ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 44 : PALI ROMAN Sutta Pitaka Vol 36 : Abhi. Pa.(5) Anulomadukattikapaṭṭhānaṃ

                     Dassanattikahetudukam
     [170]  Dassanenapahatabbam  hetum  dhammam  paticca  dassanenapahatabbo
hetu    dhammo    uppajjati    hetupaccaya:    .    bhavanayapahatabbam
hetum    dhammam   paticca   bhavanayapahatabbo   hetu   dhammo   uppajjati
hetupaccaya:     .    nevadassanenanabhavanayapahatabbam    hetum    dhammam
paticca    nevadassanenanabhavanayapahatabbo    hetu    dhammo   uppajjati
hetupaccaya:.
     [171]    Hetuya    tini    sabbattha    tini    vipake   ekam
avigate tini.
     [172] Naadhipatiya tini napurejate tini navippayutte tini.
        Sahajatavaropi sampayuttavaropi vittharetabba.
     [173]   Dassanenapahatabbo   hetu   dhammo  dassanenapahatabbassa
hetussa dhammassa hetupaccayena paccayo: tini.
     [174]   Dassanenapahatabbo   hetu   dhammo  dassanenapahatabbassa
hetussa dhammassa arammanapaccayena paccayo:.

--------------------------------------------------------------------------------------------- page381.

[175] Hetuya tini arammane attha adhipatiya cha anantare panca samanantare panca sahajate tini annamanne tini nissaye tini upanissaye attha asevane tini vipake ekam indriye ekam magge ekam avigate tini. [176] Nahetuya attha naarammane attha. [177] Hetupaccaya naarammane tini. [178] Nahetupaccaya arammane attha. Yatha kusalattike panhavarampi evam vittharetabbam. [179] Dassanenapahatabbam nahetum dhammam paticca dassanenapahatabbo nahetu dhammo uppajjati hetupaccaya: dassanenapahatabbam nahetum dhammam paticca nevadassanenanabhavanayapahatabbo nahetu dhammo uppajjati hetupaccaya: dassanenapahatabbam nahetum dhammam paticca dassanenapahatabbo nahetu ca nevadassanenanabhavanayapahatabbo nahetu ca dhamma uppajjanti hetupaccaya: . bhavanayapahatabbam nahetum dhammam paticca bhavanayapahatabbo nahetu dhammo uppajjati hetupaccaya: bhavanayapahatabbam nahetum dhammam paticca nevadassanenanabhavanayapahatabbo nahetu dhammo uppajjati hetupaccaya: bhavanayapahatabbam nahetum dhammam paticca bhavanayapahatabbo nahetu ca nevadassanenanabhavanayapahatabbo nahetu ca dhamma uppajjanti hetupaccaya: . nevadassanenanabhavanayapahatabbam

--------------------------------------------------------------------------------------------- page382.

Tabbam nahetum dhammam paticca nevadassanenanabhavanayapahatabbo nahetu dhammo uppajjati hetupaccaya: . dassanenapahatabbam nahetunca nevadassanenanabhavanayapahatabbam nahetunca dhammam paticca nevadassanena- nabhavanayapahatabbo nahetu dhammo uppajjati hetupaccaya: . Bhavanayapahatabbam nahetunca nevadassanenanabhavanayapahatabbam nahetunca dhammam paticca nevadassanenanabhavanayapahatabbo nahetu dhammo uppajjati hetupaccaya:. [180] Dassanenapahatabbam nahetum dhammam paticca dassanenapahatabbo nahetu dhammo uppajjati arammanapaccaya: . bhavanayapahatabbam nahetum dhammam paticca bhavanayapahatabbo nahetu dhammo uppajjati arammanapaccaya: . nevadassanenanabhavanayapahatabbam nahetum dhammam paticca nevadassanenanabhavanayapahatabbo nahetu dhammo uppajjati arammanapaccaya:. [181] Hetuya nava arammane tini adhipatiya nava avigate nava. [182] Nevadassanenanabhavanayapahatabbam nahetum dhammam paticca nevadassanenanabhavanayapahatabbo nahetu dhammo uppajjati nahetupaccaya:. [183] Dassanenapahatabbam nahetum dhammam paticca nevadassanena- nabhavanayapahatabbo nahetu dhammo uppajjati naarammanapaccaya: .

--------------------------------------------------------------------------------------------- page383.

Bhavanayapahatabbam nahetum dhammam paticca nevadassanenanabhavanayapahatabbo nahetu dhammo uppajjati naarammanapaccaya: . nevadassanenanabhavanaya- pahatabbam nahetum dhammam paticca nevadassanenanabhavanayapahatabbo nahetu dhammo uppajjati naarammanapaccaya: . dassanenapahatabbam nahetunca nevadassanenanabhavanayapahatabbam nahetunca dhammam paticca nevadassanenanabhavanayapahatabbo nahetu dhammo uppajjati naarammanapaccaya: . bhavanayapahatabbam nahetunca nevadassanena- nabhavanayapahatabbam nahetunca dhammam paticca nevadassanenanabhavanaya- pahatabbo nahetu dhammo uppajjati naarammanapaccaya:. [184] Nahetuya ekam naarammane panca naadhipatiya nava novigate panca. [185] Hetupaccaya naarammane panca. [186] Nahetupaccaya arammane ekam. Sahajatavaropi paccayavaropi nissayavaropi samsatthavaropi sampayuttavaropi paticcavarasadisa vittharetabba. [187] Dassanenapahatabbo nahetu dhammo dassanenapahatabbassa nahetussa dhammassa arammanapaccayena paccayo: dassanenapahatabbo nahetu dhammo nevadassanenanabhavanayapahatabbassa nahetussa dhammassa arammanapaccayena paccayo: dve . bhavanayapahatabbo

--------------------------------------------------------------------------------------------- page384.

Nahetu dhammo bhavanayapahatabbassa nahetussa dhammassa arammanapaccayena paccayo: tini . nevadassanenanabhavanayapahatabbo nahetu dhammo nevadassanenanabhavanayapahatabbassa nahetussa dhammassa arammanapaccayena paccayo: tini. [188] Arammane attha adhipatiya dasa avigate terasa. [189] Nahetuya cuddasa naarammane cuddasa. [190] Arammanapaccaya nahetuya attha. [191] Nahetupaccaya arammane attha. Yatha kusalattike panhavarampi evam vittharetabbam. Dassanattikahetudukam nitthitam. ---------


             The Pali Tipitaka in Roman Character Volume 44 page 380-384. https://84000.org/tipitaka/read/roman_read.php?B=44&A=7451&modeTY=2&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=44&A=7451&modeTY=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=44.2&item=170&items=22              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=44&siri=137              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=44&i=2081              Contents of The Tipitaka Volume 44 https://84000.org/tipitaka/read/?index_44 https://84000.org/tipitaka/english/?index_44

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]