ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

page159.

Na sotāpattiphalaṃ sacchikaroti, ayaṃ vuccati puggalo ṭhitakappī. Sabbepi maggasamaṅgino puggalā ṭhitakappino"ti. 1- Samādhinā tena samo na vijjatīti tena buddhaseṭṭhaparivaṇṇitena sucinā anantarikasamādhinā samo rūpāvacarasamādhi vā arūpāvacarasamādhi vā koci na vijjati. Kasmā? tesambhāvitattā tattha tattha brahmaloke uppannassāpi puna nirayādīsupi upapattisambhavato, imassa ca arahattasamādhissa bhāvitattā ariyapuggalassa sabbūpapattisamugghātasambhavato. Tasmā suttantarepi vuttaṃ "yāvatā bhikkhave dhammā saṅkhatā vā asaṅkhatā vā ariyo aṭṭhaṅgiko maggo, tesaṃ aggamakkhāyatī"ti ādi. 2- Evaṃ bhagavā ānantarikasamādhissa aññehi samādhīhi asamataṃ vatvā idāni purimanayeneva maggadhammaratanassa asadisabhāvaṃ nissāya saccavacanaṃ payuñjati "idampi dhamme pe. Hotū"ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti. Ye puggalāti gāthāvaṇṇanā [6] Evaṃ maggadhammaguṇenāpi saccaṃ vatvā idāni saṃghaguṇenāpi vattumāraddho "ye puggalā"ti. Tattha yeti aniyametvā uddeso. Puggalāti sattā. Aṭṭhāti tesaṃ gaṇanaparicchedo. Te hi cattāro ca paṭipannā cattāro ca phaleṭṭhitāti aṭṭha honti. Sataṃ pasatthāti sappurisehi buddhapaccekabuddha- buddhasāvakehi aññehi ca devamanussehi pasatthā. Kasmā? sahajātasīlādiguṇayogā. Tesaṃ hi campakabakulakusumādīnaṃ sahajātavaṇṇagandhādayo viya sahajātā sīlasamādhiādayo guṇā, tena te vaṇṇagandhādisampannāni viya pupphāni devamanussānaṃ sataṃ piyā manāpā pasaṃsanīyā ca honti. Tena vuttaṃ "ye puggalā aṭṭhasataṃ pasatthā"ti. Athavā yeti aniyametvā uddeso. Puggalāti sattā. Aṭṭhasatanti tesaṃ gaṇanaparicchedo. Te hi ekavījikolaṃkolasattakhattuṃparamāti 3- tayo sotāpannā. @Footnote: 1 abhi. pu. 36/17/120 ekakapuggalapaññatti. 2 aṅ. catukka. 21/34/39, @khu. iti. 25/90/308 3 cha.Ma. ekabījīkolaṃkolosattakkhattuparamoti

--------------------------------------------------------------------------------------------- page160.

Kāmarūpārūpabhavesu adhigataphalā tayo sakadāgāmino. Te sabbepi catunnaṃ paṭipadānaṃ vasena catuvīsati. Antarāparinibbāyī upahaccaparinibbāyī sasaṅkhāraparinibbāyī asaṅkhāraparinibbāyī uddhaṃsoto akaniṭṭhāgāmīti avihesu pañca. Tathā atappāsudassāsudassīsu. Akaniṭṭhesu pana udadhaṃsotavajjā cattāroti catuvīsati anāgāmino. Sukkhavipassako samathayānikoti dve arahanto. Cattāro maggaṭṭhāti catupaññāsa. Te sabbepi saddhādhurapaññādhurānaṃ vasena dviguṇā hutvā aṭṭhasataṃ honti. Sesaṃ vuttanayameva cattāri etāni yugāni hontīti te sabbepi aṭṭha vā aṭṭhasataṃ vāti vitthāravasena uddiṭṭhā puggalā saṅkhepavasena sotāpattimaggaṭṭho phalaṭṭhoti ekaṃ yugaṃ, evaṃ yāva arahattamaggaṭṭho phalaṭṭhoti ekekaṃ 1- yuganti cattāri yugāni honti. Te dakkhiṇeyyāti ettha teti pubbe aniyametvā uddiṭṭhānaṃ niyametvā niddeso. Ye puggalā vitthāravasena aṭṭha vā aṭṭhasataṃ vā saṅkhepavasena pana 2- cattāri yugāni hontīti vuttā, sabbepi te dakkhiṇaṃ arahantīti dakkhiṇeyyā. Dakkhiṇā nāma kammañca kammavipākañca saddahitvā me imaṃ vejjakammaṃ vā jaṅghapesanīyaṃ 3- vā karissatī"ti evamādīni anapekkhitvā diyyamāno deyyadhammo, taṃ arahanti nāma sīlādiguṇayuttā puggalā, ime ca tādisā, tena vuccanti "te dakkhiṇeyyā"ti. Sugatassa sāvakāti bhagavā sobhaṇena gamanena yuttattā, sobhaṇañcaṭṭhānaṃ gatattā, suṭṭhu ca gatattā, suṭṭhuyeva gatattā 4- sugato, tassa sugatassa. Sabbepi te vacanaṃ suṇantīti sāvakā. Kāmañca aññepi suṇanti, na pana sutvā kattabbakiccaṃ karonti, ime pana sutvā kattabbaṃ dhammānudhammāpaṭipattiṃ katvā maggaphalāni pattā, tasmā "sāvakā"ti vuccanti. Etesu dinnāni mahapphalānīti etesu sugatassa sāvakesu appakānipi dānāni dinnāni paṭiggāhakato dakkhiṇānaṃ visuddhibhāvaṃ 5- upagatattā mahapphalāni honti. Tasmā suttantarepi vuttaṃ:- @Footnote: 1 cha.Ma. ekaṃ 2 cha.Ma. ayaṃ saddo na dissati 3 cha.Ma. jaṅghapesanikaṃ @4 cha.Ma. suṭṭhu eva ca gadattā 5 cha.Ma., i. dakkhiṇāvisuddhibhāvaṃ

--------------------------------------------------------------------------------------------- page161.

"yāvatā bhikkhave saṃghā vā gaṇā vā tathāgatasāvakasaṃgho, tesaṃ aggamakkhāyati, yadidaṃ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṃgho .pe. Aggo vipāko hotī"ti. 1- Evaṃ bhagavā sabbesampi maggaṭṭhaphalaṭṭhānaṃ vasena saṃgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati "idampi saṃghe"ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti. Ye suppayuttāti gāthāvaṇṇanā [7] Evaṃ maggaṭṭhaphalaṭṭhānaṃ vasena saṃgharatanassa guṇena saccaṃ vatvā idāni tato ekaccānaṃ phalasamāpattisukhamanubhavantānaṃ khīṇāsavapuggalānaṃyeva guṇena vattumāraddho "ye suppayuttā"ti. Tattha yeti aniyamituddesavacanaṃ. Suppayuttāti suṭṭhu payuttā, anekavihitaṃ anesanaṃ pahāya suddhājīvitaṃ nissāya vipassanāya attānaṃ payuñjitumāraddhāti attho. Athavā suppayuttāti 2- visuddhakāyavacīpayogasamannāgatā, tena tesaṃ sīlakkhandhaṃ dasseti. Manasā daḷhenāti daḷhena manasā, thirasamādhiyuttena cetasāti attho. Tena tesaṃ samādhikkhandhaṃ dasseti. Nikkāminoti kāye ca jīvite ca anapekkhā hutvā paññādhurena viriyena sabbakilesehi katanikkamanā, 3- tena tesaṃ viriyasampannaṃ paññākkhandhaṃ dasseti. Gotamasāsanamhīti gottato gotamassa tathāgatasseva sāsanamhi. Tena ito bahiddhā nānappakārampi amaratapaṃ karontānaṃ suppayogādiguṇābhāvato kilesehi katanikkamanābhāvaṃ 4- dīpeti. 5- Teti pubbe uddiṭṭhānaṃ niddesavacanaṃ. Pattipattāti ettha pattabbāti patti, pattabbā nāma pattuṃ arahā, yaṃ patvā accantayogakkhemino honti, arahattaphalassetaṃ adhivacanaṃ, taṃ pattiṃ pattāti pattipattā. Amatanti nibbānaṃ. Vigayhāti ārammaṇavasena vigāhitvā. Laddhāti labhitvā. Mudhāti abyayena kākaṇikamattampi byayaṃ akatvā. Nibbutinti paṭippassaddhakilesadarathaṃ @Footnote: 1 aṅ. catukka. 21/34/40, aṅ. pañcaka. 22/32/38, khu. iti. 25/90/308 @2 cha.Ma. suvisuddha... i. parisuddha... 3 Sī., i. katanikkhamanā @4 cha.Ma. nikkamanābhāvaṃ, i. nikkhamanābhāvaṃ 5 cha.Ma. dasseti

--------------------------------------------------------------------------------------------- page162.

Phalasamāpattiṃ. Bhuñjamānāti anubhavamānā. Kiṃ vuttaṃ hoti? ye imamhi 1- gotamasāsanamhi sīlasampannattā suppayuttā, samādhisampannattā manasā daḷhena, paññāsampannattā nikāmino, te imāya sammāpaṭipadāya amataṃ vigayha mudhā laddhā phalasamāpattisaññitaṃ nibbutiṃ bhuñjamānā pattipattā nāma hontīti. Evaṃ bhagavā phalasamāpattisukhamanubhavantānaṃ khīṇāsavapuggalānaṃyeva vasena saṃgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati "idampi saṃghe"ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti. Yathindakhīloti gāthāvaṇṇanā [8] Evaṃ khīṇāsavapuggalānaṃ guṇena saṃghādhiṭṭhānaṃ saccaṃ vatvā idāni bahujanapaccakkhena sotāpannasseva guṇena vattumāraddho "yathindakhīlo"ti. Tattha yathāti upamāvacanaṃ. Indakhīloti nagaradvārasaṃvaraṇatthaṃ vivaraṇatthaṃ 2- ummārabbhantare aṭṭha vā dasa vā hatthe paṭhaviṃ khaṇitvā ākoṭitassa sāradārumayathambhassetaṃ adhivacanaṃ. Paṭhavinti bhūmiṃ. Sitoti anto paṭhaviṃ 3- pavisitvā nissito. Siyāti bhaveyya. Catubbhi vātehīti catūhi disāhi āgatavātehi. Asampakampiyoti kampetuṃ vā cāletuṃ vā asakkuṇeyyo. Tathūpamanti tathāvidhaṃ. 4- Sappurisanti uttamapurisaṃ. Vadāmīti bhaṇāmi. Yo ariyasaccāni avecca passatīti yo cattāri ariyasaccāni paññāya ajjhogahetvā 5- passati. Tattha ariyasaccāni kumārapañhe 6- ca visudadhimagge ca vuttanayeneva veditabbānīti. Ayampanettha saṅkhepattho:- yathā ca 7- indakhīlo gambhīranematāya paṭhaviṃ sito catubbhi vātebhi asampakampiyo siyā, imampi sappurisaṃ tathūpameva vadāmi, yo ariyasaccāni evacca passati. Kasmā? yasmā sopi indakhīlo viya catūhi vātehi sabbatitthiyavādavātehi asampakampiyo hoti, tamhā dassanā kenaci kampetuṃ vā cāletuṃ vā asakkuṇeyyo. Tasmā suttantarepi vuttaṃ:- @Footnote: 1 cha.Ma. imasmiṃ 2 cha.Ma., i. nagaradvāravinivāraṇatthaṃ 3 cha.Ma., i. ayaṃ saddo na @dissati 4 Ma. tathāvidhiṃ 5 cha.Ma. ajjhogāhetvā 6 ka. visudadhimagge @7 cha.Ma. hi, i. ayaṃ saddo na dissati

--------------------------------------------------------------------------------------------- page163.

"seyyathāpi bhikkhave ayokhīlo vā indakhīlo vā gambhīranemo sunikkhāto acalo asampakampi, puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṃ saṅkampeyya na sampakampeyya na sampacāleyya 1- pacchimāya .pe. Dakkhiṇāya, uttarāya cepi .pe. Na sampacāleyya. 2- Taṃ kissa hetu? gambhīrattā bhikkhave nemassa, sunikkhātattā indakhīlassa. Evameva kho bhikkhave yekeci samaṇā vā brāhmaṇā vā `idaṃ dukkhanti .pe. Paṭipadā'ti yathābhūtaṃ pajānanti, te na aññassa samaṇassa vā brāhmaṇassa vā mukhaṃ olokenti 3- `ayaṃ nūna bhavaṃ jānaṃ jānāti, passaṃ passatī'ti. Taṃ kissa hetu? sudiṭṭhattā bhikkhave catunnaṃ ariyasaccānan"ti. 4- Evaṃ bhagavā bahujanapaccakkhassa sotāpannasseva vasena saṃgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati "idampi saṃghe"ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti. Ye ariyasaccānīti gāthāvaṇṇanā [9] Evaṃ avisesato sotāpannassa guṇena saṃghādhiṭṭhānaṃ saccaṃ vatvā idāni ye te tayo sotāpannā ekabījī kolaṃkolo sattakkhattuparamoti. Yathāha:- "idhekacco puggalo tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpanno hoti .pe. So ekaṃyeva mānusakaṃ bhavaṃ nibbattetvā dukkhassantaṃ karoti, ayaṃ ekabījī. Tathā dve vā tīṇi vā kulāni sandhāvitvā saṃsaritvā dukkhassantaṃ karonati, ayaṃ kolaṃkolo. Tathā sattakkhattuṃ deve ca manusse ca sandhāvitvā saṃsaritvā dukkhassantaṃ karoti, ayaṃ sattakkhattuparamo"ti. 5- Tesaṃ sabbakaniṭṭhassa sattakkhattuparamassa guṇena vattumāraddho "ye ariyasaccānī"ti. Tattha ye ariyasaccānīti evaṃ 6- vuttanayameva. Vibhāvayantīti @Footnote: 1 ka. sañcāleyya 2 ka. na sañcāleyya @3 Sī.Ma. ullokenti 4 saṃ. mahā. 19/1109/387 indakhīlasutta @5 abhi. pug. 36/31/122 ekakapuggalapaññatati 6 cha.Ma. etaṃ

--------------------------------------------------------------------------------------------- page164.

Paññāobhāsena saccapaṭicchādakaṃ kilesandhakāraṃ vidhamitvā attano pakāsāni pākaṭāni karonti. Gambhīrapaññenāti appameyyapaññatāya sadevakassapi lokassa ñāṇena alabbhaneyyapatiṭṭhapaññena, sabbaññunāti vuttaṃ hoti. Sudesitānīti samāsabyāsasākalyavekalyādīhi tehi tehi nayehi suṭṭhu desitāni. Kiñcāpi te honti bhusappamattāti te vibhāvitaariyasaccā puggalā kiñcāpi devarajjacakkavattirajjādipamādaṭṭhānaṃ āgamma bhusappamattā honti, tathāpi sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena ṭhapetvā sattabhave anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca, tesaṃ niruddhattā aṭṭhaṅgatattā na aṭṭhamaṃ bhavaṃ ādiyanti, sattamabhave eva pana vipassanaṃ ārabhitvā arahattaṃ pāpuṇissantīti. Evaṃ bhagavā sattakkhattuparamavasena saṃgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati "idampi saṃghe"ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti. Sahāvassāti gāthāvaṇṇanā [10] Evaṃ sattakkhattuparamassa aṭṭhamabhavaṃ anādiyaguṇena 1- saṃghādhiṭṭhānaṃ saccaṃ vatvā idāni tasseva satta bhave ādiyatopi aññehi appahīnabhavādānehi puggalehi visiṭṭhena ca guṇena vattumāraddho "sahāvassā"ti. Tattha sahāvāti saddhiṃyeva. Assāti "na te bhavaṃ aṭṭhamaṃ ādiyantī"ti vuttesu aññatarassa. Dassanasampadāyāti sotāpattimaggasampattiyā. Sotāpattimaggo hi nibbānaṃ disvā kattabbakiccasampadāya sabbapaṭhamaṃ nibbānadassanato "dassanan"ti vuccati, tassa attani pātubhāvo dassanasampadā, tāya dassanasampadāya saha eva. Tayassu dhammā jahitā bhavantīti ettha suiti 2- padapūraṇamatte nipāto "idaṃ su me sāriputta mahāvikaṭabhojanasmiṃ hotī"ti evamādīsu 3- viya. Yato sahāvassa dassanasampadāya tayo dhammā jahitā bhavanti pahīnā bhavantīti 4- ayamettha attho. @Footnote: 1 cha.Ma. anādiyanaguṇena 2 cha.Ma. assu-iti @3 Ma.mū. 12/256/121 mahāsīhanādasutta 4 cha.Ma. hontīti

--------------------------------------------------------------------------------------------- page165.

Idāni jahitadhammassa dassanatthaṃ āha "sakkāyadiṭṭhi vicikicchitañca, sīlabbataṃ vāpi yadatthi kiñcī"ti. Tattha sati kāye vijjamāne upādānakkhandha- pañcakākhye kāye vīsativatthukā diṭṭhi sakkāyadiṭṭhi, sati vā tattha kāye diṭṭhītipi sakkāyadiṭṭhi, yathāvuttappakāre kāye vijjamānā diṭṭhīti attho. Satiyeva vā kāye diṭṭhītipi sakkāyadiṭṭhi, yathāvuttappāre kāye vijjamāne rūpādisaṅkhāto attāti evampavattā diṭṭhīti attho. Tassā ca pahīnattā sabbadiṭṭhigatāni pahīnāniyeva honti. Sāpi 1- nesaṃ mūlaṃ. Sabbakilesabyādhivūpasamanato paññā "cikicchitan"ti vuccati, taṃ paññāya cikicchitaṃ ito vigataṃ, tato vā paññācikicchitā idaṃ vigatanti vicikicchitaṃ. "satthari kaṅkhatī"tiādinā 2- nayena vuttāya aṭṭhavatthukāya vimatiyā etaṃ adhivacanaṃ. Tassā ca pahīnattā sabbānipi vicikicchitāni pahīnāni honti. Tañhi tesaṃ mūlaṃ. "ito bahiddhā samaṇabrāhmaṇānaṃ `sīlena suddhi, vatena suddhī"ti evamādīsu 3- āgataṃ gosīlakukkurasīlādikaṃ nānāvidhaṃ 4- sīlaṃ govatakukkuravatādikañca vattaṃ 5- sīlabbatanti vuccati. Tassa pahīnattā sabbampi 6- naggiyamuṇḍikādi- amaratapaṃ 6- pahīnaṃ hoti. Tañhi tassa mūlaṃ, tena 7- sabbadāvasāne 8- vuttaṃ "yadatthi kiñcī"ti. Dukkhadassanasampadāya cettha sakkāyadiṭṭhi pahīyati, 9- samudaya- dassanasampadāya vicikicchitaṃ pahīyati, 9- maggadassananibbānadassanasampadāya sīlabbataṃ pahīyatīti viññātabbaṃ. Catūhapāyehīti gāthāvaṇṇanā [11] Evamassa kilesavaṭṭappahānaṃ dassetvā idāni tasmiṃ kilesavaṭṭe sati yena vipākavaṭṭena bhavitabbaṃ, tappahānā tassāpi pahānaṃ dīpento āha "catūhapāyehi ca vippamutto"ti. Tattha cattāro apāyā nāma nirayatiracchānagata- pittivisayaasurakāyā. Tehi esa satta bhave upādiyantopi 10- vippamuttoti attho. @Footnote: 1 cha.Ma. sā hi 2 abhi. saṅgaṇi. 34/1008/242, abhi. vibhaṅga. 35/915/446 @3 abhi. saṅgaṇi. 34/1222/280, abhi. vibhaṅga. 35/938/457 4 cha.Ma. ayaṃ saddo na @dissati 5 cha.Ma., i. vataṃ 6 cha.Ma. naggiyamuṇḍikāamaratapaṃ 7 cha.Ma. teneva @8 cha.Ma., i. sabbāvasāne 9-9 cha.Ma., i. ayaṃ na dissati 10 cha.Ma. ādiyantopi

--------------------------------------------------------------------------------------------- page166.

Evamassa vipākavaṭṭappahānaṃ dassetvā idāni yaṃ imassa 1- vipākavaṭṭassa mūlabhūtaṃ kammavaṭṭaṃ, tassāpi pahānaṃ dassento āha "../../bdpicture/chaccābhiṭhānāni abhabbo 2- kātunti. Tattha abhiṭhānānīti oḷārikaṭṭhānāni, tāni esa cha abhabbo kātuṃ. Tāni ca "aṭṭhānametaṃ bhikkhave anavakāso, yaṃ diṭṭhisampanno puggalo mātaraṃ jīvitā voropeyyā"ti ādinā 3- nayena ekakanipāte vuttāni mātughātapitughāta- arahantaghātalohituppādasaṃghabhedaaññasatthāruddesakammānīti veditabbāni. Tāni hi kiñcāpi diṭṭhisampasno ariyasāvako kuṇṭhakipillikampi 4- jīvitā na voropeti, apica kho pana puthujjanabhāvassa vigarahaṇatthaṃ vuttāni. Puthujjano hi adiṭṭhisampannattā eva mahāsāvajjāni 5- abhiṭhānānipi karoti, dassanasampanno pana abhabbo tāni kātunti. Abhabbaggahaṇañcettha bhavantarepi akaraṇadassanatthaṃ. Bhavantarepi hi esa attano ariyasāvakabhāvaṃ ajānantopi dhammatāya eva etāni vā cha pāpakāni pāṇātipātādīni 6- vā pañca verāni aññasatthāruddesena saha chaṭṭhānāni na karoti, yāni sandhāya ekacce "../../bdpicture/cha cābhiṭhānānī"tipi 7- paṭhanti. Matamacchagāhādayo cettha ariyasāvikā gāmadārikā 8- nidassanaṃ. Evaṃ bhagavā satta bhave ādiyatopi ariyasāvakassa aññehi appahīnabhavādānehi puggalehi visiṭṭhaguṇabhāvavasena 9- saṃgharatanassa guṇaṃ vatvā idāni tameva guṇaṃ nissāya saccavacanaṃ payuñjati "idampi saṃghe"ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti. Kiñcāpi soti gāthāvaṇṇanā [12] Evaṃ satta bhave ādiyatopi aññehi appahīnabhavādānehi puggalehi visiṭṭhaguṇena saṃghādhiṭṭhānaṃ saccaṃ vatvā idāni na kevalaṃ dassanasampanno @Footnote: 1 Ma. yamassa 2 cha.Ma. abhabba @3 aṅ. ekaka. 20/271/28, Ma. upari. 14/128/114, abhi. vibhaṅga. 35/809/409-500 @4 cha.Ma., i. kuntha... 5 cha.Ma. evaṃmahāsāvajjāni 6 cha.Ma., i. pakatipāṇātipātādīni @7 cha.Ma. cha chābhiṭhānānītipi. 8 cha.Ma. ariyasāvakagāmadārakānaṃ, i. ariyasāvakadārakā @9 cha.Ma., i. visiṭṭhaguṇavasena

--------------------------------------------------------------------------------------------- page167.

Cha abhiṭhānāni abhabbo kātuṃ, kintu appamattakampi pāpakammaṃ katvā tassa paṭicchādanāyapi abhabboti pamādavihārinopi dassanasampannassa katapaṭicchādanābhāvaguṇena vattumāraddho "kiñcāpi so kammaṃ karoti pāpakan"ti. Tassattho:- so dassanasampanno kiñcāpi satisammosena pamādavihāraṃ āgamma yantaṃ bhagavatā lokavajjaṃ sañciccātikkamanaṃ 1- sandhāya vuttaṃ "yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ mama sāvakā jīvitahetupi nātikkamantī"ti, 2- taṃ ṭhapetvā aññaṃ kuṭikārasahaseyyādiṃ vā paṇṇattivajjavītikkamasaṅkhātaṃ buddha- paṭikuṭṭhaṃpi 3- kāyena pāpakammaṃ karoti, padasodhammaṃ uttarichappañacavācā dhammadesanaṃ samphappalāpapharusavacanādiṃ vā vācāya uda cetasā vā katthaci lobhadosuppādanaṃ jātarūpādisādiyanaṃ cīvarādiparibhogesu apaccavekkhaṇādiṃ vā pāpakammaṃ karoti. Abhabbo so tassa paṭicchadāya na so taṃ "idaṃ akappiyaṃ akaraṇīyan"ti jānitvā muhuttampi paṭicchādeti, taṃ khaṇaṃ eva pana satthari vā viññūsu vā jānitvā muhuttampi paṭicchādeti, taṃ khaṇaṃ eva pana satthari vā viññūsu vā sabrahmacārīsu āvīkatvā yathādhammaṃ paṭikaroti, "na puna karissāmī"ti evaṃ saṃvaritabbaṃ vā saṃvarati. Kasmā? yasmā abhabbatā diṭṭhapadassa vuttā, evarūpampi pāpakammaṃ katvā tassa paṭicchādāya diṭṭhanibbānapadassa dassanasampannassa puggalassa abhabbatā vuttāti attho. Kathaṃ? "seyyathāpi bhikkhave daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṃ akkamitvā khippameva paṭisaṃharati, evameva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa, kiñcāpi tathārūpiṃ āpattiṃ āpajjati, yathārūpāya āpattiyā vuṭṭhānaṃ paññāyati. Athakho naṃ khippameva satthari vā viññūsu vā sabrahmacārīsu vā deseti vivarati uttānīkaroti, desetvā vivaritvā uttānīkaritvā 4- āyatiṃ saṃvaramāpajjatī"ti. 5- @Footnote: 1 Ma., Sī. sañciccānatikkamanaṃ @2 vinaYu. cūḷa. 7/385/208, aṅ. aṭṭhaka. 23/109(19)/203-4(syā), @khu.i. 25/45/168 uposathasutta 3 cha.Ma. buddhapatikuṭṭhaṃ 4 pāli. cha.Ma., @i. uttānīkatvā 5 Ma.mū. 12/496/439 kosambiyasutta

--------------------------------------------------------------------------------------------- page168.

Evaṃ bhagavā pamādavihārinopi dassanasampannassa katapaṭicchādanābhāvaguṇena saṃgharatanassa guṇaṃ vatvā idāni āyatiṃ 1- tameva guṇaṃ nissāya saccavacanaṃ payuñjati "idampi saṃghe"ti. Tassattho pubbe vuttanayeneva veditabbo. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti. Vanappagumbeti gāthāvaṇṇanā [13] Evaṃ saṃghapariyāpannānaṃ puggalānaṃ tena tena guṇappakārena saṃghādhiṭṭhānaṃ saccaṃ vatvā idāni yvāyaṃ bhagavatā ratanattayaguṇaṃ dīpentena idha saṅkhepena aññattha ca vitthārena pariyattidhammo desito, tena puna 2- buddhādhiṭṭhānaṃ saccaṃ vattumāraddho "vanappagumbe yathā phussitagge"ti. Tattha āsannasannivesavavatthitānaṃ rukkhānaṃ samūho vanaṃ, mūlasārapheggutacasākhāpalāsehi pabuddho 3- gumbo pagumbo, vane pagumbo 4- vanappagumbo. Svāyaṃ "vanappagumbe"ti vutto, evampi hi vanasaṇḍoti 5- vattuṃ labbhati "atthi savitakkasavicārepi, atthi avitakkaavicāramattepi, sukhe dukkhe jīve"tiādīsu 6- viya. Yathāti upamāvacanaṃ. 7- Phussitāni aggāni assāti phussitaggo, sabbasākhāpasākhāsu sañjātapupphoti attho. So pubbe vuttanayeneva "phussitagge"ti vutto. Gimhānamāse paṭhamasmiṃ gimheti ye cattāro gimhamāsā, 8- tesaṃ catunnaṃ gimhānaṃ 9- ekasmiṃ māse. Katamasmiṃ māse iti ce? paṭhamasmiṃ gimhe, citramāseti attho. So hi "paṭhamagimho"ti ca "bālavassāno"ti pavuccati. 10- Tato paraṃ padatthato pākaṭameva. Ayampanettha piṇḍattho:- yathā paṭhamagimhanāmake bālavassāne 11- nānāvidharukkhagahaṇe 12- vane supupphitaggasākho 13- taruṇarukkhagacchapariyāyanāmo pagumbo ativiya sassirīko hoti, evameva 14- khandhāyatanādīhi satipaṭṭhānasammappadhānādīhi @Footnote: 1 cha.Ma. ayaṃ saddo na dissati 2 cha.Ma., i. tampi nissāya puna... @3 cha.Ma., i. pavuddho 4 cha.Ma. vanassa, vane vā pagumbo @5 cha.Ma. ayaṃ saddo na dissati 6 dī.Sī. 9/174/56, Ma.Ma. 13/228/202 @7 Sī. opammavacanaṃ 8 cha.Ma. gimhānaṃ māsā @9 cha.Ma. gimhamāsānaṃ 10 balāvasantoti ca vuccati 11 bālavasante @12 Ma.Sī. nānāvidharukkhe gahane vane 13 Ma. suphussitaggasākho 14 Sī. evametaṃ

--------------------------------------------------------------------------------------------- page169.

Sīlasamādhikkhandhādīhi vā nānappakārehi atthappabhedasupupphehi 1- ativiya sassirīkattā tathūpamaṃ nibbānagāmimaggadīpanato nibbānagāmiṃ pariyattidhammavaraṃ neva lābhahetu na sakkārādihetu, kevalantu mahākaruṇāya abbhussāhitamānaso 2- sattānaṃ paramaṃ hitāya adesayīti. Paramaṃ hitāyāti ettha ca gāthābandhasukhatthaṃ anunāsiko. Ayaṃ panattho:- paramahitāya nibbānāya adesayīti. Evaṃ bhagavā imaṃ supupphitaggavanappagumbasadisaṃ pariyattidhammaṃ vatvā idāni tameva guṇaṃ 3- nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati "idampi buddhe"ti. Tassattho pubbe vuttanayeneva veditabbo. Kevalantu 4- idampi yathāvuttappakāra- pariyattidhammasaṅkhātaṃ buddharatanaṃ 5- paṇītanti 5- evaṃ yojetabbaṃ. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti. Varo varaññūti gāthāvaṇṇanā [14] Evaṃ bhagavā pariyattidhammena buddhādhiṭṭhānaṃ saccaṃ vatvā idāni lokuttaradhammena vattumāraddho "varo varaññū"ti. Tattha varoti paṇītādhimuttikehi icchito 6- "aho vata mayampi evarūpā assāmā"ti, varaguṇayogato vā varo uttamo seṭṭhoti attho. Varaññūti nibbānaññū. Nibbānañhi sabbadhammānaṃ uttamaṭṭhena varaṃ, tañcesa bodhimūle sayaṃ paṭivijjhitvā aññāsi. Varadoti pañcavaggiyabhaddavaggiyajaṭilādīnaṃ aññesañca devamanussānaṃ nibbedhabhāgiyaṃ vā vāsanābhāgiyaṃ vā varadhammamadāsīti 7- attho. Varāharoti varassa maggassa āharattā 8- varāharoti vuccati. So hi bhagavā dīpaṅkaratoppabhūti samatiṃsa pāramiyo pūrento pubbakehi sammāsambuddhehi anuyātaṃ purāṇaṃ maggavaramāhari, tena "varāharo"ti vuccati. Apica sabbaññutañāṇapaṭilābhena varo, nibbānasacchikiriyāya varaññū, sattānaṃ vimuttisukhadānena varado, uttamapaṭipadāharaṇena varāharo, etehi lokuttaraguṇehi adhikassa kassaci guṇassa abhāvato anuttaro. @Footnote: 1 cha.Ma. atthappabhedappphehi 2 cha.Ma. abbhussāhitahadayo @3 cha.Ma., i. ayaṃ saddo na dissati 4 cha.Ma., i. kevalaṃ pana 5-5 cha.Ma. buddhe ratanaṃ @paṇītanti 6 Ma. icchitabbato 7 cha.Ma., i. nibbedhabhāgiyavāsanābhāgiyavaradhammadāyīti @8 cha.Ma., i. āhaṭattā

--------------------------------------------------------------------------------------------- page170.

Aparo nayo:- varo upasamādhiṭṭhānaparipūraṇena, varaññū paññādhiṭṭhānaparipūraṇena, varado cāgādhiṭṭhānaparipūraṇena, varāharo saccādhiṭṭhānaparipūraṇena, varaṃ maggasaccamāharīti. Tathā varo puññussayena, varaññū paññussayena, varado buddhabhāvatthikānaṃ tadupāyasampadānena, varāharo paccekabuddhabhāvatthikānaṃ tadupāyāharaṇena, anuttaro tattha tattha asadisatāya, attanā vā anācariyako hutvā paresaṃ vā 1- ācariyabhāvena, dhammavaraṃ adesayi sāvakābhāvatthikānaṃ tadatthāya svākkhātatādiguṇayuttassa dhammavarassa desanato. Sesaṃ vuttanayamevāti. Evaṃ bhagavā navavidhena lokuttaradhammena attano guṇaṃ vatvā idāni tameva guṇaṃ nissāya buddhādhiṭṭhānaṃ saccavacanaṃ payuñjati "idampi buddhe"ti. Tassattho pubbe vuttanayeneva veditabbo. Kevalantaṃ yaṃ 2- varaṃ lokuttaradhammaṃ esa aññāsi, yañca adāsi, yañca āhari, yañca adesesi, 3- idampi buddhe ratanaṃ paṇītanti evaṃ yojetabbaṃ. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti. Khīṇanti gāthāvaṇṇanā [15] Evaṃ bhagavā pariyattidhammañca navalokuttaradhammañca nissāya dvīhi gāthāhi buddhādhiṭṭhānaṃ saccaṃ vatvā idāni ye taṃ pariyattidhammaṃ assosuṃ, suttānusāreneva 4- paṭipajjitvā navappakārampi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānappattiguṇaṃ nissāya puna saṃghādhiṭṭhānaṃ saccaṃ vattumāraddho "khīṇaṃ purāṇan"ti. Tattha khīṇanti parikkhīṇaṃ samucchinnaṃ vā. 5- Purāṇanti purātanaṃ. Navanti sampatti 6- vattamānaṃ. Natthi sambhavanti avijjamānapātubhāvaṃ. Virattacittāti vītarāgacittā. Āyatike bhavasminti anāgatamaddhānaṃ punabbhave. Teti yesaṃ khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ, ye ca āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū eva. 7- Khīṇabījāti ucchinnabījā. Aviruḷhichandāti viruḷhiyā chandavirahitā. Nibbantīti vijjhāyanti. Dhīrāti dhitisampannā. Yathāyampadīpoti ayaṃ padīpo viya. @Footnote: 1 cha.Ma., i. vā-saddo na dissati 2 cha.Ma. kevalaṃ pana yaṃ 3 cha.Ma. desesi @4 cha.Ma. sutānusārena ca 5 cha.Ma. khīṇanti samucchinnaṃ. 6 cha.Ma. sampati @7 cha.Ma. eva-saddo na dissati

--------------------------------------------------------------------------------------------- page171.

Kiṃ vuttaṃ hoti? yantaṃ sattānaṃ uppajjitvā niruddhampi purāṇaṃ atītakālikaṃ kammaṃ taṇhāsinehassa appahīnattā paṭisandhiāharaṇasamatthatāya 1- akhīṇaṃyeva hoti, taṃ purāṇaṃ kammaṃ nesaṃ 2- arahattamaggena taṇhāsinehassa sositattā agginā daḍḍhabījamiva āyatiṃ vipākadānāsamatthatāya khīṇaṃ. Yañca nesaṃ buddhapūjādivasena idāni pavattamānaṃ kammaṃ navanti vuccati, tañca tañhāpahāneneva chinnamūlapādapapupphamiva āyatiṃ phaladānāsamatthatāya yesaṃ natthi sambhavaṃ, ye ca taṇhappahāneneva āyatike bhavasmiṃ virattacittā, te khīṇāsavā bhikkhū "kammaṃ khettaṃ viññāṇaṃ bījan"ti 3- ettha vuttapaṭisandhiviññāṇassa kammakkhayeneva khīṇattā khīṇabījā. Yopi pubbe punabbhavasaṅkhātāya viruḷhayā chando ahosi, tassāpi samudayappahāneneva pahīnattā pubbe viya cutikāle asambhavena aviruḷhichandā dhitisampannattā dhīrā purimaviññāṇanirodhena 4- yathāyampadīpo nibbuto, evaṃ nibbanti, puna "rūpino vā arūpino vā"ti evamādipaññattipathaṃ accentīti. Tasmiṃ kira samaye nagaradevatānaṃ pūjanatthāya jalitesu 5- padīpesu eko padīpo vijjhāyi, taṃ dassento āha "yathāyampadīpo"ti. Evaṃ bhagavā ye taṃ purimāhi dvīhi gāthāhi vuttaṃ pariyattidhammaṃ assosuṃ, suttānusāreneva 6- paṭipajjitvā navappakārampi lokuttaradhammaṃ adhigamiṃsu, tesaṃ anupādisesanibbānappattiguṇaṃ vattā idāni tameva guṇaṃ nissāya saṃghādhiṭṭhānaṃ saccavacanaṃ payuñjanto desanaṃ samāpesi "idampi saṃghe"ti. Tassattho pubbe vuttanayeneva veditabbo. Kevalantu 7- idaṃpi yathāvuttappakārena khīṇāsavabhikkhūnaṃ nibbānasaṅkhātaṃ saṃghe ratanaṃ paṇītanti evaṃ yojetabbaṃ. Imissāpi gāthāya āṇā koṭisatasahassacakkavāḷesu amanussehi paṭiggahitāti. Desanāpariyosāne rājakulassa sotthi ahosi, sabbūpaddavā vūpasamiṃsu, caturāsītiyā pānasahassānaṃ dhammābhisamayo ahosi. @Footnote: 1 Ma. paṭisandhiārohanasamatthatāya 2 cha.Ma. yesaṃ @3 aṅ. tika. 20/77/217 paṭhamabhavasutta 4 cha.Ma., i. carimaviññāṇanirodhena @5 cha.Ma. jālitesu 6 cha.Ma. sutānusārena ca 7 cha.Ma., i. kevalaṃ pana

--------------------------------------------------------------------------------------------- page172.

Yānīdhāti gāthāttayavaṇṇanā [16] Atha sakko devānamindo "bhagavatā ratanattayaguṇaṃ nissāya saccavacanaṃ payuñjamānena nāgarassa sotthi katā, mayāpi nāgarassa sotthitthaṃ 1- ratanattayaguṇaṃ nissāya yaṅkiñci 2- vattabban"ti cintetvā avasāne gāthāttayaṃ abhāsi "yānīdha bhūtānī"ti. Tattha yasmā buddho yathā lokahitatthāya ussukkaṃ āpannehi āgantabbaṃ, tathā āgatato, yathā ca tehi 3- gantabbaṃ, tathā gatato, yathā ca tehi ājānitabbaṃ. Tathā ājānanato, yathā ca jānitabbaṃ, tathā jānanato, yañca tatheva hoti, tassa gamanato 4- "tathāgato"ti vuccati. Yasmā ca so devamanussehi pupphagandhādināpi 5- bahi nibbattena upakaraṇena, 6- dhammānudhammapaṭipattādinā ca attani nibbattena ativiya pūjito, tasmā sakko devānamindo sabbaṃ devaparisaṃ attanā saddhiṃ sampiṇḍitvā āha "tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotū"ti. [17] Yasmā pana dhamme maggadhammo yathā yuganaddhasamathavipassanābalena 7- gantabbaṃ kilesapakkhasamucchindanena, 8- tathā gato. 9- Nibbānadhammopi yathā gato 10- paññāya paṭividdho sabbadukkhavighātāya sampajjati, buddhādīhi tathā gato, 11- tasmā "tathāgato"ti 12- vuccati. Yasmā ca saṃghopi yathā attahitāya paṭipannehi gantabbaṃ tena tena maggena, tathā gatato 13- "tathāgato "tveva vuccati. Tasmā avasesagāthādvayepi tathāgataṃ dhammaṃ namassāma suvatthi hotu, tathāgataṃ saṃghaṃ namassāma suvatthi hotūti vuttaṃ. Sesaṃ vuttanayamevāti. Evaṃ sakko devānamindo imaṃ gāthāttayaṃ bhāsitvā bhagavantaṃ padakkhiṇaṃ katvā devapurameva tato saddhiṃ devaparisāya. Bhagavā pana tadeva ratanasuttaṃ dutiyadivasepi desesi, puna caturāsītiyā pāṇasahassānaṃ dhammābhisamayo ahosi, evaṃ yāva sattamadivase desesi, divase divase tatheva dhammābhisamayo ahosi. Bhagavā @Footnote: 1 Sī., i., Ma. sotthatthaṃ 2 cha.Ma. kiñci 3 i. yathā etehi @4 cha.Ma. gadanato ca, i. gadanato 5 cha.Ma. pupphagandhādinā 6 cha.Ma. upakārakena @7 cha.Ma. yuganandha... 8 cha.Ma. samucchindantena 9 cha.Ma. tathā gatoti tathāgato @10 Sī.,Ma. yāthāvato 11 cha.Ma. avagato 12 cha.Ma. "tathāgato"tveva, i. tathā gato tathāgatoti @13 cha.Ma. gatoti

--------------------------------------------------------------------------------------------- page173.

Aḍḍhamāsameva vesāliyaṃ viharitvā rājūnaṃ "gacchāmā"ti paṭivedesi, tato rājāno diguṇena sakkārena puna tīhi divasehi bhagavantaṃ gaṅgātīraṃ nayiṃsu. Gaṅgāya nibbattā nāgarājāno cintesuṃ "manussā tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā"ti suvaṇṇarajatamaṇimayā nāvāyo māpetvā suvaṇṇarajatamaṇimaye eva pallaṅke paññāpetvā pañcavaṇṇapadumasañchannaṃ udakaṃ karitvā "amhākaṃ anuggahaṃ karothā"ti bhagavantaṃ yāciṃsu. Bhagavā adhivāsesi. 1- Adhivāsetvā ratananāvamārūḷho, pañca 2- bhikkhusatāni sakaṃ sakaṃ nāvaṃ āruyhanti. 2- Nāgarājāno bhagavantaṃ saddhiṃ bhikkhusaṃghena nāgabhavanaṃ pavesesuṃ. Tatra sudaṃ bhagavā sabbarattiṃ nāgaparisāya dhammaṃ desesi, dutiyadivase dibbehi khādanīyabhojanīyehi mahādānaṃ akaṃsu, bhagavā anumoditvā nāgabhavanā nikkhami. Bhummaṭṭhadevā "manussā ca nāgā ca tathāgatassa sakkāraṃ karonti, mayaṃ kiṃ na karissāmā"ti cintetvā vanappagumbarukkhapabbatādīsu chattātichattāni ukkhipiṃsu. Eteneva upāyena yāva akaniṭṭhabrahmabhavanaṃ, tāva mahāsakkāraviseso nibbatti. Bimbisāropi licchavīhi āgatakāle katasakkārato dviguṇamakāsi, pubbe vuttanayeneva pañcahi divasehi bhagavantaṃ rājagahaṃ ānesi. Rājagahamanuppatte bhagavati pacchābhattaṃ maṇḍalamāḷe sannipatitānaṃ bhikkhūnaṃ ayamantarā kathā udapādi "aho buddhassa bhagavato ānubhāvo, yaṃ uddissa gaṅgāya orato ca pārato ca aṭṭhayojano bhūmibhāgo ninnañca thalañca samaṃ katvā vālikāya okiritvā pupphehi sañchanno, yojanappamāṇaṃ gaṅgāya udakaṃ nānāvaṇṇehi padumehi sañchannaṃ, yāva akaniṭṭhabhavanaṃ, tāva chattātichattāni ussitānī"ti. Bhagavā taṃ pavattiṃ ñatvā gandhakuṭito nikkhamitvā taṃkhaṇānurūpena pāṭihāriyena maṇḍalamāḷaṃ gantvā paññatte pavarabuddhāsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi "kāyanuttha bhikkhave etarahi kathāya sannisinnā"ti. Bhikkhū sabbaṃ ārocesuṃ. Bhagavā etadavoca "na bhikkhave ayaṃ pūjāviseso mayhaṃ būddhānubhāvena nibbatto, nāpi 3- nāgadevabrahmānubhāvena, apica kho pubbe @Footnote: 1 cha.Ma., i. adhivāsesi-saddo na dissati @2-2 cha.Ma. pañca ca bhikkhusatāni pañcasataṃ nāvāyo abhiruḷhā. 3 cha.Ma., i. na

--------------------------------------------------------------------------------------------- page174.

Appamattakapariccāgānubhāvena nibbatto"ti. Bhikkhū āhaṃsu "na mayaṃ bhante taṃ appamattakaṃ pariccāgaṃ jānāma, sādhu no bhagavā tathā kathetu, yathā mayaṃ taṃ jāneyyāmā"ti. Bhagavā āha:- bhūtapubbaṃ bhikkhave takkasilāyaṃ saṅkho nāma brāhmaṇo ahosi, tassa putto susimo 1- nāma māṇavo. So soḷasavassuddesiko vayena, ekadivasaṃ pitaraṃ upasaṅkamitvā abhivādetvā ekamantaṃ aṭṭhāsi, atha taṃ pitā āha "kiṃ tāta susimā"ti. So āha "icchāmahaṃ tāta bārāṇasiṃ gantvā sippaṃ uggahetun"ti. "tenahi tāta susima asuko nāma brāhmaṇo mama sahāyako, tassa santikaṃ gantvā uggaṇhāhī"ti kahāpaṇasahassaṃ adāsi. So taṃ gahetvā mātāpitaro abhivādetvā anupubbena bārāṇasiṃ gantvā upacārayuttena vidhinā ācariyaṃ upasaṅkamitvā abhivādetvā attānaṃ nivedesi. Ācariyo "mama sahāyakassa putto"ti māṇavaṃ sampaṭicchitvā sabbaṃ pāhuneyyamakāsi. 2- So addhānakilamathaṃ paṭivinodetvā 3- taṃ kahāpaṇasahassaṃ ācariyassa pādamūle ṭhapetvā sippaṃ uggahetuṃ okāsaṃ yāci, ācariyo okāsaṃ katvā uggaṇhāpesi. So lahuñca gaṇhanto bahuñca ganhanto gahitagahitañca suvaṇṇabhājane pakkhittatelamiva avinassamānaṃ dhārento dvādasavassikaṃ sippaṃ katipayamāseneva pariyosāpesi. So sajjhāyaṃ karonto ādimajjhaṃyeva passati, no pariyosānaṃ. Atha ācariyaṃ upasaṅkamitvā āha "imassa sippassa ādimajjhameva passāmi, pariyosānaṃ na passāmī"ti. Ācariyo āha "ahaṃpi tāta evamevā"ti. Atha ko ācariya imassa sippassa pariyosānaṃ jānātīti. Isipatane tāta isayo atthi, te jāneyyunti. Te upasaṅkamitvā pucchāmi ācariyāti. Puccha tāta yathāsukhanti. So isipatanaṃ gantvā paccekabuddhe upasaṅkamitvā pucchi "api bhante pariyosānaṃ jānāthā"ti. Āma āvuso jānāmāti. Taṃ mampi sikkhāpethāti. Tena hāvuso pabbajjāhi, na sakkā apabbajitena sikkhitunti. 4- Sādhu bhante pabbājetha maṃ @Footnote: 1 cha.Ma. susīmo evamuparipi 2 cha.Ma. pāhuneyyavattamakāsi 3 cha.Ma. vinodetvā @4 cha.Ma. sikkhāpetunti

--------------------------------------------------------------------------------------------- page175.

Tathā icchatha, 1- taṃ katvā pariyosānaṃ jānāpethāti. Te taṃ pabbājetvā kammaṭṭhāne niyojetuṃ asamatthā "evante nivāsetabbaṃ, evante 2- pārupitabban"ti- ādinā nayena abhisamācārikaṃ sikkhāpesuṃ. So tattha sikkhanto upanissayasampannattā nacireneva paccekabodhiṃ abhisambujjhi. Sakalabārāṇasiyaṃ "susimo paccekabuddho jāto"ti 3- pākaṭo ahosi lābhaggayasaggappatto sampannaparivāro. So appāyukasaṃvattanikassa kammassa katattā nacireneva parinibbāyi, tassa paccekabuddhā ca mahājanakāyo ca sarīrakiccaṃ katvā dhātuyo gahetvā nagaradvāre thūpaṃ patiṭṭhāpesuṃ. Atha kho saṅkho brāhmaṇo "putto me ciraṃ gato, tassa 4- pavattiṃ na jānāmī"ti puttaṃ daṭṭhukāmo takkasilāya nikkhamitvā anupubbena bārāṇasiṃ patvā 5- mahājanakāyaṃ sannipatitaṃ disvā "addhā bahūsu janakāyesu 6- ekopi me puttassa pavattiṃ jānissatīti cintento tattha 7- upasaṅkamitvā pucchi "susimo nāma māṇavo idha āgato atthi, api nu tassa pavattiṃ jānāthā"ti. Te "āma brāhmaṇa jānāma, imasmiṃ nagare brāhmaṇassa santike tiṇṇaṃ vedānaṃ pāragū hutvā paccekabuddhānaṃ santike pabbajitvā paccekabuddho hutvā anupādisesāya nibbānadhātuyā parinibbāyi, ayamassa thūpo patiṭṭhāpito"ti āhaṃsu. So bhūmiṃ hatthena paharitvā roditvā ca paridevitvā ca taṃ cetiyaṅgaṇaṃ gantvā tiṇāni uddharitvā uttarasāṭakena vālikaṃ 8- ānetvā paccekabuddhacetiyaṅgaṇe ākiritvā 9- kamaṇḍalutodakena samantato bhūmiṃ paripphosetvā 10- vanapupphehi pūjaṃ katvā uttarasāṭakena paṭākaṃ āropetvā thūpassa upari attano chattaṃ bandhitvā pakkāmīti. Evaṃ atītaṃ desetvā taṃ jātakaṃ paccuppannena anusaṃsandhento 11- bhikkhūnaṃ dhammaṃ 12- kathesi "siyā kho pana vo bhikkhave evamassa `añño nūna tena samayena saṅkho brāhmaṇo ahosī'ti, na kho panetaṃ evaṃ daṭṭhabbaṃ, @Footnote: 1 cha.Ma. vā maṃ, yaṃ vā icchatha 2 cha.Ma. evaṃ 3 cha.Ma. "susīmapaccekabuddho"ti @4 cha.Ma. cassa 5 cha.Ma. gantvā 6 cha.Ma. ayaṃ saddo na dissati @7 cha.Ma. ayaṃ saddo na dissati 8 cha.Ma. vālukaṃ 9 cha.Ma. okiritvā @10 cha.Ma., i. paripphositvā 11 cha.Ma., i. anusandhento 12 cha.Ma., i. dhammakathaṃ

--------------------------------------------------------------------------------------------- page176.

Ahantena samayena saṅkho brāhmaṇo ahosiṃ. Mayā susimassa paccekabuddhassa cetiyaṅgaṇe tiṇāni uddharitāni, 1- tassa me kammassa nissandena aṭṭhayojanamaggaṃ vihatakhāṇukaṇṭakaṃ 2- katvā samaṃ suddhamakaṃsu. Mayā tattha vālikā 3- okiṇṇā, tassa me nissandena aṭṭhayojane magge vālikaṃ 4- okiriṃsu. Mayā tattha vanakusumehi pūjā katā, tassa me nissandena navayojane magge thale ca udake ca nānāpupphehi pupphasantharaṃ akaṃsu. Mayā tattha kamaṇḍaludakena bhūmi paripphositā, tassa me nissandena vesāliyaṃ pokkharavassaṃ vassi. Mayā tasmiṃ cetiye paṭākā āropitā, chattañca bandhaṃ, 5- tassa me nissandena yāva akaniṭṭhabhavanā paṭākā ca āropitā, chattātichattāni ca ussitāni. Iti kho bhikkhave ayaṃ mayhaṃ pūjāviseso neva buddhānubhāvena nibbatto, na nāgadevabrahmānubhāvena, apica kho appamattakapariccāgānubhāvena nibbatto"ti dhammakathāya pariyosāne imaṃ gāthaṃ abhāsi:- "mattāsukhapariccāgā passe ce vipulaṃ sukhaṃ. Caje mattāsukhaṃ dhīro sampassaṃ vipulaṃ sukhan"ti. 6- Paramatthajotikāya khuddakapāṭhaṭṭhakathāya ratanasuttavaṇṇanā. Niṭṭhitā. ---------- @Footnote: 1 cha.Ma., i. uddhaṭāni 2 cha.Ma., i. vigatakhāṇukaṇṭakaṃ 3 cha.Ma. vālukā @4 cha.Ma. vālukaṃ 5 cha.Ma. baddhaṃ 6 khu. dhamMa. 25/290/67 attano pubbakammavatthu


             The Pali Atthakatha in Roman Book 17 page 159-176. http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=4208&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=4208&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=7              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=73              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=78              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=78              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]