ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

page164.

Tenahīti idaṃ bhagavā naṃ āyācantaṃ 1- disvā "idānissa pañhaṃ kathetuṃ kālo"ti ñatvā āha. Tassattho:- yasmā maṃ āyācasi, tasmā suṇāhīti. Vivicceva kāmehītiādi visuddhimagge 2- vitthāritameva. Idha panetaṃ dvinnaṃ 3- vijjānaṃ pubbabhāgapaṭipattidassanatthaṃ vuttanti veditabbaṃ. Tattha dvinnaṃ vijjānaṃ anupadavaṇṇanā ceva bhāvanānayo ca visuddhimagge 4- vitthāritova. Paṭhamā vijjāti paṭhamaṃ uppannāti paṭhamā, viditakaraṇaṭṭhena vijjā. Kiṃ viditaṃ karotīti 5-? pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhenapi tappaṭicchādako moho vuccati. Tamoti sveva moho paṭicchādakaṭṭhena tamoti vuccati. Ālokoti sāyeva vijjā obhāsakaraṇaṭṭhena ālokoti vuccati. Ettha ca vijjā adhigatāti ayaṃ attho, sesaṃ pasaṃsāvacanaṃ. Yojanā panettha ayamassa vijjā adhigatā, athassa adhigatavijjassa avijjā vihatā vinaṭṭhāti attho. Kasmā? yasmā vijjā uppannā. Itarasmiṃpi padadvaye eseva nayo. Yathātanti ettha yathāti opammaṃ, tanti nipātamattaṃ. Satiyā avippavāsena appamattassa. Viriyātāpena ātāpino. Kāye ca jīvite ca anapekkhatāya pahitattassāti. 6- Pesitattassāti attho. Idaṃ vuttaṃ hoti:- yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya. Tamo vihaññeyya, āloko uppajjeyya. Evametassa 7- avijjā vihatā, vijjā uppannā. Tamo vihato, āloko uppanno. Etassa tena padhānānuyogassa anurūpameva phalaṃ laddhanti. Pubbenivāsakathā niṭṭhitā. Cutūpapātakathāyaṃ vijjāti dibbacakkhuñāṇavijjā. Avijjāti sattānaṃ cutipaṭisandhicchādikā 8- avijjā. Sesaṃ vuttanayameva. @Footnote: 1 Sī.,i. āyācanaṃ 2 visuddhi. 1/177 paṭhavīkasiṇaniddesa 3 cha. tissannaṃ @4 visuddhi. 2/250abhiññāniddesa 5 cha.Ma.,i. karoti 6 cha.Ma. iti-saddo na @dissati 7 cha.Ma. evameva tassa 8 cha.Ma.,i. cutipaṭisandhippaṭicchādikā

--------------------------------------------------------------------------------------------- page165.

Tatiyavijjāya so evaṃ samāhite citteti vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ. Āsavānaṃ khayañāṇāyāti arahattamaggañāṇatthāya. Arahattamaggo hi āsavavināsanato āsavānaṃ khayoti vuccati, tatra cetaṃ ñāṇaṃ tattha pariyāpannattāti. Cittaṃ abhininnāmetīti vipassanācittaṃ abhinīharati. So idaṃ dukkhanti evamādīsu ettakaṃ dukkhaṃ, na ito bhiyyoti sabbampi dukkhasaccaṃ sarasalakkhaṇappaṭivedhena yathābhūtaṃ pajānāti paṭivijjhati, tassa ca dukkhassa nibbattikaṃ taṇhaṃ "ayaṃ dukkhasamudayo"ti, tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati, taṃ tesaṃ appavattiṃ nibbānaṃ "ayaṃ dukkhanirodho"ti. Tassa ca sampāpakaṃ ariyamaggaṃ "ayaṃ dukkhanirodhagāminī paṭipadā"ti sarasalakkhaṇappaṭivedhena yathābhūtaṃ pajānāti paṭivijjhatīti evamattho veditabbo. Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento ime āsavātiādimāha. Tassa evaṃ jānato evaṃ passatoti tassa bhikkhuno evaṃ jānantassa evaṃ passantassa. Saha vipassanāya koṭippattaṃ maggaṃ katheti. 1- Kāmāsavāti kāmāsavato. Cittaṃ vimuccatīti iminā maggakkhaṇaṃ dasseti. Maggakkhaṇe hi cittaṃ vimuccati, phalakkhaṇe cittaṃ vimuttaṃ hoti. Vimuttasmiṃ vimuttamiti ñāṇanti iminā paccavekkhaṇañāṇaṃ dasseti. Khīṇā jātītiādīhi tassa bhūmiṃ. Tena hi ñāṇena so paccavekkhanto khīṇā jātītiādīni pajānāti. Katamā panassa jāti khīṇā, kathañca naṃ pajānātīti? na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā, anāgate vāyāmābhāvato, na paccuppannā, vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatu- pañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāve vijjamānampi kammaṃ āyatiṃ appaṭisandhikaṃ hotīti jānanto pajānāti. @Footnote: 1 cha.Ma.,i. kathesi

--------------------------------------------------------------------------------------------- page166.

Vusitanti vutthaṃ parivutthaṃ, kataṃ pariniṭṭhitanti 1- attho. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇehi 2- hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanta nāma, khīṇāsavo vutthavāso. Tasmā so attano brahmacariyavāsaṃ paccavekkhanto "vusitaṃ brahmacariyan"ti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanābhisamayavasena 3- soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Puthujjanakalyāṇādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā so attano karaṇīyaṃ paccavekkhanto "kataṃ karaṇīyan"ti pajānāti. Nāparaṃ itthattāyāti puna itthabhāvāya, evaṃ soḷasavidhakiccabhāvāya kilesakkhayāya vā maggabhāvanākiccaṃ me natthīti pajānāti. Athavā itthattāyāti itthabhāvato, imasmā evaṃpakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya. Te carimakaviññāṇanirodhena anupādāno viya jātavedo nibbāyissantīti pajānāti. Idha vijjāti arahattamaggañāṇavijjā. Avijjāti catusaccappaṭicchādikā avijjā. Sesaṃ vuttanayameva. Anuccāvacasīlassāti yassa sīlaṃ kālena hāyati, kālena vaḍḍhati, so uccāvacasīlo nāma hoti. Khīṇāsavassa pana sīlaṃ ekantavaḍḍhitameva. Tasmā so anuccāvacasīlo nāma hoti. Vasībhūtanti vasippattaṃ. Susamāhitanti suṭṭhu samāhitaṃ, ārammaṇamhi suṭṭhapitaṃ. Dhīranti dhitisampannaṃ. Maccuhāyinanti maccuṃ jahitvā ṭhitaṃ. Sabbappahāyinanti sabbe pāpadhamme pajahitvā ṭhitaṃ. Buddhanti catusaccabuddhaṃ. Antimasārīranti sabbapacchimasarīraṃ. 4- Taṃ namassanti gotamanti taṃ gotamagottaṃ buddhasāvakā namassanti. Athavā gotamabuddhassa sāvakopi gotamo, taṃ gotamaṃ devamanussā namassantīti attho. @Footnote: 1 cha.Ma.,i. kataṃ caritaṃ niṭṭhitanti 2 cha.Ma.,i. puthujjanakalyāṇakena. evamuparipi @3 Ma......bhāvanāvasena 4 cha.Ma. antimadehinanti pabbapacchimasarīradhārinaṃ

--------------------------------------------------------------------------------------------- page167.

Pubbenivāsanti pubbenivutthakkhandhaparamparaṃ. Yovetīti yo aveti avagacchati. Yovedītipi pāṭho. Yo avedi, viditaṃ pākaṭaṃ katvā ṭhitoti attho. Saggāpāyañca passatīti so 1- cha kāmāvacare nava brahmaloke cattāro ca apāye passati. Jātikkhayaṃ pattoti arahattaṃ patto. Abhiññāvositoti jānitvā kiccavosānena vusito. 2- Munīti moneyyena samannāgato khīṇāsavamuni. Etāhīti heṭṭhā niddiṭṭhāhi pubbenivāsañāṇādīhi. Nāññaṃ lapitalāpananti yo panañño tevijjoti aññehi lapitavacanamattameva lapati, tamahaṃ tevijjoti na vadāmi, attapaccakkhato ñatvā parassapi 3- tisso vijjā kathentamevāhaṃ tevijjoti vadāmīti attho. Kalanti koṭṭhāsaṃ. Nāgghatīti na pāpuṇāti. Idāni brāhmaṇo bhagavato kathāya pasanno pasannākāraṃ karonto abhikkantantiādimāha.


             The Pali Atthakatha in Roman Book 15 page 164-167. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=3744&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=3744&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=498              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4285              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4314              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4314              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]