ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                       6. Palokasuttavaṇṇanā
     [57] Chaṭṭhe ācariyapācariyānanti ācariyānañceva 3- ācariyācariyānañca.
@Footnote: 1 cha.Ma. opaneyyikoti     2 cha.Ma. passitabbattā  3 Ma. ādiācariyānañceva
Avīci maññe phuṭo hotīti yathā avīci mahānirayo nirantaraṃ phuṭo nerayikasattehi
paripuṇṇo, manussehi evaṃ paripuṇṇo hoti. Kukkuṭasampātikāti ekagāmassa
chadanapiṭṭhito uppatitvā itaragāmassa chadanapiṭṭhe nipatanasaṅkhāto kukkuṭasampāto
etāsu atthīti kukkuṭasampātikā. Kukkuṭasampādikātipi  pāṭho, gāmantarato
gāmantaraṃ kukkuṭānaṃ padasā gamanasaṅkhāto kukkuṭasampāto etāsu atthīti attho.
Ubhayampetaṃ ghananivāsataṃyeva dīpeti. Adhammarāgarattāti rāgo nāma ekanteneva adhammo,
attano parikkhāresu pana uppajjamāno na adhammarāgoti adhippeto, paraparikkhāresu
uppajjamānova adhammarāgoti. Visamalobhābhibhūtāti lobhassa samakālo nāma natthi.
Ekantavisamova esa. Attanā pariggahitavatthumhi pana uppajjamāno samalobho nāma.
Parapariggahitavatthumhi uppajjamānova visamoti adhippeto. Micchādhammaparetāti
avatthupaṭisevanasaṅkhātena micchādhammena samannāgatā. Devo na sammā dhāraṃ
anuppavecchatīti vassitabbayuttakāle vassaṃ na vassati. Dubbhikkhanti dullabhabhikkhaṃ.
Dussassanti vividhasassānaṃ asampajjanena dussassaṃ. Setaṭṭhikanti sasse
sampajjamāne pāṇakā patanti, tehi viddhattā 1- nikkhantanikkhantāni sālisīsāni
setavaṇṇāni honti nissārāni. Taṃ sandhāya vuttaṃ "setaṭṭhikan"ti. Salākāvuttanti
vappitavappitaṃ 2- sassaṃ salākāmattameva sampajjati, phalaṃ na detīti attho. Yakkhāti
yakkhādhipatino. Vāḷe amanusse ossajjantīti caṇḍayakkhe manussapathe vissajjanti,
te laddhokāsā mahājanaṃ jīvitakkhayaṃ pāpenti.



             The Pali Atthakatha in Roman Book 15 page 158-159. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3622              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3622              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=496              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4194              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4220              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4220              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]