ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        10. Bhariyāsuttavaṇṇanā
     [63] Dasame kevaṭṭo maññe macche vilopetīti 6- kevaṭṭānaṃ macchapacchiṃ
otāretvā ṭhitaṭṭhāne jāleva 7- udakato ukkhittamatte macchaggāhakānaṃ mahāsaddo
hoti, taṃ sandhāyetaṃ vuttaṃ. Sujātāti visākhāya kaniṭṭhā. Sā neva sassuṃ
ādiyatīti sassuyā kattabbaṃ vattaṃ nāma atthi, taṃ na karoti, sassūtipi naṃ
@Footnote: 1 cha.Ma. vīriyamayā  2 cha.Ma. sukhesinoti  3 cha.Ma...... vimānūpago
@4 Sī. damanusāsiyanti  5 cha.Ma. anusāsiṃ
@6 cha.Ma. macchavilopeti  7 cha.Ma. jāle vā
Na gaṇeti. Na sassuraṃ ādiyatīti vacanaṃpissā 1- na gaṇhāti. Evaṃ anādaratāyapi
aggahaṇenapi na ādiyati nāma. Sesesupi eseva nayo. Evaṃ anāthapiṇḍiko
suṇisāyācāraṃ gahetvā satthu purato nisīdi. Sāpi sujātā "kiṃ nu kho ayaṃ
seṭṭhī dasabalassa santike mayhaṃ guṇaṃ kathessati udāhu aguṇan"ti gantvā avidūre
saddaṃ suṇantī aṭṭhāsi. Atha naṃ satthā ehi sujāteti āmantesi.
     Ahitānukampinīti na hitānukampinī. Aññesūti parapurisesu. Atimaññateti
omānātimānavasena atimaññati. Dhanena kītassāti dhanena kītā assa. Vadhāya ussukkāti
vadhituṃ ussukkamāpannā. Yaṃ itthiyā vindati sāmiko dhananti itthiyā
sāmiko yaṃ dhanaṃ labhati. Appampissa apahātumicchatīti thokatopi assa harituṃ icchati,
uddhane āropitaukkhaliyaṃ pakkhipitabbataṇḍulatopi thokaṃ haritumeva vāyamati. Alasāti
nisinnaṭṭhāne nisinnāva ṭhitaṭṭhāne ṭhitāva hoti. Pharusāti khaRā. Duruttavādinīti
dubbhāsitabhāsinī, kakkhaḷavāḷakathameva katheti, uṭṭhāyakānaṃ abhibhuyya vattatīti ettha
uṭṭhāyakānanti bahuvacanavasena viriyuṭṭhānasampanno sāmiko vutto. Tassa taṃ
uṭṭhānasampattiṃ abhibhavitvā heṭṭhā katvā vattati. Pamodatīti āmoditappamoditā
hoti. Koleyyakāti kulasampannā. Patibbatāti patidevatā. Vadhadaṇḍatajjitāti daṇḍakaṃ
gahetvā vadhena tajjitā, "ghātessāmi tan"ti vuttā. Dāsīsamanti sāmikassa
vattapūrikā dāsīti maṃ bhagavā dhāretūti vatvā saraṇesu patiṭṭhāsi.



             The Pali Atthakatha in Roman Book 16 page 195-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4361              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4361              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=60              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=1820              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=1893              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=1893              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]