ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

                         3. Tatiyavaggavaṇṇanā
     [308] Tatiyassa paṭhame micchādiṭṭhikoti na yāthāvadiṭṭhiko. 1- Viparītadassanoti
tāyeva micchādiṭṭhiyā viparītadassano. Saddhammā vuṭṭhāpetvāti dasakusalakammapathadhammato
vuṭṭhāpetvā. Asaddhamme patiṭṭhāpetīti dasākusalakammapathasaṅkhāte asaddhamme
patiṭṭhāpeti. Ekapuggaloti cettha chahi satthārehi saddhiṃ devadatto ca aññe
ca evarūpā veditabbā.
     [309] Dutiye sammādiṭṭhikoti yāthāvadiṭṭhiko. Aviparītadassanoti tāyeva
sammādiṭṭhiyā aviparītadassano. Asaddhammāti dasaakusalakammapathato. Saddhammeti
dasakusalakammapathasaṅkhāte saddhamme. Ekapuggaloti cettha anuppanne buddhe
cakkavattirājā sabbaññubodhisattoti evamādayo labbhanti, uppanne buddhe
buddhā 2- ceva buddhasāvakā
      [310] Tatiye micchādiṭṭhiparamānīti micchādiṭṭhi paramā etesanti
micchādiṭṭhiparamāni. Pañca hi anantariyakammāni mahāsāvajjāni nāma, tehipi
micchādiṭṭhiyeva mahāsāvajjatarāti adhippāyo. Kasmā? tesaṃ hi paricchedo atthi.
Cattāri hi anantariyakammāni niraye nibbattāpentīti vuttāni. Saṃghabhedakammaṃpi
niraye kappaṭṭhitikameva hoti. Evameva tesaṃ 3- paricchedo atthi, koṭi paññāyati,
niyatamicchādiṭṭhiyā pana paricchedo natthi. Sā hi vaṭṭassa mūlaṃ, tāya samannāgatassa
bhavato vuṭṭhānaṃ natthi. Ye tassa sotabbaṃ maññanti, tepi vippaṭipādenti. 4- Tāya ca
samannāgatassa neva saggo atthi  na maggo. Kappavināse mahājane brahmaloke
nibbattentepi 5- niyatamicchādiṭṭhiko tattha anibbattitvā piṭṭhicakkavāḷe
nibbattati. Kiṃ pana piṭṭhicakkavāḷaṃ najjhāyatīti? jhāyati, tasmiṃ hi 6- jhāyamānepi esa
ākāse ekasmiṃ okāse paccatiyevāti vadanti.
@Footnote: 1 cha.Ma. ayāthāvadiṭṭhiko 2 cha.Ma. buddho  3 cha.Ma. evametesaṃ  4 Ma. vippaṭisārenti,
@cha. vippaṭipādeti  5 cha.Ma. nibbattepi  6 cha.Ma. ayaṃ saddo na dissati
     [311] Catutthe makkhalīti "mā khalī"ti vacanaṃ upādāya evaṃladdhanāmo titthakaro.
Nadīmukheti dvinnaṃ nadīnaṃ samāgataṭṭhāne. Desanāmattamevetaṃ, dvinnaṃ kandarānaṃ,
dvinnaṃ udakānaṃ, samuddassa ca, loṇiyā ca, nadiyāti 1- etesaṃpi yassa kassaci
samāgataṭṭhānaṃ aññaṃpi tathārūpaṃ udakaṃ. Khipanti 2- kuminaṃ. Uḍḍeyyāti 3-
oḍḍeyya. Manussā hi naḷehi vā ucchūhi vā veḷūhi vā palāsindhisalākāya 4- vā
ekaṃ dve tayo vā kumbhe gaṇhanappamāṇaṃ kuminaṃ katvā mukhavaṭṭiyā yottena
bandhitvā nadīmukhaṃ netvā dvīsu passesu khāṇuke koṭṭetvā yottehi tattha
bandhanti, taṃ sandhāyetaṃ vuttaṃ. Tasmiṃ hi paviṭṭhassa khuddakamacchassapi mokkho
natthi. Anayāyāti avuḍḍhiyā. Byasanāyāti vināsāya. Makkhali moghapurisoti ayaṃ
makkhaligosālo tucchapuriso. Manussakhipaṃ 5- maññe loke uppannoti mahājanassa
saggamokkhagamanamagge 6- tattha gamananivāraṇatthaṃ manussakuminaṃ viya loke uppanno.
     [312] Pañcamādīsu durakkhāte bhikkhave dhammavinayeti durakkhātadhammavinayo nāma
bāhirakassa sāsanaṃ. Tattha hi satthāpi asabbaññū hoti, dhammopi durakkhāto,
gaṇopi duppaṭipanno. Yo ca samādapetīti yo ācariyapuggalo samādapeti. Yañca
samādapetīti yaṃ antevāsikaṃ samādapeti. Yo ca samādapito tathattāya paṭipajjatīti
yo antevāsiko ācariyena samādapito tassa vacanaṃ karonto tathābhāvāya paṭipajjati.
Bahuṃ apuññaṃ pasavantīti samādapento 7- hi pāṇātipātādīsu janasataṃ 8- samādapento
tesaṃ sabbesaṃpi akusalena samakameva akusalaṃ pāpuṇāti. Tenāha "sabbe te bahuṃ
apuññaṃ pasavantī"ti.
     [313] Svākkhāteti suṭṭhu akkhāte sudesite. Evarūpe hi dhammavinaye satthā
ca sabbaññū hoti, dhammo ca svākkhāto, gaṇo ca supaṭipanno. Sabbe te
@Footnote: 1 Sī.,cha.Ma. samuddassa ca nadiyā cāti  2 cha.Ma. khippanti  3 Sī. oḍḍeyya
@4 Sī.....sinnusalākāya, cha.Ma. palāsantisalākāya  5 cha.Ma. manussakhippaṃ
@6 Ma. saggamokkhagamanamaggo  7 cha.Ma. samādapako  8 cha.Ma. jaṅghasataṃ
Bahuṃ puññaṃ pasavantīti samādapito 1- hi bhikkhu piṇḍāya paviṭṭhe disvā
yāgubhattādīni samādapento sabbesaṃpi dāyakānaṃ kusalena samakaṃ kusalaṃ pāpuṇāti.
Tena vuttaṃ "bahuṃ puññaṃ pasavantī"ti.
     [314] Dāyakena mattā jānitabbāti dāyakapuggalena pamāṇaṃ jānitabbaṃ,
pamāṇena dātabbaṃ, pūretvā atirekaṃ na dātabbaṃ. Na dātabbanti hi avatvā 2-
pamāṇavasena thokaṃ thokaṃ dātabbanti vuttaṃ. Kasmā? pūretvā atireke dinnepi
hi atirekā manussasampatti vā dibbasampatti vā nibbānasampatti vā natthi.
No paṭiggāhakenāti paṭiggāhakassa pana mattaṃ jānitvā paṭiggahaṇakiccaṃ nāma natthi.
Kasmā? tassa hi mattaṃ ñatvā pūretvā 3- mattapaṭiggahaṇamūlikā appicchapaṭipadā
Nāma natthi. Yattakaṃ pana labhati, tattakaṃ gahetabbaṃ. Atirekagahaṇamūlaṃ hissa
puttadāragahaṇaṃ 4- bhavissati.
     [315] Paṭiggāhakena mattā jānitabbāti paṭiggāhakapuggalena pamāṇaṃ
jānitabbaṃ. Kathaṃ? gaṇhantena 5- hi dāyakassa vaso veditabbo, deyyadhammassa vaso
veditabbo, attano thāmo veditabbo. Yadi hi deyyadhammo bahuko 6- hoti, dāyako
appaṃ dātukāmo, dāyakassa vasena appaṃ gaṇhitabbaṃ. Deyyadhammo appo, dāyako
bahuṃ dātukāmo, deyyadhammassa vasena appaṃ gaṇhitabbaṃ. Deyyadhammopi bahu, dāyakopi
bahuṃ dātukāmo hoti, 7- attano thāmaṃ ñatvā pamāṇeneva gaṇhitabbaṃ. Evaṃ mattaṃ
ñatvā paṭiggaṇhanto hi appicchapaṭipadaṃ pūreti. Anuppannassa lābho uppajjati,
uppanno lābho thāvarova hoti. Appasannā pasīdanti, pasannāpi bhiyyo pasīdanti,  8-
mahājanassa cakkhubhūto hoti, sāsanaṃ ciraṭṭhitikaṃ karoti.
@Footnote: 1 cha.Ma. samādapako  2 Ma. dātabbaṃ na dātabbanti avatvā  3 cha. pūretabbā
@4 cha.Ma. puttadārabharaṇaṃ  5 cha.Ma. tena  6 cha.Ma. bahu  7 cha.Ma. ayaṃ pāṭho na dissati
@8 cha.Ma. pasādamāpajjanti
     Tatrimāni vatthūni:- rohanajanapade kira kuḷumariyavihāre 1- eko daharo
dubbhikkhasamaye tasmiṃ gāme ekassa lambakaṇṇassa 2- gehe bhuñjanatthāya kaṭacchubhattaṃ
gahetvā gamanatthāya ca kaṭacchubhattameva labhati. So ekadivasaṃ tasmiṃ gehe ekaṃ āgantukaṃ
disvā ekameva kaṭacchubhattaṃ gaṇhi. Athassa tena kāraṇena 3- so kulaputto pasīditvā
"amhākaṃ kulupakabhadanto evarūpo nāmā"ti rājadvāre mittāmaccānaṃ kathesi. Te
sabbepi tassa appicchaguṇe pasannā ekadivaseneva saṭṭhī dhuvabhattāni paṭṭhapesuṃ. 4-
Evaṃdhammova 5- appiccho anuppannaṃ lābhaṃ uppādeti.
     Saddhātissamahārājāpi cūḷupaṭṭhākaṃ 6- tissāmaccaṃ vīmaṃsitvā tena ekaṃ
tittiraṃ pacāpetvā āharāpesi. Atha paribhogasamaye "aggaṃ datvā paribhuñjissāmī"ti
kassatthasālapariveṇe 7- mahātherassa bhaṇḍakagāhasāmaṇerassa 8- tittiramaṃsaṃ dento tasmiṃ
thokaṃyeva paṭiggaṇhante tassa appicchaguṇe pasīditvā "pasannosmi tāta, aṭṭha te
dhuvabhattāni 9- demī"ti āha. Tāni 10- mahārāja upajjhāyassa demīti. Aparānipi aṭṭha
demīti. Tāni amhākaṃ ācariyassa demīti. Aparānipi aṭṭha te demīti. 11- Tāni
samānupajjhāyānaṃ dammīti. Aparānipi aṭṭha dammīti. Tāni bhikkhusaṃghassa dammīti.
Aparānipi aṭṭha dammīti. So 12- sāmaṇero adhivāsesīti. Evamassa uppanno lābho
thāvaro hoti.
     Appasannā pasīdantīti etthāpi:- dīghabrāhmaṇo kira brāhmaṇe bhojento pañca
pañca bhattasarakāni datvā santappetuṃ nāsakkhi. Athekadivasaṃ "samaṇā kira nāma appicchā"ti
kathaṃ sutvā vīmaṃsanatthāya bhattaṃ gāhāpetvā bhikkhusaṃghassa bhattakiccakaraṇavelāya vihāraṃ
gantvā tiṃsamatte bhikkhū bhojanasālāyaṃ bhuñjanteva 13- disvā ekabhattasarakaṃ
gahetvā saṃghattherassa santikaṃ agamāsi. Thero aṅguliṃ cāletvā thokameva
@Footnote: 1 Sī.,cha.Ma. rohaṇajanapade kira kuṭumbariyavihāre  2 Sī. lambakaṇṇakassa,
@cha.Ma. kammakārassa  3 cha.Ma. "kena kāraṇenā"ti vutte tamatthaṃ
@vatvā...  4 cha.Ma. dhurabhattāni ṭhapesuṃ  5 Ma. evaṃ dhammo ca, cha. evaṃ
@6 Sī. cuḷhaupaṭṭhākaṃ  7 Sī. kanthakasālapariveṇe, cha.Ma. aṭṭhakasālapariveṇe
@8 Sī. bhaṇḍagāhakasāmaṇerassa, cha.Ma. bhaṇḍaggāhasāmaṇerassa  9 cha.Ma. dhurabhattāni
@10 cha.Ma. ayaṃ pāṭho na dissati  11 cha.Ma. aṭṭha dammīti 12 cha.Ma. ayaṃ pāṭho na dissati
@13 cha.Ma. bhuñjante
Aggahesi. Eteneva niyāmena ekabhattasarakaṃ sabbesaṃ sampāpuṇi. Tato brāhmaṇo
"sabboyeva kira etesaṃ 1- samaṇānaṃ guṇo"ti appicchatāya pasanno sahassaṃ vissajjetvā
tasmiṃyeva vihāre cetiyaṃ kāresi. Evaṃ appasannā pasīdanti.
     Pasannā bhiyyo pasīdantīti ettha vatthunā kiccaṃ natthi. Pasannānaṃ hi appicchaṃ
disvā pasādo bhiyyo vaḍḍhatiyeva.
     Majjhantikatissattherādisadise 2- pana appicche disvā mahājano appiccho bhavituṃ
maññatīti appiccho mahājanassa cakkhubhūto nāma hoti.
     "appicchatā bhikkhave saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattatī"ti 3-
vacanato pana appiccho sāsanaṃ ciraṭṭhitikaṃ karoti nāma.
     No dāyakenāti svākkhāte dhammavinaye pana dāyakassa pamāṇaṃ ñatvā
dātabbakiccaṃ nāma natthi. Yattako deyyadhammo atthi, tattakaṃ avattharitvā dātuṃ
vaṭṭatīti. Avattharitvā dinnakāraṇā hi esa manussasampattiṃ dibbasampattiṃ
nibbānasampattiṃ ca avattharitvā uttaruttariṃ paṇītappaṇītameva 4- labhati.
     [316] Yo āraddhaviriyo, so dukkhaṃ viharatīti pañcātapamarupapātappadhānaādiccānu-
parivattitaukkuṭikappadhānādīni 5- anuyuñjanto diṭṭheva 6- dhamme dukkhaṃ
vaharatīti, 7- tasseva bāhirasamaye samādinnassa 8- tapacaraṇassa vipākena niraye
uppajjitvā samparāyepi dukkhaṃ viharati.
     [317] Yo kusīto, so dukkhaṃ viharatīti ayaṃpi diṭṭhadhamme ceva samparāye
ca dukkhaṃ viharatīti. 9- Kathaṃ? yassa hi pabbajitakālato paṭṭhāya yoniso manasikāro
@Footnote: 1 cha.Ma. saccoyeva etesaṃ  2 cha.Ma. majjhantikatissattherasadise
@3 aṅ.ekaka. 20/119/18 dutiyapamādādivagga  4 cha.Ma. uttaruttari paṇītapaṇītameva
@5 Sī. pañcatāpatappana...,
@cha.Ma. pañcātapatappanamaruppapātapatanādiccānuparivattanaukkuṭikappadhānādīni
@6 cha.Ma. diṭṭhe ceva  7 cha.Ma. viharati  8 ka. samādiṇṇassa  9 cha.Ma. viharati
Natthi, buddhavacanaṃ na uggaṇhāti, ācariyupajjhāyavattaṃ na karoti, cetiyaṅgaṇa-
bodhiyaṅgaṇavattaṃ na karoti. Janassa pana saddhādeyyaṃ apaccavekkhaṇaparibhogena 1-
paribhuñjitvā divasaṃ seyyasukhaṃ 2- anuyuñjitvā pabuddhakāle tayo vitakke
vitakketi. So katipāheneva bhikkhubhāvā cavati. Evaṃ diṭṭhadhammeva 3- dukkhaṃ viharati.
Pabbajitvā pana samaṇadhammassa sammā akatattā ca:-
              kuso yathā duggahito      hatthamevānukantati
              sāmaññaṃ dupparāmaṭṭhaṃ      nirayāyupakaḍḍhatīti 4-
apāyasmiṃyeva paṭisandhiṃ gaṇhāti. Evaṃ samparāyepi dukkhaṃ viharatīti.
     [318] Yo kusīto, so sukhaṃ viharatīti kālena kālaṃ vuttappakāre tapacaraṇe
kiñci kiñci tapacaraṇaṃ katvā kālena kālaṃ odātavatthavasano mālāgandhavilepanadharo
madhuraṃ bhojanaṃ bhuñjanto mudukāsu seyyāsu sayanto diṭṭhadhamme ceva sukhaṃ viharati
samparāye ca. So hi tassa tapacaraṇassa agāḷhaṃ agahitattā nātibahuṃ niraye
dukkhaṃ anubhavati. Tasmā samparāye sukhaṃ viharati nāma.
     [319] Yo  āraddhaviriyo, so sukhaṃ viharatīti āraddhaviriyo hi pabbajitakālato
paṭṭhāya vattesu paripūrakārī hoti, buddhavacanaṃ uggaṇhāti, yoniso manasikāre
kammaṃ karoti. Athassa vattapūraṇañceva uggahitabuddhavacanañca samaṇadhammakiriyañca
āvajjentassa cittaṃ pasīdatīti. 5- Evaṃ diṭṭheva dhamme sukhaṃ viharati. Diṭṭhadhamme
pana arahattaṃ pāpuṇituṃ asakkonto nibbattabhave khippābhiñño hotīti samparāyepi sukhaṃ
viharati nāma.
     [320] Seyyathāpi bhikkhave appamattakopi gūtho duggandho hotīti idaṃ
@Footnote: 1 cha.Ma. apaccavekkhitaparibhogena  2 Sī. phassasukhaṃ, cha.Ma. seyyasukhaṃ passasukhaṃ
@3 cha.Ma. diṭṭhadhamme ca  4 khu.dha. 25/311/70 dubbacabhikkhuvatthu  5 cha.Ma. pasīdati
Suttaṃ atthuppattiyaṃ vuttaṃ. Kataraatthuppattiyanti? navakanipāte 1- satuppāda-
suttaatthuppattiyaṃ. 2- Tathāgato hi taṃ atthaṃ 3- kathento "nava puggalā nirayato
muttā, tiracchānayonito muttā, pittivisayato muttā"ti 4- kathesi. Athassa etadahosi
"sace kho pana me puttā idaṃ dhammadesanaṃ sutvā khīṇanirayamhā khīṇatiracchānayonikā
khīṇapittivisayā khīṇāpāyaduggativinipātāti maññamānā uparimaggaphalatthāya vāyamituṃ
na maññeyyuṃ, tesaṃ saṃvegaṃ janessāmī"ti saṃvegajananatthaṃ "seyyathāpi bhikkhave"ti
imaṃ suttamārabhi. Tattha appamattakoti thokamattako parittappamāṇo, antamaso kusaggenapi
gahetvā upasiṅghiyamāno duggandhova hoti. Appamattakaṃpi bhavaṃ na vaṇṇemīti
appamattakaṃpi kālaṃ bhave paṭisandhiṃ na vaṇṇeyyāmi. 5- Idāni saupamaṃ 6- dassento
āha antamaso accharāsaṅghātamattaṃpīti. Ettha 7- sabbantimena paricchedena dve
aṅguliyo ekato katvā paharaṇamattaṃpi kālanti vuttaṃ  hoti. Sesaṃ sabbattha
uttānatthamevāti.
                          Tatiyavaggavaṇṇanā.
                           ----------
@Footnote: 1 aṅ.navaka. 23/216(12)/391 saupādisesasutta (syā)  2 navakanipāte ca
@saupādisesasuttanti pāṭho dissati  3 Sī. suttaṃ
@4 aṅ.navaka. 23/216/395  5 cha.Ma. vaṇṇayāmi  6 cha.Ma. idānissa upamaṃ  7 cha.Ma. ayaṃ
@pāṭho na dissati



             The Pali Atthakatha in Roman Book 14 page 425-431. http://84000.org/tipitaka/atthapali/read_rm.php?B=14&A=10152              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=14&A=10152              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=191              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=950              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=887              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=887              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]