ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [648]   Savitakkaṃ   dhammaṃ   paccayā   savitakko  dhammo  uppajjati
hetupaccayā:    tīṇi   paṭiccavārasadisā   .   avitakkaṃ   dhammaṃ   paccayā

--------------------------------------------------------------------------------------------- page389.

Avitakko dhammo uppajjati hetupaccayā: avitakkaṃ ekaṃ khandhaṃ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... vitakkaṃ paccayā cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe avitakkaṃ ekaṃ khandhaṃ paccayā tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... Paṭisandhikkhaṇe vitakkaṃ paccayā kaṭattārūpaṃ khandhe paccayā vatthu vatthuṃ paccayā khandhā vitakkaṃ paccayā vatthu vatthuṃ paccayā vitakko ekaṃ mahābhūtaṃ paccayā tayo mahābhūtā .pe. vatthuṃ paccayā avitakkā khandhā vatthuṃ paccayā vitakko. {648.1} Avitakkaṃ dhammaṃ paccayā savitakko dhammo uppajjati hetupaccayā: vitakkaṃ paccayā sampayuttakā khandhā vatthuṃ paccayā savitakkā khandhā paṭisandhiyāpi dve . avitakkaṃ dhammaṃ paccayā savitakko ca avitakko ca dhammā uppajjanti hetupaccayā: vitakkaṃ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṃ vitakkaṃ paccayā sampayuttakā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā savitakkā khandhā mahābhūte paccayā cittasamuṭṭhānaṃ rūpaṃ vatthuṃ paccayā vitakko sampayuttakā ca khandhā paṭisandhikkhaṇe ... Paṭisandhiyāpi pavattisadisāyeva. {648.2} Savitakkañca avitakkañca dhammaṃ paccayā savitakko dhammo uppajjati hetupaccayā: savitakkaṃ ekaṃ khandhañca vitakkañca paccayā tayo khandhā dve khandhe ... savitakkaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā dve khandhe ... paṭisandhikkhaṇe

--------------------------------------------------------------------------------------------- page390.

Dve kātabbā . savitakkañca avitakkañca dhammaṃ paccayā avitakko dhammo uppajjati hetupaccayā: savitakke khandhe ca vitakkañca paccayā cittasamuṭṭhānaṃ rūpaṃ savitakke khandhe ca vitakkañca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ savitakke khandhe ca vatthuñca paccayā vitakko paṭisandhikkhaṇe ... Tīṇi paṭisandhiyāpi. {648.3} Savitakkañca avitakkañca dhammaṃ paccayā savitakko ca avitakko ca dhammā uppajjanti hetupaccayā: savitakkaṃ ekaṃ khandhañca vitakkañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Savitakkaṃ ekaṃ khandhañca vitakkañca vatthuñca paccayā tayo khandhā dve khandhe ... savitakke khandhe ca vitakkañca mahābhūte ca paccayā cittasamuṭṭhānaṃ rūpaṃ savitakkaṃ ekaṃ khandhañca vatthuñca paccayā tayo khandhā vitakko ca dve khandhe ... Paṭisandhikkhaṇe .pe. [649] Hetuyā nava ārammaṇe nava adhipatiyā nava sabbattha nava avigate nava. [650] Savitakkaṃ dhammaṃ paccayā savitakko dhammo uppajjati nahetupaccayā: . nava pañhā kātabbā ahetukāti niyāmetabbā tīṇiyeva moho uddharitabbo yathā paṭiccavāre hetupaccayasadisāyeva pañhā pañca viññāṇā atirekā moho vitakkaṃ. [651] Nahetuyā nava naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi .pe. naupanissaye tīṇi napurejāte nava

--------------------------------------------------------------------------------------------- page391.

Napacchājāte nava naāsevane nava nakamme cattāri navipāke nava naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge nava nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. Evaṃ itare dve gaṇanāpi nissayavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 388-391. https://84000.org/tipitaka/read/roman_read.php?B=43&A=7821&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=7821&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=648&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=642              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]