![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
![]()
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ
Nakusalattikanahīnattike kusalattikahīnattikaṃ [968] Nakusalaṃ nahīnaṃ dhammaṃ paccayā akusalo hīnodhammo uppajjati hetupaccayā:. [969] Hetuyā tīṇi. [970] Nakusalaṃ namajjhimaṃ dhammaṃ paṭicca abyākato majjhimo dhammo uppajjati hetupaccayā:. [971] Hetuyā cha. [972] Nakusalaṃ napaṇītaṃ dhammaṃ paccayā kusalo paṇīto dhammo uppajjati hetupaccayā:. [973] Hetuyā cha. Nakusalattikanamicchattattike kusalattikamicchattattikaṃ [974] Nakusalaṃ namicchattaniyataṃ dhammaṃ paccayā akusalo micchattaniyato dhammo uppajjati hetupaccayā:. [975] Hetuyā tīṇi. [976] Nakusalaṃ nasammattaniyataṃ dhammaṃ paccayā kusalo sammattaniyato dhammo uppajjati hetupaccayā:. [977] Hetuyā tīṇi. [978] Nakusalaṃ naaniyataṃ dhammaṃ paṭicca abyākato aniyato dhammo uppajjati hetupaccayā:. [979] Hetuyā pañca. Nakusalattikanamaggārammaṇattike kusalattikamaggārammaṇattikaṃ [980] Nakusalaṃ namaggārammaṇaṃ dhammaṃ paccayā kusalo maggārammaṇo dhammo uppajjati hetupaccayā:. [981] Hetuyā cha. [982] Nakusalaṃ namaggahetukaṃ dhammaṃ paccayā kusalo maggahetuko dhammo uppajjati hetupaccayā:. [983] Hetuyā cha. [984] Nakusalaṃ namaggādhipatiṃ dhammaṃ paccayā kusalo maggādhipati dhammo uppajjati hetupaccayā:. [985] Hetuyā cha. Nakusalattikanauppannattike kusalattikauppannattikaṃ [986] Nakusalo nauppanno dhammo kusalassa uppannassa dhammassa ārammaṇapaccayena paccayo:. [987] Ārammaṇe aṭṭhārasa. [988] Nakusalo napaccuppanno dhammo kusalassa paccuppannassa dhammassa ārammaṇapaccayena paccayo:. [989] Ārammaṇe aṭṭhārasa. Nakusalattikanaatītārammaṇattike kusalattikaatītārammaṇattikaṃ [990] Nakusalaṃ naatītārammaṇaṃ dhammaṃ paṭicca abyākato atītārammaṇo dhammo uppajjati hetupaccayā:. [991] Hetuyā tīṇi. [992] Nakusalaṃ naanāgatārammaṇaṃ dhammaṃ paccayā kusalo anāgatārammaṇo dhammo uppajjati hetupaccayā:. [993] Hetuyā nava. [994] Nakusalaṃ napaccuppannārammaṇaṃ dhammaṃ paṭicca abyākato paccuppannārammaṇo dhammo uppajjati hetupaccayā:. [995] Hetuyā tīṇi. Nakusalattikanaajjhattārammaṇattike kusalattikaajjhattārammaṇattikaṃ [996] Nakusalaṃ naajjhattārammaṇaṃ dhammaṃ paṭicca abyākato ajjhattārammaṇo dhammo uppajjati hetupaccayā:. [997] Hetuyā tīṇi. [998] Nakusalaṃ nabahiddhārammaṇaṃ dhammaṃ paṭicca abyākato bahiddhārammaṇo dhammo uppajjati hetupaccayā:. [999] Hetuyā tīṇi. Nakusalattikanasanidassanattike kusalattikasanidassanattikaṃ [1000] Nakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā: ekaṃ . naakusalaṃ nasanidassanasappaṭighaṃ dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā: ekaṃ . naabyākataṃ nasanidassana- sappaṭighaṃ dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā: ekaṃ . nakusalaṃ nasanidassanasappaṭighañca naabyākataṃ nasanidassanasappaṭighañca dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā: ekaṃ . naakusalaṃ nasanidassanasappaṭighañca naabyākataṃ nasanidassanasappaṭighañca dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā: ekaṃ . nakusalaṃ nasanidassanasappaṭighañca naakusalaṃ nasanidassanasappaṭighañca dhammaṃ paṭicca abyākato sanidassanasappaṭigho dhammo uppajjati hetupaccayā: ekaṃ. [1001] Hetuyā cha. [1002] Nakusalaṃ naanidassanasappaṭighaṃ dhammaṃ paṭicca abyākato anidassanasappaṭigho dhammo uppajjati hetupaccayā:. [1003] Hetuyā cha. [1004] Nakusalaṃ naanidassanaappaṭighaṃ dhammaṃ paṭicca abyākato anidassanaappaṭigho dhammo uppajjati hetupaccayā:. [1005] Hetuyā tīṇi. ----------The Pali Tipitaka in Roman Character Volume 45 page 483-487. https://84000.org/tipitaka/read/roman_read.php?B=45&A=9521 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=9521 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.3&item=968&items=38 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=129 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=2660 Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]