ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                        Cetasikadukam
                       paticcavaro
     [79]   Cetasikam   dhammam   paticca   cetasiko   dhammo   uppajjati
hetupaccaya:   cetasikam  ekam  khandham  paticca  dve  khandha  dve  khandhe
paticca    eko    khandho    patisandhikkhane    .pe.   cetasikam   dhammam
paticca   acetasiko   dhammo   uppajjati  hetupaccaya:  cetasike  khandhe
paticca    cittanca    cittasamutthananca    rupam   patisandhikkhane   cetasike
khandhe paticca cittanca katatta ca rupam.
     {79.1}  Cetasikam  dhammam paticca  cetasiko  ca  acetasiko ca dhamma
uppajjanti   hetupaccaya:   cetasikam  ekam  khandham  paticca   dve  khandha
cittanca  cittasamutthananca  rupam  dve  khandhe  ...  patisandhikkhane  .pe.
Acetasikam  dhammam  paticca  acetasiko  dhammo  uppajjati  hetupaccaya: cittam
paticca   cittasamutthanam   rupam   patisandhikkhane   cittam   paticca  katattarupam
cittam   paticca   vatthu  vatthum  paticca  cittam  ekam  mahabhutam ... Mahabhute
paticca   cittasamutthanam   rupam  katattarupam  upadarupam  .  acetasikam  dhammam

--------------------------------------------------------------------------------------------- page43.

Paticca cetasiko dhammo uppajjati hetupaccaya: cittam paticca sampayuttaka khandha patisandhikkhane cittam .pe. patisandhikkhane vatthum paticca cetasika khandha. {79.2} Acetasikam dhammam paticca cetasiko ca acetasiko ca dhamma uppajjanti hetupaccaya: cittam paticca sampayuttaka khandha citta- samutthananca rupam patisandhikkhane cittam .pe. patisandhikkhane vatthum paticca cittanca sampayuttaka ca khandha . cetasikanca acetasikanca dhammam paticca cetasiko dhammo uppajjati hetupaccaya: cetasikam ekam khandhanca cittanca paticca dve khandha dve khandhe ... Patisandhikkhane cetasikam ekam khandhanca cittanca paticca dve khandha dve khandhe ... patisandhikkhane cetasikam ekam khandhanca cittanca vatthunca paticca dve khandha dve khandhe .... {79.3} Cetasikanca acetasikanca dhammam paticca acetasiko dhammo uppajjati hetupaccaya: cetasike khandhe ca cittanca paticca citta- samutthanam rupam cetasike khandhe ca mahabhute ca paticca cittasamutthanam rupam patisandhikkhane cetasike khandhe ca cittanca paticca katattarupam patisandhikkhane cetasike khandhe ca mahabhute ca paticca katattarupam patisandhikkhane cetasike khandhe ca vatthunca paticca cittam . Cetasikanca acetasikanca dhammam paticca cetasiko ca acetasiko ca dhamma uppajjanti hetupaccaya: cetasikam ekam khandhanca cittanca paticca dve khandha cittasamutthananca rupam dve khandhe ... patisandhikkhane

--------------------------------------------------------------------------------------------- page44.

Cetasikam ekam khandhanca cittanca paticca dve khandha katatta ca rupam dve khandhe ... patisandhikkhane cetasikam ekam khandhanca vatthunca paticca dve khandha cittanca dve khandhe ca vatthunca paticca eko khandho cittanca. [80] Cetasikam dhammam paticca cetasiko dhammo uppajjati arammana- paccaya: cetasikam ekam khandham paticca dve khandha dve khandhe ... Patisandhi . cetasikam dhammam paticca acetasiko dhammo uppajjati arammanapaccaya: cetasike khandhe paticca cittam patisandhi . cetasikam dhammam paticca cetasiko ca acetasiko ca dhamma uppajjanti arammana- paccaya: cetasikam ekam khandham paticca dve khandha cittanca dve khandhe ... Patisandhi. {80.1} Acetasikam dhammam paticca acetasiko dhammo uppajjati arammanapaccaya: patisandhikkhane vatthum paticca cittam . acetasikam dhammam paticca cetasiko dhammo uppajjati arammanapaccaya: cittam paticca sampayuttaka khandha patisandhikkhane cittam .pe. patisandhik- khane vatthum paticca cetasika khandha . Acetasikam dhammam paticca cetasiko ca acetasiko ca dhamma uppajjanti arammanapaccaya: patisandhikkhane vatthum paticca cittanca sampayuttaka ca khandha. {80.2} Cetasikanca acetasikanca dhammam paticca cetasiko dhammo uppajjati arammanapaccaya: cetasikam ekam khandhanca cittanca paticca dve khandha dve khandhe ... patisandhikkhane cetasikam

--------------------------------------------------------------------------------------------- page45.

Ekam khandhanca cittanca paticca dve khandha dve khandhe ... Patisandhikkhane cetasikam ekam khandhanca vatthunca paticca dve khandha dve khandhe ... . cetasikanca acetasikanca dhammam paticca acetasiko dhammo uppajjati arammanapaccaya: patisandhikkhane cetasike khandhe ca vatthunca paticca cittam . cetasikanca acetasikanca dhammam paticca cetasiko ca acetasiko ca dhamma uppajjanti arammanapaccaya: patisandhikkhane cetasikam ekam khandhanca vatthunca paticca dve khandha cittanca dve khandhe .... [81] Cetasikam dhammam paticca cetasiko dhammo uppajjati adhipatipaccaya: sankhittam. [82] Hetuya nava arammane nava adhipatiya nava anantare nava samanantare nava sahajate nava annamanne nava nissaye nava upanissaye nava purejate panca asevane panca kamme nava sabbattha nava avigate nava. [83] Cetasikam dhammam paticca cetasiko dhammo uppajjati nahetu- paccaya: ahetukam cetasikam ekam khandham paticca dve khandha dve khandhe ... ahetukapatisandhikkhane vicikicchasahagate uddhaccasahagate khandhe paticca vicikicchasahagato uddhaccasahagato moho . cetasikam dhammam paticca acetasiko dhammo uppajjati nahetupaccaya: ahetuke cetasike khandhe paticca cittanca cittasamutthananca rupam ahetukapatisandhi.

--------------------------------------------------------------------------------------------- page46.

{83.1} Cetasikam dhammam paticca cetasiko ca acetasiko ca dhamma uppajjanti nahetupaccaya: ahetukam cetasikam ekam khandham paticca dve khandha cittanca cittasamutthananca rupam dve khandhe ... Ahetukapatisandhi. Acetasikam dhammam paticca acetasiko dhammo uppajjati nahetupaccaya: ahetukam cittam paticca cittasamutthanam rupam ahetukapatisandhikkhane cittam paticca katattarupam cittam paticca vatthu vatthum paticca cittam ekam mahabhutam ... Asannasattanam ekam mahabhutam .... {83.2} Acetasikam dhammam paticca cetasiko dhammo uppajjati nahetupaccaya: ahetukam cittam paticca sampayuttaka khandha ahetuka- patisandhikkhane cittam paticca sampayuttaka khandha ahetuka- patisandhikkhane vatthum paticca cetasika khandha vicikicchasahagatam uddhaccasahagatam cittam paticca vicikicchasahagato uddhaccasahagato moho . acetasikam dhammam paticca cetasiko ca acetasiko ca dhamma uppajjanti nahetupaccaya: ahetukam cittam paticca sampayuttaka ca khandha cittasamutthananca rupam ahetukapatisandhikkhane cittam paticca sampayuttaka khandha katatta ca rupam ahetukapatisandhikkhane vatthum paticca cittanca sampayuttaka ca khandha. {83.3} Cetasikanca acetasikanca dhammam paticca cetasiko dhammo uppajjati nahetupaccaya: ahetukam cetasikam ekam khandhanca cittanca paticca dve khandha dve khandhe ... ahetukapatisandhik- khane cetasikam ekam khandhanca cittanca paticca dve khandha

--------------------------------------------------------------------------------------------- page47.

Dve khandhe ... ahetukapatisandhikkhane cetasikam ekam khandhanca vatthunca paticca dve khandha dve khandhe ... vicikicchasahagate uddhaccasahagate khandhe ca cittanca paticca vicikicchasahagato uddhaccasahagato moho. {83.4} Cetasikanca acetasikanca dhammam paticca acetasiko dhammo uppajjati nahetupaccaya: ahetuke cetasike khandhe ca cittanca paticca cittasamutthanam rupam ahetuke cetasike khandhe ca mahabhute ca paticca cittasamutthanam rupam ahetukapatisandhikkhane cetasike khandhe ca cittanca paticca katattarupam ahetukapatisandhik- khane cetasike khandhe ca mahabhute ca paticca katattarupam ahetuka- patisandhikkhane cetasike khandhe ca vatthunca paticca cittam. {83.5} Cetasikanca acetasikanca dhammam paticca cetasiko ca acetasiko ca dhamma uppajjanti nahetupaccaya: ahetukam cetasikam ekam khandhanca cittanca paticca dve khandha cittasamutthananca rupam ahetukapatisandhikkhane cetasikam ekam khandhanca cittanca paticca dve khandha katatta ca rupam ahetukapatisandhikkhane cetasikam ekam khandhanca vatthunca paticca dve khandha cittanca dve khandhe .... [84] Cetasikam dhammam paticca acetasiko dhammo uppajjati naarammanapaccaya: cetasike khandhe paticca cittasamutthanam rupam patisandhikkhane .pe. acetasikam dhammam paticca acetasiko dhammo uppajjati naarammanapaccaya: cittam paticca cittasamutthanam rupam

--------------------------------------------------------------------------------------------- page48.

Patisandhi yava asannasatta . cetasikanca acetasikanca dhammam paticca acetasiko dhammo uppajjati naarammanapaccaya: cetasike khandhe ca vinnananca cittanca paticca cittasamutthanam rupam cetasike khandhe ca mahabhute ca paticca cittasamutthanam rupam patisandhikkhane dvepi katabba. Sankhittam. [85] Nahetuya nava naarammane tini naadhipatiya nava naanantare tini nasamanantare tini naannamanne tini naupanissaye tini napurejate nava napacchajate nava naasevane nava nakamme cattari navipake nava naahare ekam naindriye ekam najhane cha namagge nava nasampayutte tini navippayutte cha nonatthiya tini novigate tini. [86] Hetupaccaya naarammane tini ... Naadhipatiya nava. Sankhittam. [87] Nahetupaccaya arammane nava ... anantare nava .pe. Purejate panca asevane panca kamme nava sabbattha nava magge tini avigate nava. Sahajatavaropi paticcavarasadiso.


             The Pali Tipitaka in Roman Character Volume 43 page 42-48. https://84000.org/tipitaka/read/roman_read.php?B=43&A=829&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=829&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=79&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=104              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]