ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

                         4. Kumārapañhavaṇṇanā
                             atthuppatti
         idāni "ekannāma kin"ti evamādīnaṃ kumārapañhānaṃ atthavaṇṇanākkamo
anuppatto. Tesaṃ atthuppattiṃ idha nikkhepappayojanañca vatvā
atthavaṇṇanaṃ karissāma:-
         atthuppatti tāva tesaṃ sopāko nāma bhagavato mahāsāvako ahosi.
Tenāyasmatā jātiyā sattavasseneva aññā ārādhitā, tassa bhagavā pañhābyākaraṇena
upasampadaṃ anuññātukāmo attanā adhippetatthānaṃ pañhānaṃ byākaraṇasamatthataṃ
pakāsento  1- "ekannāma kin"ti evamādinā pañhe pucchi. So byākāsi, tena ca
byākaraṇena bhagavato cittaṃ ārādhesi. 2- Sā ca  3- tassāyasmato upasampadā ahosi.
                         Ayaṃ tesaṃ atthuppatti.
                            --------
                           Nikkhepappayojanaṃ
         yasmā pana saraṇagamanehi buddhadhammasaṃghānussativasena cittabhāvanā,
sikkhāpadehi sīlabhāvanā, dvattiṃsākārena ca kāyabhāvanā pakāsitā, tasmā idāni
nānappakārato paññābhāvanāmukhadassanatthaṃ ime pañhabyākaraṇā idha nikkhittā.
Yasmā vā sīlapadaṭṭhāno samādhi, samādhipadaṭṭhānā ca paññā. Yathāha "sīle
patiṭṭhāya naro sapañño, cittaṃ paññaca bhāvayan"ti, 4- tasmā sikkhāpadehi sīlaṃ
dvattiṃsākārena taṃ gocaraṃ samādhiṃ ca dassetvā samāhitacittassa nānādhammupaparikkhārāya
paññāya pabhedadassanatthaṃ idha nikkhittātipi viññātabbā.
                     Idaṃ tesaṃ idha nikkhepappayojanaṃ.
                          ------------
                      Ekaṃ nāma kinti pañhavaṇṇanā
         idāni tesaṃ atthavaṇṇanā hoti:-  "ekannāma kin"ti bhagavā yasmiṃ
ekadhammasmiṃ bhikkhu sammā nibbindamāno anupubbena dukkhassantakaro hoti,
@Footnote: 1 cha.Ma., i. passanto  2 Sī. ārādhitaṃ  3 cha.Ma. va  4 saṃ. sa. 15/23/16 jaṭāsutta
Yasmiñcāyamāyasmā nibbindamāno anupubbena dukkhassantamakāsi, taṃ dhammaṃ sandhāya
pañhaṃ pucchati. "sabbe sattā āhāraṭṭhitikā"ti thero puggalādhiṭṭhānāya desanāya
vissajjeti. "katamā ca bhikkhave sammāsati, idha bhikkhave bhikkhu kāye kāyānupassī
viharatī"ti  1- evamādīni cettha suttāni evaṃ vissajjanayuttisambhave sādhakāni.
Yato  2- ettha yenāhārena sabbe sattā "āhāraṭṭhitikā"ti vuccanti, so āhāro
taṃ vā nesaṃ āhāraṭṭhitikattaṃ  "ekannāma kin"ti puṭṭhena therena niddiṭṭhanti
veditabbaṃ. Tañhi bhagavatā idha ekanti adhippetaṃ, na tu sāsane loke vā
aññaṃ ekaṃ nāma natthīti ñāpetuṃ vuttaṃ. Vuttañcetaṃ  3- bhagavatā:-
         "ekadhamme bhikkhave bhikkhu sammā nibbindamāno sammā virajjamāno
    sammā vimuccamāno sammā pariyantadassāvī sammattamabhisamecca diṭṭheva dhamme
    dukkhassantakaro hoti. Katamasmiṃ ekadhamme, sabbe sattā āhāraṭṭhitikā.
    Imasmiṃ kho bhikkhave ekadhamme bhikkhu sammā nibbindamāno .pe.
    Dukkhassantakaro hoti. Eko pañho eko uddeso ekaṃ veyyākaraṇanti
    iti yantaṃ vuttaṃ, imametaṃ paṭicca vuttan"ti.  4-
         āhāraṭṭhitikāti cettha yathā "atthi bhikkhave subhanimittaṃ, tattha
ayonisomanasikārabahulīkāro, ayamāhāro anuppannassa vā kāmacchandassa
uppādāyā"ti  5- evamādīsu paccayo āhāroti vuccati, evaṃ paccayamāhārasaddena
gahetvā paccayaṭṭhititā  6- "āhāraṭṭhitikā"ti vuttā. Cattāro pana āhāre
sandhāya "āhāraṭṭhitikā"ti vuccamāne "asaññīsattā  7- devā ahetukā anāhārā
aphassakā  8- avedanikā"ti  9- vacanato "sabbe"ti vacanamayuttaṃ bhaveyya.
         Tattha siyā:- evampi vuccamāne "katame dhammā sappaccayā.
Pañcakkhandhā rūpakkhandho .pe. Viññāṇakkhandho"ti  10- vacanato khandhānaṃyeva
@Footnote: 1 saṃ. mahā. 19/8/8 vibhaṅgasutta  2 cha.Ma., i. yato na dissati
@3 cha.Ma. vuttañhetaṃ evamuparipi  4 aṃ. dasaka. 24/27/41 paṭhamamahāpañhāsutta
@5 saṃ. mahā. 19/232/91  6 cha.Ma. paccayaṭṭhitikā  7 cha.Ma., i. asaññasattā
@8 cha.Ma. avedanakā  9 abhi. vi. 35/1017/510 10 abhi.saṃ. 34/1089/255
Paccayaṭṭhitikattaṃ yuttamayuttaṃ  1- sattānantu ayuttamevetaṃ vacanaṃ bhaveyyāti. Na kho
panetaṃ evaṃ daṭṭhabbaṃ. Kasmā? sattesu khandhopacārasiddhito. Sattesu hi
khandhopacāro siddho. Kasmā? khandhe upādāya paññāpetabtato. Kathaṃ? gehe
gāmūpacāro viya. Yathā  2- hi gehāni upādāya paññāpetabbattā gāmassa
ekasmimpi dvīsu tīsupi vā gehesu daḍḍhesu "gāmo daḍḍho"ti evaṃ gehe
gāmūpacāro siddho, evameva khandhesu paccayaṭṭhenāhāraṭṭhitikesu  "sattā
āhāraṭṭhitikā"ti ayampi upacāro siddhoti veditabbo. Paramatthato ca khandhesu
jāyamānesu ca jiyyamānesu  3- ca miyyamānesu  3- ca "khaṇe khaṇe tvaṃ bhikkhu jāyase
ca jiyase ca miyase cā"ti vadatā bhagavatā tesu sattesu khandhopacāro siddhoti
dassito evāti veditabbo. Yato yena paccayākhayena āhārena sabbe sattā
tiṭṭhanti, so āhāro taṃ vā tesaṃ āhāraṭṭhitikattaṃ ekanti veditabbaṃ. Āhāro
hi āhāraṭṭhitikattaṃ vā aniccatākārato  nibbidāya padaṭṭhānaṃ hoti. Atha tesu
sabbasattasaññitesu saṅkhāresu aniccatādassanena nibbindamāno anupubbena
dukkhassantakaro hoti, paramatthavisuddhiṃ pāpuṇāti. Yathāha:-
             "sabbe saṅkhārā aniccāti       yadā paññāya passati
             atha nibbandati dukkhe            esa maggo visuddhiyā"ti. 4-
         Ettha ca "ekannāma kin"ti  ca "kimhā"ti  5- ca duvidho pāṭho,
tattha sīhaḷānaṃ kimhāti pāṭho. Te hi "kin"ti vattabbe "kimhā"ti vadanti.
Keci bhaṇanti "ha iti nipāto, tena ācariyānampi  6- ayameva pāṭho"ti. Ubhayathāpi
pana ekova attho. Yathā ruccati, tathā paṭipajjitabbaṃ.  7- yathā pana "sukhena
phuṭṭhā athavā dukkhena, 8-  dukkhaṃ domanassaṃ paṭisaṃvediyatī"ti 9- evamādīsu katthaci
dukkhanti ca katthaci dukkhanti ca vuccati, evaṃ katthaci ekanti, katthaci
ekakanti  10- vuccati. Idha pana ekannāmāti ayameva pāṭho.
@Footnote: 1 cha.Ma.,i. yuttaṃ,  2 cha.Ma. seyyathāpi  3-3 cha.Ma.jīyamānesumīyamānesu
@4 khu. dhammapada. 25/277/64 aniccalakkhaṇavatthu 5 cha.Ma., i. kihā evamuparipi
@6 cha.Ma., i. theriyānampi  7 cha.Ma. paṭhitabbaṃ  8 khu. dha. 25/83/31 pañcasatabhikkhuvatthu
@9 cha.Ma., i. paṭisaṃvedetī"ti  10 Sī. ekāti
                       Dve nāma kintipañhavaṇṇanā
         evaṃ iminā pañhābyākaraṇena āraddhacitto satthā purimanayeneva
uttariṃ pañhaṃ pucchati "dve nāma kin"ti. Thero dveti paccanubhāsitvā
"nāmañca rūpañcā"ti dhammādhiṭṭhānāya desanāya vissajjeti. Tattha ārammaṇābhimukhanamanato,
cittassa ca namanahetuto  1- sabbampi arūpaṃ "nāman"ti vuccati. Idha
pana nibbidāhetuttā sāsavameva  2- adhippetaṃ. Rūppanaṭṭhena cattāro ca mahābhūtā,
sabbañca tadupādāya pavattamānaṃ rūpaṃ "rūpan"ti vuccati, taṃ sabbampi idhādhippetaṃ.
Adhippāyavaseneva cettha "dve nāma nāmañca rūpañcā"ti vuttaṃ, na aññesaṃ
dvinnamabhāvato. Yathāha:-
         "dvīsu bhikkhave dhammesu bhikkhu sammā nibbindamāno  .pe.
       Dukkhassantakaro hoti. Katamesu duvīsu, nāme ca rūpe ca. Imesu kho
       bhikkhave dvīsu dhammesu bhikkhu sammā nibbindamāno .pe. Dukkhassantakaro
       hoti. `dve Pañhā dve uddesā dve veyyākaraṇānī'ti iti yantaṃ
       vuttaṃ, idametaṃ paṭicca vuttan"ti.  3-
         ettha ca nāmarūpamattadassanena attadiṭṭhiṃ pahāya anattānupassanāmukheneva
nibbindamāno anupubbena dukkhassantakaro hoti, paramatthavisuddhiṃ
pāpuṇātīti veditabbo. Yathāha:-
               "sabbe dhammā anattāti  yadā paññāya passati
               atha nibbandati dukkhe     esa maggo visuddhiyā"ti. 4-
                      Tīṇi nāma kinti pañhavaṇṇanā
         idāni imināpi pañhābyākaraṇena āraddhacitto satthā purimanayeneva
utriṃ pañhaṃ pucchati "tīṇi nāma kin"ti. Thero tīṇīti paccanubhāsitvā puna
byākaritabbassa atthassa liṅgānurūpaṃ saṅkhyaṃ dassento "tisso vedanā"ti
vissajjeti. Athavā "yā bhagavatā `tisso vedanā'ti vuttā, imāsamatthamahaṃ tīṇīti
@Footnote: 1 cha.Ma., i. natihetuto  2 cha.Ma., i. sāsavadhammameva
@3 aṃ. dasaka. 24/27/41 paṭhamamahāpañhāsutta  4 khu. dha. 25/279/64 anattalakkhaṇavatthu
Paccemī"ti dassento āhāti evamettha attho daṭṭhabbo. Anekamukhā hi desanā
paṭisambhidappabhedena  1- desanāvilāsappattānaṃ. Keci panāhu "tīṇīti adhikapadamidan"ti.
Purimanayeneva cettha"tisso vedanā"ti vuttaṃ, na aññesaṃ tiṇṇamabhāvato. Yathāha:-
         "tīsu bhikkhave dhammesu bhikkhu sammā nibbindamāno .pe.
     Dukkhassantakaro hoti. Katamesu tīsu, tīsu vedanāsu. Imesu kho bhikkhave
     tīsu dhammesu bhikkhu sammā nibbindamāno .pe. Dukkhassantakaro hoti.
     `tayo Pañhā tayo uddesā tīṇi veyyākaraṇāṇī'ti iti yantaṃ vuttaṃ,
     idametaṃ paṭicca vuttan"ti.  2-
         ettha ca "yaṃkiñci vedayitaṃ, sabbantaṃ dukkhanti 3- vadāmī"ti 4-
vuttasuttānusārena vā,
         "yo sukhaṃ dukkhato addakkhi 5-   dukkhamaddakkhi sallato
         adukkhamasukhaṃ santaṃ             addakkhi naṃ aniccato"ti  6-
      evaṃ dukkhadukkhatāvipariṇāmadukkhatāsaṅkhāradukkhatānusārena vā tissannaṃ
vedanānaṃ  dukkhabhāvadassanena sukhasaññaṃ pahāya dukkhānupassanāmukhena  nibbindamāno
anupubbena dukkhassantakaro hoti, paramatthavisuddhiṃ pāpuṇātīti veditabbo. Yathāha:-
         "sabbe saṅkhārā dukkhāti      yadā paññāya passati
         atha nibbindati dukkhe          esa maggo visuddhiyā"ti. 7-
                      Cattāri nāma kintipañhavaṇṇanā
         evaṃ imināpi pañhābyākaraṇena āraddhacitto satthā purimanayeneva
uttariṃ pañhaṃ pucchati "cattāri nāma kin"ti. Tattha imassa pañhassa
veyyākaraṇapakkhe katthaci purimanayeneva cattāro  āhārā adhippetā. Yathāha:-
         "catūsu bhikkhave dhammesu bhikkhu sammā nibbindamāno .pe.
      Dukkhassantakaro hoti. Katamesu catūsu, catūsu āhāresu. Imesu kho
@Footnote: 1 cha.Ma. paṭisambhidāpabhedena, i. paṭisambhidāppabhedena
@2 aṃ. dasaka. 24/27/41 paṭhamamahāpañhāsutta  3 cha.Ma., i. dukkhasminti
@4 saṃ. saḷā. 18/391/268 rahogatasutta  5 cha.Ma. adda, i. addā
@6 khu. iti. 25/53/274 dutiyavedanāsutta  7 khu. dha. 25/278/64 dukkhalakkhaṇavatthu
    Bhikkhave catūsu dhammesu bhikkhu sammā nibbindamāno .pe. Dukkhassantakaro
    hoti. `cattāro Pañhā cattāro uddesā cattāri veyyakaraṇānī'ti iti
    yantaṃ vuttaṃ, idametaṃ paṭicca vuttan"ti. 1-
         Katthaci yesu bhikkhu subhāvitacitto anupubbena dukkhassantakaro hoti,
tāni cattāri satipaṭṭhānāni. Yathāha kajaṅgalā bhikkhunī:-
         "catūsu āvuso dhammesu bhikkhu sammā subhāvitacitto sammā pariyantadassāvī
    sammattamabhisamecca diṭṭheva dhamme dukkhassantakaro hoti. Katamesu
    catūsu, catūsu satipaṭṭhānesu. Imesu kho āvuso catūsu dhammesu bhikkhu
    sammā subhāvitacitto .pe. Dukkhassantakaro hoti. `cattāro Pañhā
    cattāro uddesā cattāri veyyākaraṇānī'ti iti yantaṃ vuttaṃ bhagavatā,
    idametaṃ paṭicca vuttan"ti. 2-
         Idha pana yesaṃ catunnaṃ  anubodhapaṭivedhato bhavataṇhāchedo 3- hoti,
yasmā tāni cattāri ariyasaccāni adhippetāni. Yasmā vā iminā pariyāyena
bhagavatā byākataṃ subyākatameva hoti, tasmā thero cattārīti paccanubhāsitvā
"ariyasaccānī"ti vissajjeti. Tattha cattārīti gaṇanaparicchedo. Ariyāni saccānīti
ariyasaccāni, ariyānīti 4- avitathāni avisaṃvādakānīti attho. Yathāha:-
         "imāni kho bhikkhave cattāri ariyasaccāni tathāni avitathāni
    anaññathāni, tasmā ariyasaccānīti vuccantī"ti. 5-
         Yasmā vā sadevakena lokena araṇīyato abhigamanīyatoti vuttaṃ hoti,
vāyamitabbayuttaṭṭhānasaññite 6- aye vā ariyanato, anaye vā anīriyanato,
sattatiṃsabodhipakkhiyadhammasamāyogato vā ariyasammatā buddhapaccekabuddhabuddhasāvakā
etāni paṭivijjhanti, tasmāpi "ariyasaccānī"ti  vuccanti. Yathāha:-
         "cattārimāni bhikkhave ariyasaccāni .pe. Imāni kho bhikkhave cattāri
    ariyasaccāni, ariyā imāni paṭivijjhanti, tasmā ariyasaccānīti vuccantī"ti.
@Footnote: 1 aṃ. dasaka. 24/27/42 paṭhamamahāpañhāsutta 2 aṃ. dasaka. 24/28/45 dutiyamahāpañhāsutta
@3 Sī., i. bhavataṇhupacchedo  4 cha.Ma., i. ariyānīti saddo na dissati
@5 saṃ. mahā. 19/1097/380 tathasutta  6 cha.Ma., i. vāyamitabbaṭṭhāna...
         Apica ariyassa bhagavato saccānītipi ariyasaccāni. Yathāha:-
         "sadevake bhikkhave .pe. Sadevamanussāya tathāgato ariyo, tasmā
    ariyasaccānīti vuccantī"ti. 1-
         Athavā etesaṃ abhisambuddhattā ariyabhāvasiddhitopi ariyasaccāni. Yathāha:-
         "imesaṃ kho bhikkhave catunnaṃ ariyasaccānaṃ yathābhūtaṃ
    abhisambuddhattā tathāgato arahaṃ sammāsambuddhoti vuccatī"ti. 2-
         Ayametesaṃ padattho. Etesampana ariyasaccānaṃ anubodhapaṭivedhato
    bhavataṇhāchedo hoti. Yathāha:-
         "tayidaṃ bhikkhave dukkhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ .pe.
    Dukkhanirodhagāminīpaṭipadāariyasaccaṃ anubuddhaṃ paṭividdhaṃ, ucchinnā bhavataṇhā,
    khīṇā bhavanetti, natthidāni punabbhavo"ti. 3-
                       Pañca nāma kintipañhavaṇṇanā
         evaṃ 4-   imināpi tu 5- pañhābyākaraṇena āraddhacitto satthā
purimanayeneva uttariṃ pañhaṃ pucchati "pañca nāma kin"ti. Thero pañcāti
paccanubhāsitvā "pañcupādānakkhandhā"ti 6- vissajjeti. Tattha pañcāti
gaṇanaparicchedo. Upādānajanitā upādānajanakā vā khandhā upādānakkhandhā, yaṃkiñci
rūpaṃ vedanā saññā saṅkhārā viññāṇañca sāsavā upādāniyā ca, etesametaṃ
adhivacanaṃ. Pubbanayeneva cettha "pañcupādānakkhandhā"ti vuttaṃ, na aññesaṃ
pañcannamabhāvato. Yathāha:-
       "pañcasu bhikkhave dhammesu bhikkhu sammā nibbindamāno .pe.
    Dukkhassantakaro hoti. Katamesu pañcasu, pañcasu upādānakkhandhesu. Imesu
    kho bhikkhave pañcasu dhammesu bhikkhu sammā nibbindamāno .pe.
@Footnote: 1 saṃ. mahā. 19/1098/380 lokasutta 2 saṃ. mahā. 19/1093/378 sammāsambuddhasutta
@3 saṃ. mahā. 19/1091/372 paṭhamakoṭigāmasutta 4 cha.Ma. ayaṃ saddo na dissati evamuparipi
@5 cha.Ma. ayaṃ saddo na dissati, i. catu  6 cha.Ma., i. upādānakkhandhā
    Dukkhassantakaro hoti. `pañca Pañhā pañca uddesā pañca
    veyyākaraṇānī'ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttan"ti. 1-
         Ettha ca pañcakkhandhe udayabbayavasena sammasanto vipassanāmataṃ
laddhā  anupubbena nibbānāmataṃ sacchikaroti. Yathāha:-
               "yato yato sammasati       khandhānaṃ udayabbayaṃ
               labhatī pītipāmojjaṃ         amatantaṃ vijānatan"ti. 2-
                        Cha nāma kintipañhavaṇṇanā
         evaṃ imināpi pañhābyākaraṇena āraddhacitto satthā purimanayeneva
uttariṃ pañhaṃ pucchati "../../bdpicture/cha nāma kin"ti. Thero cha iti paccanubhāsitvā
"ajjhattikāni āyatanānī"ti vissajjeti. Tattha cha iti gaṇanaparicchedo, ajjhatte
niyuttānaṃ, 3- attānaṃ vā adhikaṃ katvā pavattāni ajjhattikāni. Āyānaṃ 4-
āyassa ca tananato āyatanassa 4- vā saṃsāradukkhassa nayanato āyatanāni,
cakkhusotaghānajivhākāyamanānametaṃ adhivacanaṃ. Pubbanayeneva cettha "../../bdpicture/cha ajjhattikāni
āyatanānī"ti vuttaṃ, na aññesaṃ channamabhāvato. Yathāha:-
         "../../bdpicture/chasu bhikkhave dhammesu bhikkhu sammā nibbindamāno .pe.
    Dukkhassantakaro hoti. Katamesu chasu, chasu ajjhattikesu āyatanesu. Imesu
    kho bhikkhave chasu dhammesu bhikkhu sammā nibbindamāno .pe.
    Dukkhassantakaro hoti. `cha Pañhā cha uddesā cha veyyākaraṇānī"ti iti
    yantaṃ vuttaṃ, idametaṃ paṭicca vuttan"ti.
         Ettha ca cha ajjhattikāni āyatanāni, "suñño gāmoti kho bhikkhave
channetaṃ ajjhattikānaṃ āyatanānaṃ adhivacanan"ti 5- vuttattā 6- suññato
pubbuḷakamarīcikāni viya aciraṭṭhitikato tucchato vañcanakato ca samanupassaṃ nibbindamāno
anupubbena dukkhassantaṃ katvā maccurājassa  adassanaṃ upeti. Yathāha:-
@Footnote: 1 aṃ. dasaka. 24/27/42 paṭhamamahāpañhāsutta 2 khu.dha. 25/374/82 sambahulabhikkhuvatthu
@3 cha.Ma.i. niyuttāni 4-4 cha.Ma. āyatanato, āyassa vā tananato, āyatassa
@vā. saṃsāradukkhassa...   i. āyatanaṃ āyassa vā tananato, āyassa...
@5 saṃ. saḷā. 18/315/218 āsīvisopamasutta (sayā)  6 cha.Ma.i. vacanato
              "yathā pubbuḷakaṃ passe     yathā passe marīcikaṃ
              evaṃ lokaṃ avekkhantaṃ     maccurājā na passatī"ti. 1-
                     Satta nāma kintipañhavaṇṇanā
         evaṃ 2- imināpi pañhābyākaraṇena āraddhacitto satthā uttariṃ pañhaṃ
pucchati "satta nāma kin"ti. Thero kiñcāpi mahā pañhābyākaraṇe satta
viññāṇaṭṭhitiyo vuttā, apica kho pana yesu dhammesu subhāvitacitto bhikkhu .pe.
Dukkhassantakaro hoti, te dassento "satta bojjhaṅgā"ti vissajjeti.
Ayampicattho bhagavatā anumato eva. Yathāha:-
         "paṇḍitā gahapatayo kajaṅgalā 3- bhikkhunī, mahāpaññā gahapatayo
    kajaṅgalā 3- bhikkhunī, mañcepi tumhe gahapatayo upasaṅkamitvā etamatthaṃ
    puccheyyātha, ahampi cetaṃ evameva byākareyyaṃ, yathā taṃ kajaṅgalāya 4-
    bhikkhuniyā byākatan"ti. 5-
  Tāya ca evaṃ byākataṃ:-
         "sattasu āvuso dhammesu bhikkhu sammā subhāvitacitto .pe. Diṭṭheva
    dhamme dukkhassantakaro hoti. Katamesu sattasu, sattasu bojjhaṅgesu. Imesu
    kho āvuso sattasu dhammesu bhikkhu sammā subhāvitacitto .pe. Diṭṭheva
    dhamme dukkhassantakaro hoti. `satta Pañhā satta uddesā satta
    veyyākaraṇānī'ti iti yantaṃ  vuttaṃ bhagavatā, idametaṃ paṭicca vuttan"ti. 6-
         Evaṃ ayamattho bhagavatā anumato evāti veditabbo.
         Tattha sattāti ūnādhikanivāraṇagaṇanaparicchedo. Bojjhaṅgāti satiādīnaṃ
dhammānametaṃ adhivacanaṃ. Tatrāyaṃ padattho:- etāya lokiyalokuttaramaggakkhaṇe
uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhallikattakilamathānuyogauccheda-
sassatābhinivesādianekūpaddavapaṭipakkhabhūtāya satidhammavicayaviriyapītipassaddhi-
samādhupekkhāsaṅkhātāya
@Footnote: 1 khu. dha. 25/170/47 pañcasatavipassakabhikkhuvatthu.  2 cha.Ma. ayaṃ saddo na dissati
@3 cha.Ma. kajaṅgalikā evamuparipi  4 cha.Ma. kajaṅgalikāya evamuparipi
@5 aṃ. dasaka. 24/28/47 dutiyamahāpañhāsutta
@6 aṃ. dasaka. 24/28/46 dutiyamahāpañhāsutta
Dhammasāmaggiyā ariyasāvako bujjhatīti katvā bodhi, kilesasantānaniddāya uṭṭhahati,
cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti vuttaṃ hoti.
Yathāha "satta bojjhaṅge bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho"ti.
Yathāvuttappakārāya vā etāya dhammasāmaggiyā bujjhatīti katvā ariyasāvakopi
bodhi. Iti tassā dhammasāmaggīsaṅkhātāya bodhiyā aṅgabhūtattā bojjhaṅgā
jhānaṅgamaggaṅgāni viya, tassa vā bodhīti laddhavohārassa ariyasāvakassa
aṅgabhūtattāpi bojjhaṅgā senaṅgarathaṅgādayo viya.
         Apica "bojjhaṅgāti kenatthena bojjhaṅgā,  bodhāya saṃvattantīti
bojjhaṅgā, bujjhantīti bojjhaṅgā, anubujjhantīti bojjhaṅagā, paṭibujjhantīti
bojjhaṅgā, sambujjhantīti bojjhaṅgā"ti 1- imināpi paṭisambhidāya vuttena vidhinā
bojjhaṅgānaṃ bojjhaṅgattho veditabbo. Evamime satta bojjhaṅge bhāvento
bahulīkaronato nacireneva 2- ekantaṃ nibbidādiguṇapaṭilābhī hoti, tena diṭṭheva
dhamme dukkhassantakaro hotīti vuccati. Vuttañcetaṃ bhagavatā:-
         "sattime bhikkhave bojjhaṅgā bhāvitā bahulīkatā ekantanibbidāya
    virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya
    saṃvattantī"ti. 3-
                       Aṭṭha nāma kintipañhavaṇṇanā
         evaṃ imināpi pañhābyākaraṇena āraddhacitto satthā uttariṃ pañhaṃ
pucchati "aṭṭha nāma kin"ti. Thero kiñcāpi mahāpañhābyākaraṇe aṭṭha lokadhammā
vuttā, apica kho pana yesu dhammesu subhāvitacitto bhikkhu dukkhassantakaro hoti,
te dassento "ariyā aṭṭha maggaṅgā"ti 4- avatvā yasmā ariyaṭṭhaṅgavinimutto
maggo nāma natthi, aṭṭhaṅgamattameva tu maggo, tasmā tamatthaṃ sādhento
desanāvilāsena "ariyo aṭṭhaṅgiko maggo"ti vissajjeti. Bhagavatāpi ayamattho ca
desanānayo ca anumato eva. Yathāha:-
@Footnote: 1 khu. apadāna. 31/17/463 bojajhaṅgakathā  2 cha.Ma., i. nacirasseva
@3 saṃ. mahā. 19/201/75 nibbidāsutta  4 cha.Ma., i. ariyāni aṭṭha maggaṅgānīti.
         "paṇḍitā gahapatayo kajaṅgalā bhikkhunī .pe. Ahaṃpi evameva
       byākareyyaṃ, yathā taṃ kajaṅgalāya bhikkhuniyā byākatan"ti 1-
    tāya ca evaṃ byākataṃ:-
         "aṭṭhasu āvuso dhammesu bhikkhu sammā subhāvitacitto .pe. Diṭṭheva
       dhamme dukkhassantakaro hoti. Katamesu aṭṭhasu?  aṭṭhasu ariyesu aṭṭhaṅgikesu
       maggesu. Imesu kho āvuso aṭṭhasu dhammesu bhikkhu sammāsubhāvitacitto
       .pe. Diṭṭheva dhamme dukkhassantakaro hoti `aṭṭha pañhā aṭṭha
       uddesā aṭṭha veyyākaraṇānī'ti iti yantaṃ vuttaṃ bhagavatā, idametaṃ
       paṭicca vuttan"ti. 2-
    Evaṃ ayamattho ca desanānayo ca bhagavatā anumato evāti veditabbo.
         Tattha ariyoti nibbānatthikehi adhigantabbo, 3- apica ārakā
kilesehi vattanato, ariyabhāvakaraṇato, ariyaphalapaṭilābhanato cāpi ariyoti veditabbo.
Aṭṭha aṅgāni assāti aṭṭhaṅgigo. Svāyaṃ caturaṅgikā viya senā, pañcaṅgikaṃ viya
turiyaṃ 4- aṅgavinibbhogena anūpalabbhasabhāvato aṅgamattamevāti veditabbo. Maggati
iminā nibbānaṃ, sayaṃ vā maggati, mārento vā kilese gacchatīti maggo.
         Evamaṭṭhabhedañcimaṃ aṭṭhaṅgikaṃ maggaṃ bhāvento bhikkhu avijjaṃ bhindati,
vijjaṃ uppādeti, nibbānaṃ sacchikaroti, tena diṭṭheva dhamme dukkhassantakaro
hotīti vuccati. Vuttañcetaṃ bhagavatā:-
         "seyyathāpi bhikkhave sālisūkaṃ vā yavasūkaṃ vā sammāpaṇihitaṃ hatthena
       vā pādena vā akkantaṃ hatthaṃ vā pādaṃ vā bhijjissati, 5- lohitaṃ vā
       uppādessatīti ṭhānametaṃ vijjati. Taṃ kissa hetu, sammāpaṇihitattā
       bhikkhave sūkassa, evameva kho bhikkhave so vata bhikkhu sammāpaṇihitāya
       diṭṭhiyā sammāpaṇihitāya maggabhāvanāya avijjaṃ bhijjissati. 6- Vijjaṃ
       uppādessati, nibbānaṃ sacchikarissatīti ṭhānametaṃ vijjatī"ti. 7-
@Footnote: 1 aṃ. dasaka. 24/28/47 dutiyamahāpañhāsutta 2 aṃ. dasaka. 24/28/46 dutiyamahāpañhāsutta
@3 cha.Ma. abhigantabbo  4 cha.Ma. tūriyaṃ  5 bhecchati, Sī., i. chejjati
@6 Ma. Ma. bhecchati, Sī.,i. chejjati  7 aṃ. eka. 20/42/7
         Evaṃ imināpi pañhābyākaraṇena āraddhacitto satthā uttariṃ pañhaṃ
pucchati "nava nāma kin"ti. Thero nava iti paccanubhāsitvā "nava sattāvāsā"ti
vissajjeti. Tattha tattha navāti gaṇanaparicchedo. Sattāti jīvitindriyapaṭibaddhe
khandhe upādāya paññattā pāṇinoti 1- paññatti vā. Āvāsāti āvasanti
etesūti āvāsā, sattānaṃ āvāsā sattāvāsā. Esa desanāmaggo, atthato pana
navavidhānaṃ sattānamevetaṃ adhivacanaṃ. Yathāha:-
        "santāvuso sattā nānattakāyā nānattasaññino, seyyathāpi manussā
    ekacce ca devā ekacce ca vinipātikā, ayaṃ paṭhamo sattāvāso.
    Santāvuso sattā nānattakāyā ekattasaññino, seyyathāpi devā
    brahmakāyikā paṭhamābhinibbattā, ayaṃ dutiyo sattāvāso. Santāvuso
    sattā ekattakāyā nānattasaññino, seyyathāpi devā ābhassarā, ayaṃ
    tatiyo sattāvāso. Santāvuso sattā ekattakāyā ekattasaññino,
    seyyathāpi devā subhakiṇhā, ayaṃ catuttho sattāvāso. Santāvuso sattā
    asaññino apaṭisaṃvedino seyyathāpi devā asaññīsattā, ayaṃ pañcamo
    sattāvāso. Santāvuso sattā sabbaso rūpasaññānaṃ .pe.
    Ākāsānañcāyatanūpagā, ayaṃ chaṭṭho  sattāvāso. Santāvuso sattā .pe.
Viññāṇañcāyatanūpagā, ayaṃ sattamo sattāvāso. Santāvuso sattā
    .pe. Ākiñcaññāyatanūpagā, ayaṃ aṭṭhamo sattāvāso. Santāvuso sattā
    .pe. Nevasaññānāsaññāyatanūpagā, ayaṃ navamo sattāvāso"ti. 2-
         Purimanayeneva cettha "nava sattāvāsā"ti vuttaṃ, na aññesaṃ
navannamabhāvato. Yathāha:-
         "navasu bhikkhave dhammesu bhikkhu sammā nibbindamāno .pe.
    Dukkhassantakaro hoti. Katamesu navasu?  navasu sattāvāsesu. Imesu kho
    Bhikkhave navasudhammesu bhikkhu sammā nibbindamāno .pe. Dukkhassantakaro
@Footnote: 1 cha.Ma., i. pāṇiṇo  2 dī. pāṭi. 11/341/232
    Hoti. `nava Pañhā nava uddesā nava veyyākaraṇānī'ti iti yantaṃ vuttaṃ,
    idametaṃ paṭicca vuttan"ti. 1-
         Ettha pana "nava dhammā pariññeyyā. Katame nava?  nava sattāvāsā"ti 2-
vacanato navasu sattāvāsesu ñātapariññāya dhuvasubhasukhattabhāvadassanaṃ
pahāya suddhasaṅkhārapuñjamattadassanena nibbindamāno tīraṇapariññāya
aniccānupassanāya 3- virajjamāno dukkhānupassanena vimucacamāno anattānupassanena
sammā pariyantadassāvī pahānapariññāya sammattaṃ abhisamecca diṭṭheva dhamme
dukkhassantakaro hoti. Tena cetaṃ vuttaṃ:-
         "navasu bhikkhave dhammesu bhikkhu sammā nibbindamāno .pe. Diṭṭheva
    dhamme dukkhasantakaro hoti. Katamesu navasu, navasu sattāvāsesū"ti. 4-
                       Dasa nāma kintipañhavaṇṇanā
         evaṃ imināpi pañhābyākaraṇena āraddhacitato satthā uttariṃ pañhaṃ
pucchati "dasa nāma kin"ti. Tattha kiñcāpi imassa pañhassa ito aññataraṃ 5-
veyyākaraṇesu dasa akusalakammapathā vuttā. Yathāha:-
         "dasasu bhikkhave dhammesu bhikkhu sammā nibbindamāno .pe. Diṭṭheva
    dhamme dukkhassantakaro hoti. Katamesu dasasu? dasasu akusalesu kammapathesu.
    Imesu kho bhikkhave dasasu dhammesu bhikkhu sammā nibbindamāno .pe.
    Diṭṭheva dhamme dukkhassantakaro hoti. `dasa Pañhā dasa uddesā dasa
    veyyākaraṇānī'ti iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttan"ti.
         Idha pana yasmā ayamāyasmā attānaṃ anupanetvāva aññaṃ byākātukāmo,
yasmā vā imināpi pariyāyena byākataṃ subyākatameva hoti, tasmā yehi
dasahi aṅgehi samannāgato arahāti vuccati, tesaṃ adhigamaṃ dīpento "dasahaṅgehi
samannāgato arahāti vuccatī"ti puggalādhiṭṭhānāya desanāya vissajjeti. Yato ettha
@Footnote: 1 aṃ. dasaka. 24/27/43 paṭhamapañhāsutta  2 dī. pāṭi. 11/359/272 3 cha.Ma.,
@i....passanena  4-4 aṃ. dasaka. 24/27/43  5 cha.Ma., i. aññatara veyyākaraṇesu
Yehi dasahi aṅgehi samannāgato arahāti vuccati, tāni dasaṅgāni "dasa nāma
kin"ti puṭṭhena therena niddiṭṭhānīti veditabbāni. Tāni ca dasa:-
         asekho asekhoti bhante vuccati, kittāvatā nu kho bhante bhikkhu
    asekho hotīti. Idha bhikkhave bhikkhu asekhāya sammādiṭṭhiyā samannāgato
    hoti, asekhena sammāsaṅkappena samannāgato hoti, asekhāya sammāvācāya
    samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena
    sammāājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato
    hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā
    samannāgato hoti, asekhena sammāñāṇena samannāgato hoti, asekhāya
    sammāvimuttiyā hoti. Evaṃ kho bhikkhave bhikkhu asekho hotīti. 1-
    Evamādīsu suttesu vuttanayeneva veditabbānīti.
                  Iti paramatthajotikāya  khuddakapāṭhaṭṭhakathāya
                       kumārapañhavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 aṃ. dasaka. 24/111/179



             The Pali Atthakatha in Roman Book 17 page 64-77. http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=1665              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=1665              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=33              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=34              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=34              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]