ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         4. Nasantisuttavaṇṇanā
       [34] Catutthe kamanīyānīti rūpādīni iṭṭhārammaṇāni. Apunāgamanaṃ anāgantvā 8-
puriso maccudheyyāti tebhūmikavaṭṭasaṅkhātā maccudheyyā apunāgamanasaṅkhātaṃ
nibbānaṃ anāgantā. Nibbānaṃ hi patvā 9- punāgacchanti, tasmā taṃ
apunāgamananti vuccati. Taṃ kāmesu baddho ca pamatto ca anāgantā nāma
hoti, sotaṃ pāpuṇituṃ na sakkoti, tasmā evamāha. Chandajanti taṇhāchandato
@Footnote: 1 Ma. vettaraṇīti evamuparipi   2 Ma. vettaraṇīpi   3 cha.Ma., i. pañcanavuti.
@4 cha.Ma., i. bījāni  5 cha.Ma. avipannabījasadisā  6 cha.Ma. pubbatare ca
@7 cha.Ma., i. pubbe ca...dikāle pubbatare ca  8 cha.Ma. sattā
@9  cha.Ma. anāgantā, i. apunāgantā
Jātaṃ. Aghanti pañcakkhandhadukkhaṃ. Dutiyapadaṃ tasseva vevacanaṃ. Chandavinayā aghavinayoti
taṇhāvinayena pañcakkhandhavinayo. Aghavinayā dukkhavinayoti pañcakkhandhavinayena
vaṭṭadukkhaṃ vinītameva hoti. Citrānīti ārammaṇacittāni. Saṅkapparāgoti
saṅkappitarāgo. Evamettha vatthukāmaṃ paṭikkhipitvā kilesakāmo kāmoti vutto. Ayaṃ
panattho pasurasuttena 1- vibhāvetabbo. Pasuraparibbājako hi therena "saṅkapparāgo
purisassa kāmo"ti vutte:-
                "na te kāmā yāni citrāni loke
                 saṅkapparāgaṃ ca vadesi kāmaṃ
                 saṅkappayaṃ akusalavitakke
                 bhikkhūpi te hehinti kāmabhogī"ti āha.
        Atha naṃ thero avoca:-
                "te ce kāmā yāni citrāni loke
                 saṅkapparāgaṃ na vadesi kāmaṃ
                 passanto rūpāni manoramāni
                 satthāpi te hehiti kāmabhogī.
                 Suṇanto saddāni ghāyanto gandhāni
                 sāyanto rasāni phusanto phassāni manorammāni
                 satthāpi te hehiti kāmabhogī"ti.
       Athettha dhīrāti atha etesu ārammaṇesu paṇḍitā chandarāgaṃ vinayanti.
Saṃyojanaṃ sabbanti dasavidhampi saṃyojanaṃ. Akiñcananti rāgakiñcanādivirahitaṃ.
Nānupatanti dukkhāti vaṭṭadukkhā pana tassa upari na patanti. Iccāyasmā
mogharājāti "pahāsi saṅkhan"ti gāthaṃ sutvā tāsaṃ pi 3- parisati anusandhikusalo
mogharājā nāma thero "imissā gāthāya attho na yathānusandhigato"ti cintetvā
yathānusandhiṃ ghaṭento evamāha. Tattha idha vā huraṃ vāti idha loke vā
paraloke vā. Naruttamaṃ atthacaraṃ narānanti kiñcāpi sabbakhīṇāsavā naruttamā
@Footnote: 1 khu. sutta 25/831 ādi/496 aṭṭhakavagga
@2 hehitīti hessati bhaveyyāti atthoti ṭīkā  3 cha.Ma. tassaṃ, Sī. tāyaṃ, Ma. tāsaṃ
Ceva atthacarā ca narānaṃ, thero pana dasabalaṃ sandhāyevamāha. Ye taṃ namassanti
pasaṃsiyā teti yadi tathā vimuttaṃ devamanussā namassanti, atha ye taṃ bhagavantaṃ
kāyena vā vācāya vā anupaṭipattiyā vā namassanti, te kiṃ pasaṃsiyā, udāhu
apasaṃsiyāti. Bhikkhūti mogharājattheraṃ ālapati. Aññāya dhammanti catusaccadhammaṃ
jānitvā. Saṅagātītā 1- tepi bhavantīti ye taṃ kāyena vācāya vā anupaṭipattiyā
vā namassanti, te catusaccadhammaṃ aññāya vicikicchaṃ pahāya saṅgātītāpi 1- honti,
pasaṃsiyāpi hontīti. Catutthaṃ.



             The Pali Atthakatha in Roman Book 11 page 61-63. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1612              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1612              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=102              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=648              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=565              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=565              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]