ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

                Pāṭidesanīyakaṇḍavaṇṇanā
         pāṭidesanīyā dhammā   khuddakānaṃ anantarā
         ṭhapitā ye ayaṃ dāni   tesaṃ bhavati vaṇṇanā.
     {552} Paṭhamapāṭidesanīye tāva. Paṭikkamanakāleti piṇḍāya caritvā
paṭiāgamanakāle. Sabbeva aggahesīti sabbameva aggahesi.
Pavedhentīti kampamānā. Apehīti apagaccha na okāsaṃ dethāti
attho. {553-555} Gārayhaṃ āvusotiādi paṭidesetabbākāradassanaṃ.
Rathikāti racchā. Byūhanti anivijjhitvā ṭhitā gatapaccāgataracchā.
Siṃghāṭakanti catukkoṇaṃ vā tikoṇaṃ vā maggasamodhānaṭṭhānaṃ. Gharanti
kulagharaṃ. Etesu rathikādīsu yatthakatthaci ṭhatvā gaṇhantassa gahaṇe
dukkaṭaṃ. Ajjhohāragaṇanāya pāṭidesanīyaṃ. Hatthisālādīsu
gaṇhantassāpi eseva nayo. Bhikkhunī rathikāya ṭhatvā deti bhikkhu
antarārāmādīsu ṭhatvā gaṇhāti āpattiyeva. Antaragharaṃ
paviṭṭhāyāti hi vacanato bhikkhuniyā antaraghare ṭhatvā dadamānāya
vasenettha āpatti veditabbā. Bhikkhussa ṭhitaṭṭhānaṃ pana
appamāṇaṃ. Tasmā sacepi vīthiādīsu ṭhito bhikkhu antarārāmādīsu
ṭhatvā dadamānāya bhikkhuniyā gaṇhāti anāpattiyeva. Yāmakālikaṃ
sattāhakālikaṃ yāvajīvikaṃ āhāratthāya paṭiggaṇhāti āpatti
dukkaṭassa ajjhohāre ajjhohāre āpatti dukkaṭassāti idaṃ
Āmisena asaṃbhinnaṃ sandhāya vuttaṃ. Saṃbhinne pana ekarase
pāṭidesanīyameva. Ekato upasampannāyāti bhikkhunīnaṃ santike
upasampannāya. Bhikkhūnaṃ santike upasampannāya pana yathāvatthukameva.
     {556} Dāpeti na detīti aññātikā aññena kenaci dāpeti taṃ
gaṇhantassa anāpatti. Upanikkhipitvā detīti bhūmiyaṃ ṭhapetvā
idaṃ ayya tumhākaṃ dammīti deti. Evaṃ dinnaṃ sādhu bhaginīti
sampaṭicchitvā tāyaeva vā bhikkhuniyā aññena vā kenaci
paṭiggāhāpetvā bhuñjituṃ vaṭṭati. Sace hi hatthagate patte
āmisaṃ gaṇheyya pariccattaṃ te mayāti deti bhikkhu gahitaṃ
bhaginīti paṭiggaṇhāti gaṇhantassa āpattīti vadanti. Sikkhamānāya
sāmaṇeriyāti etāsaṃ dadamānānaṃ gaṇhantassa anāpatti.
Sesamettha uttānameva. Eḷakalomasamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ
acittakaṃ paṇṇattivajjaṃ kāyakammaṃ ticittaṃ tivedananti.
                     Paṭhamapāṭidesanīyaṃ.



             The Pali Atthakatha in Roman Book 2 page 488-489. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10284              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10284              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]