ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                         4. Āsavasuttavaṇṇanā
     [58] Catutthe saṃvarā pahātabbāti saṃvarena pahātabbā. Sesesupi eseva
nayo. Idhāti imasmiṃ sāsane. Paṭisaṅkhāti paṭisaṅkhā jānitvā, 4- paccavekkhitvāti
attho. Yonisoti upāyena pathena. Ettha ca asaṃvare ādīnavapaṭisaṅkhā yoniso
paṭisaṅkhāti veditabbā. Sā cāyaṃ "varaṃ bhikkhave tattāya ayosalākāya ādittāya
sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, na tveva cakkhuviññeyyesu
rūpesu anubyañjanaso nimittaggāho"tiādinā ādittapariyāyena 5- veditabbā.
Cakkhundriyasaṃvarasaṃvuto viharatīti ettha cakkhumeva indriyaṃ cakkhundriyaṃ,
saṃvaraṇato saṃvaro, pidahanato thakanatoti vuttaṃ hoti. Satiyā etaṃ adhivacanaṃ. Cakkhundriye
@Footnote: 1 cha.Ma. chaḷabhijātiyoti  2 cha.Ma. kaṇṭakavuttikāti  3 cha.Ma. olaggeyyunti
@4 cha.Ma. paṭisañjānitvā  5 saṃ. saḷā. 18/303/210 samuddavagga (syā)

--------------------------------------------------------------------------------------------- page140.

Saṃvaro cakkhundriyasaṃvaro. Javane uppajjamānopi hesa tasmiṃ dvāre kilesānaṃ uppattivāraṇato cakkhundriyasaṃvaroti vuccati. Saṃvutoti tena saṃvarena upeto. Tathā hi "pātimokkhasaṃvarasaṃvuto"ti imasmiṃ vibhaṅge "iminā pātimokkhasaṃvarena upeto hoti .pe. Samannāgato"ti vuttaṃ. Athavā saṃvarīti saṃvuto, thakesi pidahīti vuttaṃ hoti. Cakkhundriyasaṃvarasaṃvutoti cakkhundriyasaṃvarasaṅkhātaṃ satikavāṭaṃ cakkhudvāre gharadvāre kavāṭaṃ viya saṃvari thakesi pidahīti vuttaṃ hoti. Ayamevettha attho sundarataro. Tathā hi "cakkhundriyasaṃvaraṃ asaṃvutassa viharato, saṃvutassa viharato"ti etesu padesu ayameva attho dissatīti. Yaṃ hissātiādimhi yaṃ cakkhundriyasaṃvaraṃ assa bhikkhuno asaṃvutassa athaketvā apidahitvā viharantassāti attho. Yekārassa vā esa yanti ādeso, ye assāti attho. Āsavā vighātapariḷāhāti cattāro āsavā ca aññe ca vighātakarā kilesapariḷāhā vā vipākapariḷāhā vā. Cakkhudvārasmiñhi iṭṭhārammaṇaṃ āpāthagataṃ kāmassādavasena assādayato abhinandato kāmāsavo uppajjati, "īdisaṃ aññasmiṃpi sugatibhave labhissāmī"ti bhavapatthanāya assādayato bhavāsavo uppajjati, sattoti vā sattassāti vā gaṇhato diṭṭhāsavo uppajjati, sabbeheva sahajātaṃ aññāṇaṃ avijjāsavoti cattāro āsavā uppajjanti. Tehi 1- sampayuttā apare kilesā vighātapariḷāhā āyatiṃ vā tesaṃ vipākā tehipi asaṃvutasseva viharato uppajjeyyunti vuccanti. Evaṃsa teti evaṃ assa te, etenupāyena na honti, no aññathāti vuttaṃ hoti. Paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvutotiādīsu eseva nayo. Ime vuccanti āsavā saṃvarā pahātabbāti imesu chasu dvāresu cattāro cattāro katvā catuvīsati āsavā saṃvarena pahātabbāti vuccanti. @Footnote: 1 cha.Ma. etehi

--------------------------------------------------------------------------------------------- page141.

Paṭisaṅkhā yoniso cīvarantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge 1- sīlakathāyaṃ vuttameva. Yaṃ hissāti yañhi cīvaraṃ piṇḍapātādīsu vā aññataraṃ assa. Appaṭisevatoti evaṃ yoniso appaṭisevantassa. Imasmiṃ ṭhāne 2- aladdhaṃ cīvarādiṃ patthayato laddhaṃ vā assādayato kāmāsavassa uppatti veditabbā, īdisaṃ aññasmiṃpi sugatibhave labhissāmīti bhavapatthanāya assādayato bhavāsavassa, ahaṃ labhāmi na labhāmīti vā mayhaṃ vā idanti attasaññaṃ adhiṭṭhahato diṭṭhāsavassa, sabbeheva pana saha jāto avijjāsavoti evaṃ catunnaṃ āsavānaṃ uppatti vighātapariḷāhāva 3- navavedanuppādanatopi veditabbā. Ime vuccanti bhikkhave āsavā paṭisevanā pahātabbāti ime ekamekasmiṃ paccaye cattāro cattāro katvā soḷasa āsavā iminā ñāṇasaṃvarasaṅkhātena paccavekkhaṇapaṭisevanena pahātabbāti vuccanti. Paṭisaṅkhā yoniso khamo hoti sītassāti upāyena pathena paccavekkhitvā khantā hoti sītassa, sītaṃ khamati sahati, na avīrapuriso viya appamattakenapi sītena calati kampati kammaṭṭhānaṃ vijahati. Uṇhādīsupi eseva nayo. Ettha ca vacanameva vacanapathoti veditabbaṃ. Dukkhānantiādīsu dukkhamanaṭṭhena dukkhā, bahalaṭṭhena tibbā, pharusaṭṭhena kharā, tikhiṇaṭṭhena kaṭukā, assādavirahato asātā, manaṃ avaḍḍhanato amanāpā, pāṇaharaṇasamatthatāya pāṇaharāti veditabbā. Yaṃ hissāti sītādīsu yaṅkiñci ekadhammaṃpi assa. Anadhivāsayatoti 4- anadhivāsentassa akkhamantassa. Āsavuppatti panettha evaṃ veditabbā:- sītena phuṭṭhassa uṇhaṃ patthayato kāmāsavo uppajjati, evaṃ sabbattha. "natthi sugatibhave sītaṃ vā uṇhaṃ vā"ti bhavaṃ patthentassa bhavāsavo, mayhaṃ sītaṃ uṇhanti gāho diṭṭhāsavo, sabbeheva sampayutto avijjāsavoti. Ime vuccantīti ime sītādīsu ekamekassa vasena cattāro cattāro katvā aneke āsavā imāya khantisaṃvarasaṅkhātāya adhivāsanāya pahātabbāti vuccantīti attho. @Footnote: 1 visuddhi. 1/37 sīlaniddesa 2 cha.Ma. vāre @3 vighāṭapariḷāhā ca, pa.sū. 1/22/84 sabbāsavasutta 4 cha.Ma. anadhivāsatoti

--------------------------------------------------------------------------------------------- page142.

Paṭisaṅkhā yoniso caṇḍahatthiṃ parivajjetīti ahaṃ samṇoti na caṇḍassa hatthissa āsanne ṭhātabbaṃ. Tatonidānañhi maraṇampi maraṇamattampi dukkhaṃ bhaveyyāti evaṃ upāyena pathena paccavekkhitvā caṇḍahatthiṃ parivajjeti paṭikkamati. Eseva nayo sabbattha. Caṇḍanti duṭṭhaṃ vāḷaṃ. Khāṇunti khadirakhāṇukādiṃ. Kaṇṭakaṭṭhānanti 1- yattha kaṇṭakā vijjhanti, taṃ okāsaṃ. Sobbhanti sabbato chinnataṭaṃ. Papātanti ekato chinnataṭaṃ. Candanikanti ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ. Oḷigallanti tesaṃyeva kaddamādīnaṃ sandanokāsaṃ. Taṃ jaṇṇumattaṃpi asucibharitaṃ hoti. Dvepi cetāni ṭhānāni amnussussadaṭṭhānāni 2- honti, tasmā vajjetabbāni. Anāsaneti ettha ayuttaṃ āsanaṃ anāsanaṃ, taṃ atthato aniyatavatthubhūtaṃ rahopaṭicchannāsananti veditabbaṃ. Agocareti etthāpi ayutto gocaro agocaro. So vesiyādibhedato pañcavidho. Pāpake mitteti lāmake dussīle mittapaṭirūpake amitte. Pāpakesūti lāmakesu. Okappeyyunti saddaheyyuṃ adhimucceyyuṃ "addhā ayamāyasmā akāsi vā karissati vā"ti. Yaṃ hissāti hatthiādīsu yaṅkiñci ekaṃpi assa. Āsavuppatti panettha evaṃ veditabbā:- hatthiādinidānena dukkhena phuṭṭhassa sukhaṃ patthayato kāmāsavo uppajjati, "natthi sugatibhave īdisaṃ dukkhan"ti bhavaṃ patthentassa bhavāsavo, maṃ hatthī maddati maṃ assoti gāho diṭṭhāsavo, sabbeheva sampayutto avijjāsavoti. Ime vuccantīti ime hatthiādīsu ekekassa vasena cattāro cattāro katvā aneke āsavā iminā sīlasaṃvarasaṅkhātena parivajjanena pahātabbāti vuccanti. Paṭisaṅkhā yoniso uppannaṃ kāmavitakkaṃ nādhivāsetīti "itipāyaṃ vitakko akusalo, itipi sāvajjo, itipi dukkhavipāko, so ca kho attabyābādhāyapi saṃvattatī"tiādinā 3- nayena yoniso kāmavitakke ādīnavaṃ paccavekkhitvā tasmiṃ tasmiṃ ārammaṇe uppannaṃ kāmavitakkaṃ nādhivāseti, cittaṃ āropetvā na vāseti, abbhantare vā @Footnote: 1 Sī. kaṇṭakādhānanti 2 Ma. amanussaduṭṭhāni 3 Ma.mū. 12/217/183

--------------------------------------------------------------------------------------------- page143.

Na vāsetīti attho. Anadhivāsento kiṃ karotīti? pajahati. Kiṃ kacavaraṃ viya piṭakenāti? na hi, apica kho naṃ vinodeti tudati vijjhati nīharati. Kiṃ balibaddaṃ viya patodenāti? na hi, athakho naṃ byantīkaroti vigatantaṃ karoti, yathāssa antopi nāvasissati antamaso bhaṅgamattaṃpi, tathā naṃ karotīti. Kathaṃ pana naṃ tathā karotīti? anabhāvaṃ gameti anu anu abhāvaṃ gameti, vikkhambhanappahānena yathā suvikkhambhito hoti, tathā karoti. Sesavitakkadvayepi eseva nayo. Uppannuppanneti uppanne uppanne, uppannamatteyevāti vuttaṃ hoti. Sakiṃ vā uppanne vinodetvā dutiyavāre ajjhupekkhitā na honti, satakkhattuṃpi uppanne uppanne vinodetiyevāti. 1- Pāpake akusale dhammeti teyeva kāmavitakkādayo, sabbepi vā nava mahāvitakke. Tattha tayo vuttā, avasesā 2- "ñātivitakko janapadavitakko amarāvitakko parānuddayatāpaṭisaṃyutto vitakko lābhasakkārasilokapaṭisaṃyutto vitakko anavaññattipaṭisaṃyutto vitakko"ti 3- ime cha. Yaṃ hissāti etesu vitakkesu yaṅkiñci assa. Kāmavitakko panettha kāmāsavoeva, tabbiseso bhavāsavo, taṃsampayutto diṭṭhāsavo, sabbavitakkesu avijjā avijjāsavoti evaṃ āsavuppatti veditabbā. Ime vuccantīti ime kāmavitakkādivasena vuttappakārā āsavā iminā tasmiṃ tasmiṃ vitakke ādīnavapaccavekkhaṇasahitena viriyasaṃvarasaṅkhātena vinodanena pahātabbāti vuccanti. Paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāvetīti abhāvanāya ādīnavaṃ bhāvanāya ca ānisaṃsaṃ upāyena pathena paccavekkhitvā satisambojjhaṅgaṃ bhāveti. Eseva nayo sabbattha. Bojjhaṅgānaṃ bhāvanā panesā 4- heṭṭhā vitthāritāva. Yaṃ hissāti etesu bojjhaṅgesu yaṅkiñci assa. Āsavuppattiyaṃ panettha imesaṃ ariyamaggasampayuttānaṃ bojjhaṅgānaṃ abhāvitattā ye uppajjeyyuṃ kāmāsavādayo āsavā, bhāvayato evaṃsa @Footnote: 1 cha.Ma. vinodeti 2 Sī.,Ma. avasesesu @3 khu. mahā. 29/973/618 sārīputtasuttaniddesa (syā) 4 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page144.

Te na hontīti ayaṃ nayo veditabbo. Ime vuccantīti ime kāmāsavādayo āsavā imāya lokuttarāya bojjhaṅgabhāvanāya pahātabbāti vuccanti. () 1-


             The Pali Atthakatha in Roman Book 16 page 139-144. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3144&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3144&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=329              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=9109              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=9133              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=9133              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]