ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 42 : PALI ROMAN Sutta Pitaka Vol 34 : Abhi. Pa.(3) Anulomadukapaṭṭhānaṃ purimaṃ

                          Pañhāvāro
     [642]      Nīvaraṇocevanīvaraṇiyoca      dhammo     nīvaraṇassaceva
nīvaraṇiyassaca   dhammassa   hetupaccayena   paccayo:   nīvaraṇācevanīvaraṇiyāca
hetū  sampayuttakānaṃ nīvaraṇānaṃ hetupaccayena paccayo. Nīvaraṇocevanīvaraṇiyoca

--------------------------------------------------------------------------------------------- page382.

Dhammo nīvaraṇiyassacevanocanīvaraṇassa dhammassa hetupaccayena paccayo: nīvaraṇācevanīvaraṇiyāca hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo. Nīvaraṇoceva- nīvaraṇiyoca dhammo nīvaraṇassacevanīvaraṇiyassaca nīvaraṇiyassacevanocanīvaraṇassa ca dhammassa hetupaccayena paccayo: nīvaraṇācevanīvaraṇiyāca hetū sampayuttakānaṃ khandhānaṃ nīvaraṇānañca cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo . nīvaraṇiyocevanocanīvaraṇo dhammo nīvaraṇiyassacevanocanīvaraṇassa dhammassa hetupaccayena paccayo: nīvaraṇiyācevanocanīvaraṇā hetū sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ hetupaccayena paccayo paṭisandhi. [643] Nīvaraṇocevanīvaraṇiyoca dhammo nīvaraṇassacevanīvaraṇiyassaca dhammassa ārammaṇapaccayena paccayo: nīvaraṇe ārabbha nīvaraṇā uppajjanti . mūlaṃ pucchitabbaṃ nīvaraṇe ārabbha nīvaraṇiyācevanocanīvaraṇā khandhā uppajjanti . mūlaṃ pucchitabbaṃ nīvaraṇe ārabbha nīvaraṇā ca sampayuttā ca khandhā uppajjanti. Nīvaraṇiyoceva- nocanīvaraṇo dhammo nīvaraṇiyassacevanocanīvaraṇassa dhammassa ārammaṇapaccayena paccayo: dānaṃ ... sīlaṃ ... uposathakammaṃ katvā taṃ paccavekkhati assādeti abhinandati taṃ ārabbha rāgo diṭṭhi vicikicchā uddhaccaṃ domanassaṃ uppajjati pubbe suciṇṇāni ... Jhānā ... ariyā gotrabhuṃ paccavekkhanti vodānaṃ ... pahīne

--------------------------------------------------------------------------------------------- page383.

Kilese ... vikkhambhite kilese ... Pubbe samudāciṇṇe ... Cakkhuṃ ... Vatthuṃ ... nīvaraṇiyecevanocanīvaraṇe khandhe aniccato ... vipassati assādeti abhinandati .pe. domanassaṃ ... dibbena cakkhunā ... Yāva āvajjanā tāva kātabbā. {643.1} Nīvaraṇiyocevanocanīvaraṇo dhammo nīvaraṇassacevanīvaraṇiyassaca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe suciṇṇāni ... Jhānā ... Cakkhuṃ ... Vatthuṃ ... Nīvaraṇiyecevanocanīvaraṇe khandhe assādeti abhinandati taṃ ārabbha rāgo diṭṭhi vicikicchā uddhaccaṃ domanassaṃ uppajjati . nīvaraṇiyocevanocanīvaraṇo dhammo nīvaraṇassaceva- nīvaraṇiyassaca nīvaraṇiyassacevanocanīvaraṇassa ca dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ ... Pubbe suciṇṇāni ... Jhānā ... cakkhuṃ ... vatthuṃ ... nīvaraṇiyecevanocanīvaraṇe khandhe assādeti abhinandati taṃ ārabbha nīvaraṇā ca sampayuttakāca khandhā uppajjanti . Evaṃ itarepi tīṇi kātabbā . ārammaṇasadisā adhipati . Purejātampi ārammaṇasadisaṃ . upanissayepi lokuttaraṃ na kātabbaṃ . saṅkhittaṃ . Evaṃ vitthāretabbaṃ. Yathā nīvaraṇadukaṃ evaṃ paccavekkhitvā kātabbaṃ. Nīvaraṇanīvaraṇiyadukaṃ niṭṭhitaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 42 page 381-383. https://84000.org/tipitaka/read/roman_read.php?B=42&A=7775&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=7775&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=642&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=642              Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]