ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                        9. Lohiccasuttavaṇṇanā
    [132] Navame makkarakaṭeti evaṃnāmake nagare. Araññakuṭikāyanti araññe
katāya pāṭiyekkāya kuṭiyaṃ, na vihārapaccantakuṭiyaṃ. Māṇavakāti yepi tattha mahallakā,
te mahallakakālepi antevāsikatāya māṇavakātveva vuttā. Tenupasaṅkamiṃsūti pāto
sippaṃ uggaṇahitvā sāyaṃ "ācariyassa kaṭṭhāni āharissāmā"ti araññaṃ pavisitvā
vicarantā yena sā kuṭikā, tenupasaṅkamiṃsu. Parito parito kuṭikāyāti tassā
@Footnote: 1 ka. manena
Kuṭikāya samantato samantato. Seleyyakānīti aññamaññassa piṭṭhiṃ gahetvā
laṅghitvā ito cito ca caṅkamanakīḷanāni. 1-
    Muṇḍakātiādīsu muṇḍe muṇḍāti samaṇe ca samaṇāti vattuṃ vaṭṭeyya.
Ime pana hīḷentā "muṇḍasamaṇakā"ti āhaṃsu. Ibbhāti gahapatikā. Kaṇhāti
kaṇhā, kāḷakāti attho. Bandhupādāpaccāti ettha bandhūti brahmā adhippeto.
Taṃ hi brāhmaṇā pitāmahoti voharanti. Pādānaṃ apaccā pādāpaccā, brahmuno
piṭṭhipādato jātoti adhippāyo. Tesaṃ kira ayaṃ laddhi "brāhmaṇā brahmuno
mukhato nikkhantā, khattiyā urato, vessā nābhito, suddā jānuto, samaṇā
piṭṭhipādato"ti. Bharatakānanti kuṭumbikānaṃ. Kuṭumbikā hi yasmā raṭṭhaṃ bharanti,
tasmā bharatāti vuccanti. Ime pana paribhavaṃ katvā vadamānā "bharatakānan"ti
āhaṃsu.
    Vihārā nikkhamitvāti "rattiṭṭhakāparicchanne rajatapaṭasannibhasamavippakiṇṇavālike
ramaṇīye pariveṇe kaṭṭhakalāpe bandhitvā khipamānā vālikaṃ āluḷetvā
hatthena hatthaṃ ādāya paṇṇakuṭiṃ pariyāyantā `ime imesaṃ bharatakānaṃ sakkatā,
ime imesaṃ bharatakānaṃ sakkatā'ti punappunaṃ viravantā ativiya ime māṇavakā
kīḷakīḷaṃ karonti, vihāre bhikkhūnaṃ atthibhāvampi na jānanti, dassessāmi nesaṃ
bhikkhūnaṃ atthibhāvan"ti cintetvā paṇṇakuṭito nikkhami.
    Sīluttamā pubbatarā ahesunti guṇavantānaṃ guṇe kathite nigguṇānaṃ guṇābhāvo
pākaṭova bhavissatīti porāṇakabrāhmaṇānaṃ guṇe kathento evamāha. Tattha
sīluttamāti sīlajeṭṭhakā. Sīlaṃ hi tesaṃ uttamaṃ, na jātigottaṃ. Ye purāṇaṃ sarantīti
ye porāṇakaṃ brāhmaṇadhammaṃ saranti. Abhibhuyya kodhanti kodhaṃ abhibhavitvā tesaṃ
@Footnote: 1 ka. tāpanakīḷanāni
Dvārāni suguttāni surakkhitāni ahesuṃ. Dhamme ca jhāne ca ratāti dasavidhe
kusalakammapathadhamme aṭṭhasamāpattijjhānesu ca ratā.
    Evaṃ porāṇānaṃ guṇaṃ kathetvā athetarahi brāhmaṇānaṃ madaṃ 1- nimmadanto
imeva vokkamma jahāmhasetiādimāha. 2- Tattha vokkammāti etehi guṇehi
apakkamitvā. Jahāmhaseti mayaṃ jahāma sajjhāyāmāti ettakeneva brāhmaṇamhāti
maññamānā brāhmaṇā mayanti iminā gottena mattā hutvā visamaṃ caranti,
visamāni kāyakammādīni karontīti attho. Puthuttadaṇḍāti 3- puthu attadaṇḍā
etehīti puthuttadaṇḍā, gahitanānāvidhadaṇḍāti attho. Tasathāvaresūti 4- sataṇhe
nittaṇeehasu. Aguttadvārassa bhavanti moghāti asaṃvutadvārassa sabbepi
vattasamādānā moghā bhavantīti dīpeti, yathā kinti? supineva laddhaṃ purisassa
vittanti. Yathā supine purisassa laddhaṃ maṇimuttādinānāvidhaṃ vittamoghaṃ hoti,
pabujjhitvā kiñci na passati, evaṃ moghā bhavantīti attho.
    Anāsakāti ekāhadvīhādivasena anāhārakā. Thaṇḍilasāyikā cāti
haritakusasanthate bhūmibhāge sayanaṃ. Pāto sinānañca tayo ca vedāti pātova udakaṃ
pavisitvā nhānañceva tayo ca vedā. Kharājinaṃ jaṭā paṅkoti kharasamphassaṃ
ajinacammañceva jaṭākapālo ca paṅko ca, paṅko nāma dantamalaṃ. Mantā sīlabbataṃ
tapoti mantā ca ajasīlagosīlasaṅkhātaṃ sīlaṃ ajavatagovatasaṅkhātaṃ vatañca. Ayaṃ 5-
idāni brāhmaṇānaṃ tapoti vadati. Kuhanā vaṅkadaṇḍā cāti paṭicchannagūtho
viya 6- paṭicchannadosaṃ kohaññañceva vaṅkadaṇḍo ca, udumbarapalāsaveḷuvarukkhānaṃ
aññatarato gahitaṃ vaṅkadaṇḍakaṭṭhañcāti 7- attho. Udakācamanāni cāti udakena
@Footnote: 1 cha.Ma. mānaṃ   2 cha.Ma. japāmaseti, evamuparipi   3 cha.Ma. puthuattadaṇḍāti
@4 cha.Ma. sataṇhātaṇhesūti                 5 Ma. ubhayaṃ
@6 Sī. paṭicchannabhūto, cha.Ma. paṭicchannakūpo    7 cha.Ma. vaṅkadaṇḍañcāti
Mukhaparimajjanāni. Vaṇṇā ete brāhmaṇānanti ete brāhmaṇānaṃ
parikkhārabhaṇḍakavaṇṇānīti dasseti. Katakiñcikkhabhāvanāti katā kiñcikkhabhāvanā. Ayameva
vā pāṭho, āmisakiñcikkhassa vaḍḍhanatthāya katanti attho.
    Evaṃ etarahi brāhmaṇānaṃ madaṃ nimmādetvā puna porāṇabrāhmaṇānaṃ
vaṇṇaṃ kathento cittañca susamāhitantiādimāha. Tattha susamāhitanti tesaṃ
brāhmaṇānaṃ cittaṃ upacārappanāsamādhīhi susamāhitaṃ ahosīti dasseti. Akhilanti mudu
athaddhaṃ. So maggo brahmapattiyāti so seṭṭhapattiyā maggo, tumhe pana kiṃ
brāhmaṇā nāmāti dīpento evamāha.
     Agamaṃsu nu khvidhāti agamaṃsu nu kho idha. Adhimuccatīti kilesavasena adhimutto
giddho hoti. Byāpajjatīti byāpādavasena pūticittaṃ hoti. Parittacetasoti
anupaṭṭhitasatitāya saṅkilesacittena parittacitto. Cetovimuttinti phalasamādhiṃ.
Paññāvimuttinti phalapaññaṃ. Appamāṇacetasoti upaṭṭhitasatitāya nikkilesacittena
appamāṇacitto.



             The Pali Atthakatha in Roman Book 13 page 48-51. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1037              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1037              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=205              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=3051              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=2998              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=2998              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]