ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

                         10. Bandhanasuttavaṇṇanā
       [121] Dasame idha bhante raññāti idaṃ te bhikkhū tesu manussesu
ānandattherassa sukatakāraṇaṃ 6- ārocesuṃ. 7- Rañño kira sakkena kusarājassa
dinno aṭṭha vaṅko 8- maṇi paveṇiyā āgato. Rājā alaṅkaraṇakāle taṃ maṇiṃ
āharathāti āha. Manussā "ṭhapitaṭṭhāne na passāmā"ti ārocesuṃ. Rājā
antogharacārino "maṇiṃ pariyesitvā dethā"ti bandhāpesi. Ānandatthero te
disvā sāṇiyā parikkhipāpetvā paṭisāmakānaṃ 9- ekaṃ upāyaṃ ācikkhi. Te rañño
ārocesuṃ. Rājā "paṇḍito thero, therassa vacanaṃ karothā"ti. Paṭisāmakamanussā
rājaṅgaṇe udakacāṭiṃ ṭhapetvā sāṇiyā parikkhipāpetvā te manusse āhaṃsu "sāṭakaṃ
@Footnote: 1-1 cha.Ma., i.yugacchiggale pavesanadaṇḍakasaṅkhātanti ime pāṭhā na dissanti
@2 cha.Ma., i. vediṃ  3 cha.Ma. satrayāgassetaṃ  4 cha.Ma. sattarasakadakkhiṇassa
@5 cha.Ma. aggaḷāti, i. aggalo  6 Sī., i sukāraṇaṃ
@7 cha.Ma., i. ārocentā ārocesuṃ   8 ṭīkā. aṭṭhavaṅkoti aṭṭhaṃso
@9 cha.Ma., i. disvā maṇipaṭisāmakānaṃ
Pārupitvā ettha gantvā hatthaṃ otārethā"ti. Maṇicoro cintesi "rājabhaṇḍaṃ
vissajjetuṃ vā vaḷañjetuṃ vā na sakkā"ti. So gehaṃ gantvā maṇiṃ upakacchake
ṭhapetvā sāṭakaṃ pārupitvā āgamma udakacāṭiyaṃ pakkhipitvā pakkāmi. Mahājane
paṭikkante rājamanussā cāṭiyaṃ hatthaṃ otāretvā maṇiṃ disvā āharitvā rañño
adaṃsu. "ānandattherena kira dassitanayena maṇi diṭṭho"ti mahājano kolāhalaṃ
akāsi. Te bhikkhū taṃ sukatakāraṇaṃ 1- tathāgatassa ārocentā imaṃ pavattiṃ
ārocesuṃ. Satthā "anacchariyaṃ bhikkhave, yaṃ ānando manussānaṃ hatthāruḷhamaṇiṃ
āharāpeyya, yattha pubbe paṇḍitā attano ñāṇe ṭhatvā ahetukapaṭisandhiyaṃ
nibbattānaṃ tiracchānagatānampi hatthāruḷhaṃ bhaṇḍaṃ āharāpetvā rañño adaṃsū"ti
vatvā:-
                "ukkaṭṭhe sūramicchanti       mantīsu 2- akutūhalaṃ
                 piyañca annapānamhi        atthe jāte ca paṇḍitan"ti 3-
mahāsārajātakaṃ kathesi.
          Na taṃ daḷhanti taṃ bandhanaṃ thiranti na kathenti. Yadāyasanti yaṃ ayasā
kataṃ. Sārattarattāti suṭṭhu rattarattā, sārattena vā rattā, 4- sāraṃ idanti
maññanāya 5- rattāti attho. Apekkhāti ālayo nikanti. Āhūti kathenti.
Ohārinanti 6- catūsu apāyesu ākaḍḍhanakaṃ. Sithilanti na āyasādibandhanaṃ viya
iriyāpathaṃ nivāretvā ṭhitaṃ. Tena hi bandhanena baddhā paradesampi parasamuddampi 7-
gacchantiyeva. Duppamuñcanti aññatra lokuttarañāṇena muñcituṃ asakkuṇeyyanti.
Dasamaṃ.                  paṭhamo   vaggo.
                        -----------
@Footnote: 1 cha.Ma., i. kāraṇaṃ   2 ka. mantesu   3 khu. jā. ekaka. 27/92/30 mahāsārajātaka
@4 cha.Ma. rattā sārattarattā    5 Sī.,i. maññamānā    6 ka. ohārinti
@7 cha.Ma. ayaṃ pāṭho na dissati



             The Pali Atthakatha in Roman Book 11 page 139-140. http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3638              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3638              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=352              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=2486              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=2133              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=2133              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]