ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                        6. Devadūtasuttavaṇṇanā
     [36] Chaṭṭhe devadūtānīti devadūtā. Ayaṃ panettha vacanattho:- devoti maccu,
tassa dūtāti devadūtā. Jiṇṇabyādhimatā hi saṃvegajananaṭṭhena "idāni te maccusamīpaṃ
gantabban"ti codenti viya, tasmā devadūtāti vuccanti. Devā viya dūtātipi
devadūtā. Yathā hi alaṅkatapaṭiyattāya devatāya ākāse ṭhatvā "tvaṃ asukadivase
marissasī"ti vutte tassā vacanaṃ saddhātabbaṃ hoti, evamevaṃ jiṇṇabyādhimatāpi
dissamānā "tvampi evaṃdhammo"ti codenti viya,  tesañca taṃ vacanaṃ anaññathābhāvitāya
devatāya byākaraṇasadisameva hotīti devā viya dūtāti devadūtā. Visuddhidevānaṃ vā
dūtātipi devadūtā. Sabbabodhisattā hi jiṇṇabyādhimatapabbajite disvāva saṃvegaṃ
āpajjitvā
@Footnote: 1 cha.Ma.  limpati.evamuparipi          2 Ma.  taṇhādiṭṭhikilesehi

--------------------------------------------------------------------------------------------- page133.

Nikkhamma pabbajiṃsu. Evaṃ visuddhidevānaṃ dūtātipi devadūtā. Idha pana liṅgavipallāsena "devadūtānī"ti vuttaṃ. Kāyena duccaritantiādi kasmā āraddhaṃ? devatānuyuñjanaṭṭhānu- pakkamakammadassanatthaṃ. Iminā hi kammena ayaṃ satto niraye nibbattati, atha naṃ tattha yamo rājā devadūte samanuyuñjati. Tattha kāyena duccaritaṃ caratīti kāyadvārena tividhaṃ duccaritaṃ carati. Vācāyāti vacīdvārena catubbidhaṃ duccaritaṃ carati. Manasāti manodvārena tividhaṃ duccaritaṃ carati. Tamenaṃ bhikkhave nirayapālāti ettha ekacce therā "nirayapālā nāma natthi, yantarūpaṃ viya kammameva karaṇaṃ kāretī"ti vadanti. Taṃ "atthi niraye nirayapālāti, āmantā. Atthi ca kāraṇikā"tiādinā nayena abhidhamme 1- paṭisedhitameva. Yathā hi manussaloke kammakaraṇakārakā atthi, evameva niraye nirayapālā atthīti. Yamassa raññoti yamarājā nāma vemānikapetarājā. Ekasmiṃ kāle dibbavimāne dibbakapparukkha- dibbauyyānadibbanāṭakādisampattiṃ anubhavati, ekasmiṃ kāle kammavipākaṃ, atthi 2- dhammiko. Dhammarājā, na cesa ekova hoti, catūsu pana dvāresu cattāro janā honti. Amatteyyoti mātu hito matteyyo, mātari sammāpaṭipannoti attho. Na matteyyoti amatteyyo, mātari micchāpaṭipannoti attho. Sesapadesupi eseva nayo. abrahmaññoti ettha ca khīṇāsavā brāhmaṇā nāma, tesu micchāpaṭipanno abrahmañño nāma. Samanuyuñjatīti anuyogavattaṃ āropento pucchati, laddhiṃ patiṭṭhāpento pana samanuggāhati nāma. Kāraṇaṃ pucchanto samanubhāsati nāma. Nāddasanti attano santike pahitassa kassaci devadūtassa abhāvaṃ sandhāya evaṃ vadati. @Footnote: 1 abhi. 37/866-8/494 nirayapālakathā 2 cha.Ma.,i. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page134.

Atha naṃ yamo "nāyaṃ bhāsitassa atthaṃ sallakkhetī"ti ñatvā atthaṃ sallakkhetukāmo ambhotiādimāha. Tattha jiṇṇanti jarājiṇṇaṃ. Gopānasivaṅkanti gopānasī viya vaṅkaṃ. Bhogganti bhaggaṃ. Imināpissa vaṅkabhāvameva dīpeti. Daṇḍaparāyananti daṇḍapaṭisaraṇaṃ daṇḍadutiyaṃ. Pavedhamānanti kampamānaṃ. Āturanti jarāturaṃ. Khaṇḍadantanti jarānubhāvena khaṇḍitadantaṃ. Palitakesanti paṇḍarakesaṃ. Vilūnanti luñcitvā gahitakesaṃ viya khallātaṃ. Khallitasiranti 1- mahākhallātasīsaṃ. Valitanti sañjātavaliṃ. Tilakāhatagattanti setatilakakāḷatilakehi vikiṇṇasarīraṃ. Jarādhammoti jarāsabhāvo, aparimutto jarāya, jarā 2- nāma mayhaṃ abbhantareyeva pavattīti. Parato byādhidhammo maraṇadhammoti padadvayepi eseva nayo. Paṭhamaṃ devadūtaṃ samanuyuñjitvāti ettha jarājiṇṇasatto atthato evaṃ vadati nāma "passatha bho ahaṃpi tumhe viya taruṇo ahosiṃ ūrubalī bāhubalī javasampanno, tassa me tā balajavasampattiyo antarahitā, vijjamānāpi me hatthapādāpi hatthapāda- kiccaṃ na karonti, jarāyamhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi jarāya aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākaṃpi jarā āgamissati. Iti tassā pure āgamanāva kalyāṇaṃ karothā"ti. Tenevesa devadūto nāma jāto. Ābādhikanti bādhikaṃ. Dukkhitanti dukkhappattaṃ. Bāḷhagilānanti adhimattagilānaṃ. Dutiyaṃ devadūtanti etthapi gilānasatto atthato evaṃ vadati nāma "passatha bho ahaṃpi tumhe viya nirogo ahosiṃ, somhi etarahi byādhinā abhihato, sake muttakarīse palipanno uṭṭhātumpi na sakkomi. Vijjamānāpi me hatthapādā hatthapāda- kiccaṃ na karonti, byādhitomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi byādhito aparimuttāva. Yatheva hi mayhaṃ, evaṃ tumhākampi byādhi āgamissati. Iti tassa pure āgamanāva kalyāṇaṃ karothā"ti. Tenevesa devadūto nāma jāto. @Footnote: 1 Sī. khalitaṃ siroti 2 Ma. jarājiṇṇaṃ

--------------------------------------------------------------------------------------------- page135.

Ekāhamatantiādīsu ekāhaṃ matassa assāti ekāhamato, taṃ ekāhamataṃ. Parato padadvayepi eseva nayo. Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathākkamaṃ samuggatena sūnabhāvena uddhumātattā uddhumātakaṃ. Vinīlo vuccati viparibhinnavaṇṇo, vinīlova vinīlako, taṃ vinīlakaṃ. Taṃ paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Vipubbakanti vissandamānapubbakaṃ, paribhinnaṭṭhānehi paggharitena pubbena sampalimakkhitanti attho. Tatiyaṃ devadūtanti ettha matakasatto atthato evaṃ vadati nāma "passatha bho maṃ āmakasusāne chaḍḍitaṃ uddhumātakādibhāvaṃ pattaṃ, maraṇatomhi aparimuttatāya ediso jāto. Na kho panāhameva, tumhepi maraṇato aparimuttā. Yatheva hi mayhaṃ, evaṃ tumhākampi maraṇaṃ āgamissati. Iti tassa pure āgamanāva kalyāṇaṃ karothā"ti. Tenevesa devadūto nāma jāto. Imaṃ pana devadūtānuyogaṃ ko labhati, ko na labhati? yena tāva bahuṃ pāpaṃ Kataṃ, so gantvā niraye nibbattatiyeva. Yena pana parittaṃ pāpaṃ kataṃ, so labhati. Yathā hi sabhaṇḍaṃ coraṃ gahetvā kattabbameva karonti na vinicchinanti. Anuvijjhitvā gahitaṃ pana vinicchayaṭṭhānaṃ nayanti, so vinicchayaṃ labhati. Evaṃ sampadameta. Parittapāpakammā hi attano dhammatāyapi saranti. Sāriyamānāpi saranti. Tattha dīghajayantadamiḷo 1- nāma attano dhammatāya sari. So kira damiḷo sumanagirimahāvihāre ākāsacetiyaṃ rattapaṭṭena 2- pūjesi, atha nirayaussadasāmante nibbatto aggijālasaddaṃ sutvāva attanā pūjitapaṭṭaṃ anussari, so gantvā sagge nibbatto. Aparopi puttassa daharabhikkhuno khalisāṭakaṃ dento pādamūle ṭhapesi, maraṇakālamhi paṭapaṭāti sadde nimittaṃ gaṇhi, sopi ussadasāmante nibbatto jālasaddena taṃ sāṭakaṃ anussaritvā sagge nibbatto. Evaṃ tāva attano dhammatāya kusalakammaṃ saritvā sagge nibbattanti 3-. @Footnote: 1 Sī.,i. dīghajantudamiḷo 2 Ma. cetiye rattapaṭaṃ, cha.,i. rattapaṭena. evamuparipi @3 cha.Ma. nibbattatīti

--------------------------------------------------------------------------------------------- page136.

Attano dhammatāya asarante pana tayo devadūte pucchanti. Tattha koci paṭhameneva devadūtena sarati, koci dutiyatatiyehi. Yo 1- tīhipi na sarati. Taṃ yamo rājā sayaṃ sāreti. Eko kira amacco sumanapupphakumbhena mahācetiyaṃ pūjetvā yamassa pattiṃ adāsi, taṃ akusalakammena niraye nibbattaṃ yamassa santikaṃ nayiṃsu. Tasmiṃ tīhipi devadūtehi kusalaṃ asarante yamo sayaṃ olokento disvā "nanu tvaṃ mahācetiyaṃ sumanapupphakumbhena pūjetvā mayhaṃ pattiṃ adāsī"ti sāresi, so tasmiṃ kāle saritvā devalokaṃ gato. Yamo pana sayaṃ oloketvāpi apassanto "mahādukkhaṃ nāma anubhavissati ayaṃ satto"ti tuṇhī hoti 2-. Tattaṃ ayokhīlanti tigāvutaṃ attabhāvaṃ sampajjalitāya lohapaṭhaviyā uttānakaṃ nipajjāpetvā dakkhiṇahatthe tālappamāṇaṃ ayasūlaṃ pavesenti, tathā vāmahatthādīsu. Yathā ca taṃ uttānakaṃ nipajjāpetvā, evaṃ urenapi vāmapassenapi dakkhiṇapassenapi nipajjāpetvā te taṃ kammakaraṇaṃ karontiyeva. Saṃvesetvāti 3- jalitāya lohapaṭhaviyā tigāvutaṃ attabhāvaṃ nipajjāpetvā. Kuṭhārīhīti mahatīhi gehassa ekapakkhacchadanamattā hi kuṭhārīhi tacchanti, lohitaṃ nadī hutvā sandati, lohapaṭhavito jālā uṭṭhahitvā tacchitaṭṭhānaṃ gaṇhāti, 4- mahādukkhaṃ uppajjati. Tacchantā pana suttāhataṃ karitvā dāruṃ 5- viya aṭṭhaṃsampi chaḷaṃsampi karonti. Vāsīhīti mahāsuppappamāṇāhi vāsīhi. Rathe yojetvāti saddhiṃ yugayottapakkharathacakkakubbarapājanehi sabbato pajjalite rathe yojetvā. Mahantanti mahākūṭāgārappamāṇaṃ. Āropentīti sampajjalitehi ayamuggarehi pothentā āropenti. Sakiṃpi uddhanti supakkuṭṭhitāya ukkhaliyā pakkhittataṇḍulā viya uddhamadho tiriyañca gacchati. Mahānirayeti avīcimahānirayamhi. Bhāgaso mitoti bhāge ṭhapetvā vibhatto. Pariyantoti parikkhitto. Ayasāti @Footnote: 1 cha.Ma. koci 2 cha.Ma. ahosi @3 Ma. saṃkaḍḍhitvāti 4 Sī. gaṇhanti 5 Sī. dāru

--------------------------------------------------------------------------------------------- page137.

Upari ayapaṭṭena chādito. Samantā yojanasataṃ, pharitvā tiṭṭhatīti evaṃ pharitvā tiṭṭhati, yathātaṃ samantā yojanasate ṭhatvā olokentassa akkhīni yamakagoḷakā viya nikkhamanti. Hīnakāyūpagāti hīnakāyaṃ upagatā hutvā. Upādāneti taṇhādiṭṭhiggahaṇe. Jātimaraṇasambhaveti jātiyā ca maraṇassa ca kāraṇabhūte. Anupādāti catūhi upādānehi anupādiyitvā. Jātimaraṇasaṅkhayeti jātimaraṇasaṅkhayasaṅkhāte nibbāne vimuccanti. Diṭṭhadhammābhinibbutāti diṭṭhadhamme imasmiṃyeva attabhāve sabbakilesanibbānena nibbutā. Sabbadukkhaṃ upaccagunti sakalaṃ vaṭṭadukkhaṃ atikkantā.


             The Pali Atthakatha in Roman Book 15 page 132-137. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2994&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2994&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=475              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3629              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3636              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3636              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]