nonivarananca dhammam paccaya nivarano dhammo uppajjati hetupaccaya: kamacchandanivarananca sampayuttake ca khandhe paccaya thinamiddhanivaranam uddhaccanivaranam avijjanivaranam cakkam kamacchandanivarananca vatthunca paccaya thinamiddhanivaranam avijjanivaranam cakkam. {584.2} Nivarananca nonivarananca dhammam paccaya nonivarano dhammo uppajjati hetupaccaya: nonivaranam ekam khandhanca nivarane ca paccaya tayo khandha cittasamutthananca rupam dve khandhe ... Nivarane ca vatthunca paccaya sampayuttaka khandha nivarane ca sampayuttake ca khandhe paccaya cittasamutthanam rupam nivarane ca mahabhute ca paccaya cittasamutthanam rupam. {584.3} Nivarananca nonivarananca dhammam paccaya nivarano ca nonivarano ca dhamma uppajjanti hetupaccaya: nonivaranam ekam khandhanca kamacchandanivarananca paccaya tayo khandha thinamiddhanivaranam uddhaccanivaranam avijjanivaranam dve khandhe ... cakkam kamacchandanivarananca vatthunca paccaya thinamiddhanivaranam uddhaccanivaranam

--------------------------------------------------------------------------------------------- page353.

Avijjanivaranam sampayuttaka ca khandha cakkam. Sankhittam. [585] Hetuya nava arammane nava sabbattha nava vipake ekam avigate nava. [586] Nivaranam dhammam paccaya nivarano dhammo uppajjati nahetupaccaya: vicikicchanivaranam paccaya avijjanivaranam uddhaccanivaranam paccaya avijjanivaranam . nonivaranam dhammam paccaya nonivarano dhammo uppajjati nahetupaccaya: ahetukam nonivaranam ekam khandham paccaya tayo khandha cittasamutthananca rupam dve khandhe ... yava asannasatta vatthum paccaya ahetuka nonivarana khandha. {586.1} Nonivaranam dhammam paccaya nivarano dhammo uppajjati nahetupaccaya: vicikicchasahagate uddhaccasahagate khandhe paccaya avijjanivaranam vatthum paccaya avijjanivaranam . nivarananca nonivarananca dhammam paccaya nivarano dhammo uppajjati nahetupaccaya: vicikicchanivarananca sampayuttake ca khandhe paccaya avijjanivaranam uddhaccanivarananca sampayuttake khandhe ca paccaya avijjanivaranam vicikicchanivarananca vatthunca paccaya avijjanivaranam uddhaccanivarananca vatthunca paccaya avijjanivaranam. Sankhittam. [587] Nahetuya cattari naarammane tini naadhipatiya nava naanantare tini nasamanantare tini naannamanne tini naupanissaye tini napurejate nava napacchajate nava naasevane

--------------------------------------------------------------------------------------------- page354.

Nava nakamme tini navipake nava naahare ekam naindriye ekam najhane ekam namagge ekam nasampayutte tini navippayutte nava nonatthiya tini novigate tini. [588] Hetupaccaya naarammane tini ... Naadhipatiya nava. Sankhittam. [589] Nahetupaccaya arammane cattari ... Anantare cattari samanantare cattari magge tini avigate cattari.


             The Pali Tipitaka in Roman Character Volume 42 page 351-354. https://84000.org/tipitaka/read/roman_read.php?B=42&A=7160&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=7160&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=584&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=584              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]