ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                  Hetudukaajjhattārammaṇattikaṃ
                             paṭiccavāro
     [842]     Hetuṃ     ajjhattārammaṇaṃ     dhammaṃ    paṭicca    hetu
ajjhattārammaṇo   dhammo   uppajjati   hetupaccayā:   tīṇi   .   nahetuṃ
ajjhattārammaṇaṃ    dhammaṃ    paṭicca    nahetu    ajjhattārammaṇo   dhammo
uppajjati   hetupaccayā:   tīṇi   .   hetuṃ   ajjhattārammaṇañca   nahetuṃ
ajjhattārammaṇañca    dhammaṃ    paṭicca    hetu   ajjhattārammaṇo   dhammo
uppajjati hetupaccayā: tīṇi.
     [843]    Hetuyā    nava    ārammaṇe    nava   adhipatiyā   nava
avigate nava.
     [844]     Nahetuṃ    ajjhattārammaṇaṃ    dhammaṃ    paṭicca    nahetu
ajjhattārammaṇo     dhammo     uppajjati     nahetupaccayā:     nahetuṃ
ajjhattārammaṇaṃ    dhammaṃ    paṭicca    hetu    ajjhattārammaṇo    dhammo
uppajjati nahetupaccayā:.
     [845]     Hetuṃ     ajjhattārammaṇaṃ     dhammaṃ    paṭicca    hetu

--------------------------------------------------------------------------------------------- page140.

Ajjhattārammaṇo dhammo uppajjati naadhipatipaccayā:. [846] Nahetuyā dve naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava najhāne ekaṃ namagge ekaṃ navippayutte nava. [847] Hetupaccayā naadhipatiyā nava. [848] Nahetupaccayā ārammaṇe dve. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropī sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [849] Hetu ajjhattārammaṇo dhammo hetussa ajjhattārammaṇassa dhammassa hetupaccayena paccayo:. [850] Hetuyā tīṇi ārammaṇe nava adhipatiyā nava avigate nava. [851] Hetu ajjhattārammaṇo dhammo hetussa ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [852] Nahetuyā nava naārammaṇe nava. [853] Hetupaccayā naārammaṇe tīṇi. [854] Nahetupaccayā ārammaṇe nava.

--------------------------------------------------------------------------------------------- page141.

Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇataṃ evaṃ gaṇetabbaṃ. -------- Paṭiccavāro [855] Hetuṃ bahiddhārammaṇaṃ dhammaṃ paṭicca hetu bahiddhārammaṇo dhammo uppajjati hetupaccayā:. [856] Hetuyā nava ārammaṇe nava avigate nava. [857] Nahetuṃ bahiddhārammaṇaṃ dhammaṃ paṭicca nahetu bahiddhārammaṇo dhammo uppajjati nahetupaccayā:. [858] Nahetuyā dve naadhipatiyā nava napurejāte nava napacchājāte nava naāsevane nava nakamme tīṇi navipāke nava najhāne ekaṃ namagge ekaṃ navippayutte nava. [859] Hetupaccayā naadhipatiyā nava. [860] Nahetupaccayā ārammaṇe dve. Sahajātavāropi paccayavāropi nissayavāropi saṃsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā. Pañhāvāro [861] Hetu bahiddhārammaṇo dhammo hetussa bahiddhārammaṇassa dhammassa hetupaccayena paccayo: tīṇi. [862] Hetu bahiddhārammaṇo dhammo hetussa bahiddhārammaṇassa

--------------------------------------------------------------------------------------------- page142.

Dhammassa ārammaṇapaccayena paccayo: nava. [863] Hetu bahiddhārammaṇo dhammo hetussa bahiddhārammaṇassa dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi . nahetu bahiddhārammaṇo dhammo nahetussa bahiddhārammaṇassa dhammassa adhipatipaccayena paccayo: sahajātādhipati tīṇi. [864] Hetuyā tīṇi ārammaṇe nava adhipatiyā cha kamme tīṇi vipāke nava āhāre tīṇi avigate nava. [865] Hetu bahiddhārammaṇo dhammo hetussa bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo: sahajātapaccayena paccayo: upanissayapaccayena paccayo:. [866] Nahetuyā nava naārammaṇe nava. [867] Hetupaccayā naārammaṇe tīṇi. [868] Nahetupaccayā ārammaṇe nava. Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṃ evaṃ gaṇetabbaṃ. Hetudukaajjhattārammaṇattikaṃ niṭṭhitaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 44 page 139-142. https://84000.org/tipitaka/read/roman_read.php?B=44&A=2732&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=2732&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.1&item=842&items=27              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=842              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]