ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 24 : PALI ROMAN Dha.A.7 mala-nāgavagga

                    23. Nāgavaggavaṇṇanā
                       ---------
                  1. Attanovatthu. (231)
      "ahaṃ nāgovāti imaṃ dhammadesanaṃ satthā kosambiyaṃ viharanto
attānaṃ ārabbha kathesi.
       Vatthu appamādavaggassa ādigāthāvaṇṇanāya vitthāritameva.
Vuttaṃ hetaṃ tattha "māgandiyā tāsaṃ kiñci kātuṃ asakkuṇitvā
`samaṇassa gotamasseva kattabbaṃ karissāmīti nāgarānaṃ lañcaṃ datvā
`samaṇaṃ gotamaṃ antonagaraṃ pavisitvā vicarantaṃ dāsakammakaraporisehi
saddhiṃ akkositvā paribhāsitvā palāpethāti āha. Micchādiṭṭhikā
tīsu ratanesu appasannā antonagaraṃ paviṭṭhaṃ satthāraṃ anubandhitvā
`corosi bālosi mūḷhosi oṭṭhosi goṇosi gadrabhosi nerayikosi
tiracchānagatosi, natthi tuyhaṃ sugati, duggatiyeva tuyhaṃ pāṭikaṅkhāti
dasahi akkosavatthūhi akkosanti paribhāsanti. Taṃ sutvā āyasmā
ānando satthāraṃ etadavoca `bhante ime nāgarā amhe akkosanti
paribhāsanati, ito aññattha gacchāmāti. `kuhiṃ Ānandāti. `aññaṃ
Nagaraṃ bhanteti. `tattha Manussesu akkosantesu paribhāsantesu, puna
kattha gamissāma ānandāti. `tatopi Aññaṃ nagaraṃ bhanteti. `tattha
Manussesu akkosantesu paribhāsantesu, kuhiṃ gamissāma ānandāti.
`tatopi Aññaṃ nagaraṃ bhanteti. `ānanda Na evaṃ kātuṃ vaṭṭati,
Yattha adhikaraṇaṃ uppannaṃ, tattheva tasmiṃ vūpasante, aññaṃ gantuṃ vaṭṭati;
ke pana te ānanda akkosantīti. `bhante Dāsakammakare upādāya
sabbe akkosantīti. `ahaṃ Ānanda saṅgāmaṃ otiṇṇahatthisadiso,
saṅgāmaṃ otiṇṇahatthino hi catūhi disāhi āgate sare sahituṃ bhāro,
tatheva bahūhipi dussīlehi kathitakathānaṃ sahanaṃ nāma mayhaṃ bhāroti vatvā
attānaṃ ārabbha dhammaṃ desento nāgavagge 1- imā gāthā abhāsi
       "ahaṃ nāgova saṅgāme     cāpato patitaṃ saraṃ
        ativākyaṃ titikkhissaṃ,      dussīlo hi bahujjano.
        Dantaṃ nayanti samitiṃ,       dantaṃ rājābhirūhati,
        danto seṭṭho manussesu,  yotivākyaṃ titikkhati,
        varamassatarā dantā       ājānīyā ca sindhavā
        kuñjarā ca mahānāgā,    attadanto tato varanti.
     Tattha "nāgovāti: hatthī viya. Cāpato patitanti: dhanuto
muttaṃ. Ativākyanti: aṭṭhaanariyavohāravasena pavattaṃ vītikkamavacanaṃ.
Titikkhissanti: yathā saṅgāmāvacaro sudanto mahānāgo khamo
sattippahārādīnaṃ cāpato muccitvā attani patite sare avihaññamāno
titikkhati; evameva evarūpaṃ ativākyaṃ titikkhissaṃ sahissāmīti attho.
Dussīlo hīti: ayaṃ hi lokiyamahājano bahu dussīlo attano
rucivasena vācaṃ nicchāretvā ghaṭṭento vicarati, tattha adhivāsanaṃ
@Footnote: 1. Ma. Sī. Yu. "nāgavaggeti natthi.
Ajjhupekkhanaṃ me bhāro.
      Samitinti: uyyānakīḷāmaṇḍalādīsu hi mahājanamajjhaṃ gacchantā
dantameva goṇajātiṃ vā assajātiṃ vā yāne yojetvā nayanti.
Rājāti: tathārūpāneva ṭhānāni gacchanto rājāpi dantameva abhirūhati.
Manussesūti: manussesupi catūhi ariyamaggehi danto nibbisevanova
seṭṭho. Yotivākyanti: yo evarūpaṃ atikkamavacanaṃ punappunaṃ vuccamānaṃpi
titikkhati 1- na paṭippharati na vihaññati; evarūpo danto seṭṭhoti attho.
      Assatarāti: vaḷavāya gadrabhena jātā. Ājānīyāti: yaṃ
assadammasārathi kāraṇaṃ kāreti, tassa khippaṃ jānanasamatthā.
Sindhavāti: sindhavaraṭṭhe jātā assā. Mahānāgāti: kuñjarasaṅkhātā
mahāhatthino. Attadantoti: ete assatarā vā sindhavā vā
kuñjarā vā dantāva varaṃ, na adantā; yo pana catūhi ariyamaggehi
attano dantatāya attadanto nibbisevano, ayaṃ tatopi varaṃ,
sabbehipi etehi uttaritaroti attho.
      Desanāvasāne lañcaṃ gahetvā vīthisiṅghāṭakādīsu ṭhatvā
akkosanto sabbopi so mahājano sotāpattiphalaṃ pāpuṇīti. 2-
                       Attanovatthu.
                        ------
@Footnote: 1. Sī. Yu. `titikkhatīti natthi. 2. parammukhā bhāsitā kathaṃ tesaṃ sātthikā hoti?
              2. Hatthācariyapubbakabhikkhuvatthu. (232)
      "na hi etehīti imaṃ dhammadesanaṃ satthā jetavane viharanto
ekaṃ hatthācariyapubbakaṃ bhikkhuṃ ārabbha kathesi.
      So kira ekadivasaṃ aciravatīnadītīre hatthidamakaṃ "ekaṃ hatthiṃ
damessāmīti attanā 1- icchitakāraṇaṃ sikkhāpetuṃ asakkontaṃ disvā,
samīpe ṭhite bhikkhū āmantetvā āha "āvuso sace ayaṃ hatthācariyo
imaṃ hatthiṃ asukaṭṭhāne nāma vijjheyya, khippameva imaṃ kāraṇaṃ
sikkhāpeyyāti. So tassa kathaṃ sutvā tathā katvā taṃ hatthiṃ sudantaṃ
damesi. Te bhikkhū taṃ pavattiṃ satthu ārocesuṃ. Satthā taṃ bhikkhuṃ
pakkosāpetvā "saccaṃ kira tayā evaṃ vuttanti pucchitvā, "saccaṃ bhanteti
vutte, taṃ vigarahitvā "kinte moghapurisa hatthiyānena vā aññena vā
dantena, na hi etehi yānehi agatapubbaṃ ṭhānaṃ gantuṃ samattho nāma
atthi, attanā pana sudantena sakkā agatapubbaṃ ṭhānaṃ gantuṃ; tasmā
attānameva damehi, kinte etesaṃ damanenāti vatvā imaṃ gāthamāha
       "na hi etehi yānehi     gaccheyya agataṃ disaṃ,
        yathāttanā sudantena      danto dantena gacchatīti.
      Tassattho: yāni etāni hatthiyānādīni yānāni, na hi etehi
yānehi koci puggalo supinantenāpi agatapubbattā agatanti
saṅkhātaṃ nibbānadisaṃ gaccheyya, yathā pubbabhāge indriyadamanena
@Footnote: 1. Sī. Yu. attano.
Dantena aparabhāge ariyamaggabhāvanāya sudantena attanā danto
nibbisevano sappañño puggalo taṃ agatapubbaṃ disaṃ gacchati dantabhūmiṃ
pāpuṇāti; tasmā attadamanameva te 1- varanti.
      Desanāvasāne bahū sotāpattiphalādīni pāpuṇiṃsūti.
                  Hatthācariyapubbakabhikkhuvatthu.
                        -------
            3. Parijiṇṇabrāhmaṇaputtavatthu. 2- (233)
      "dhanapālakoti imaṃ dhammadesanaṃ satthā sāvatthiyaṃ viharanto
aññatarassa parijiṇṇabrāhmaṇassa putte ārabbha kathesi.
      Sāvatthiyaṃ kireko brāhmaṇo aṭṭhasatasahassavibhavo vayappattānaṃ
catunnaṃ puttānaṃ āvāhaṃ katvā cattāri satasahassāni adāsi. Athassa
brāhmaṇiyā kālakatāya puttā sammantayiṃsu "sace ayaṃ aññaṃ
brāhmaṇiṃ ānessati, tassā kucchiyaṃ nibbattānaṃ vasena kulaṃ
bhijjissati; handa naṃ mayaṃ saṅgaṇhāmāti. Te taṃ paṇītehi
ghāsacchādanādīhi upaṭṭhahantā hatthapādānaṃ sambāhanādīni karontā
upaṭṭhahitvā ekadivasamassa divā niddāyitvā vuṭṭhitassa hatthapāde
sambāhamānā pāṭiyekkaṃ gharāvāse ādīnavaṃ vatvā "mayaṃ tumhe
iminā nīhārena yāvajīvaṃ upaṭṭhahissāma, sesadhanaṃpi no dethāti
yāciṃsu. Brāhmaṇo puna ekekassa satasahassaṃ datvā attano
@Footnote: 1. Ma. tato. Yu. tesaṃ. 2. Yu. aññatarabrāhmaṇassa puttānaṃ vatthu.
Nivatthapārupanamattaṃ ṭhapetvā sabbamupabhogaparibhogaṃ cattāro koṭṭhāse
katvā niyyādesi. Taṃ jeṭṭhaputto katipāhaṃ upaṭṭhahi. Atha naṃ
ekadivasaṃ nahātvā āgacchantaṃ dvārakoṭṭhake ṭhatvā suṇhā
evamāha "kiṃ tayā jeṭṭhaputtassa sataṃ vā sahassaṃ vā atirekaṃ
dinnaṃ atthi, nanu sabbesaṃ dve dve satasahassāni dinnāni, kiṃ
sesaputatānaṃ gharassa maggaṃ na jānāsīti. Sopi "nassa 1- vasalīti
kujjhitvā aññassa gharaṃ agamāsi. Tatopi katipāhaccayena imināva
upāyena palāpitova "aññassāti evaṃ ekagharepi pavesanaṃ
alabhamāno paṇḍaraṅgapabbajjaṃ pabbajitvā bhikkhāya caranto kālaccayena
jarājiṇṇo dubbhojanadukkhaseyyāhi 2- milātasarīro bhikkhāya caranto
āgamma piṭṭhikāya nipanno niddaṃ okkamitvā uṭṭhāya nisinno
paṭipassaddhadarathaṃ 3- attānaṃ oloketvā puttesu attano patiṭṭhaṃ
apassanto cintesi "samaṇo kira gotamo abbhākuṭiko 4- uttānamukho
sukhasambhāso paṭisanthārakusalo, sakkā samaṇaṃ gotamaṃ upasaṅkamitvā
paṭisanthāraṃ labhitunti. So nivāsanapārupanaṃ saṇṭhapetvā bhikkhābhājanaṃ
gahetvā daṇḍaṃ ādāya bhagavato santikaṃ agamāsi. Vuttaṃpi cetaṃ
"athakho aññataro brāhmaṇamahāsālo lūkho lūkhapāvuraṇo 5- yena
bhagavā, tenupasaṅkamīti. Satthā ekamantaṃ nisinnena tena saddhiṃ
paṭisanthāraṃ katvā etadavoca "kiṃ nu kho tvaṃ brāhmaṇa lūkho
@Footnote: 1. Sī. Yu. "nassāti natthi. 2. Sī. Yu. seyyādīhi.
@3. "paṭipassaddhadarathanti natthi.    4. Sī. Yu. abbhokuṭiko.
@5. pāliyaṃ "lūkhapāpuraṇoti dissati saṃ. sa. 15/258.
Lūkhapāvuraṇosīti. "idha me bho gotama cattāro puttā, te maṃ
dārehi saṃpucchā gharā nikkhāmentīti. "tenahi tvaṃ brāhmaṇa imā
gāthāyo pariyāpuṇitvā, sabhāyaṃ mahājanakāye sannipatite, puttesu
nisinnesu, bhāsa 1-
       "yehi jātehi nandissaṃ,       yesañca bhavamicchisaṃ;
        te maṃ dārehi  saṃpucchā 2-   sāva vārenti 3- sūkaraṃ.
        Asantā kira maṃ jammā       `tāta tātāti  bhāsare,
        rakkhasā puttarūpena          te jahanti vayogataṃ.
        Assova jiṇṇo nibbhogo      khādanā apanīyati,
        bālānampi 4- pitā thero    parāgāresu bhikkhati.
        Daṇḍo va kira me seyyo,    yañca puttā anassavā,
        caṇḍampi goṇaṃ vāreti,       atho caṇḍampi kukkuraṃ,
        andhakāre pure hoti,       gambhīre gādhamedhati,
        daṇḍassa ānubhāvena         khalitvā paṭitiṭṭhatīti.
       So bhagavato santike tā gāthāyo uggaṇhitvā, tathārūpe
brāhmaṇānaṃ samāgamadivase sabbālaṅkārapaṭimaṇḍitesu puttesu taṃ
sabhaṃ ogāhetvā brāhmaṇānaṃ majjhe mahārahesu āsanesu nisinnesu,
"ayaṃ me kāloti sabhāya majjhaṃ pavisitvā hatthaṃ ukkhipitvā "bho
ahaṃ tumhākaṃ gāthāyo bhāsitukāmo, suṇissathāti vatvā, "bhāsa
@Footnote: 1. sī Yu. vadeyyāsi. 2. saṃpuccha iti. 3. "vādentīti. 4. pāliyañhi bālakānanti
@dissati. saṃ. sa. 15/259. ña. va.
Bhāsa brāhmaṇa, suṇomāti vutte, ṭhitakova abhāsi. Tena ca
samayena manussānaṃ evaṃ vattaṃ hoti "yo mātāpitūnaṃ santakaṃ
khādanto mātāpitaro na poseti, so māretabboti. Tasmā
te brāhmaṇaputtā pitu pādesu patitvā "jīvitaṃ no tāta dehīti
yāciṃsu. So pitu hadayānaṃ mudutāya "mā me bho puttake vināsayittha,
posissanti manti āha. Athassa putte manussā āhaṃsu "sace
bho ajja paṭṭhāya pitaraṃ na sammāpaṭijaggissatha, ghātessāma voti.
Te bhītā pitaraṃ pīṭhe nisīdāpetvā sayaṃ ukkhipitvā gehaṃ netvā
sarīraṃ telena abbhañjitvā ubbaṭṭetvā gandhacuṇṇādīhi nahāpetvā
brāhmaṇiyo pakkosāpetvā "ajja paṭṭhāya amhākaṃ pitaraṃ
sammāpaṭijaggatha; sace pamādaṃ āpajjissatha, niggaṇhissāma voti vatvā
paṇītabhojanaṃ bhojesuṃ. Brāhmaṇo subhojanañca sukhaseyyañca āgamma
katipāhaccayena sañjātabalo pīṇindriyo attabhāvaṃ oloketvā
"ayaṃ me sampatti samaṇaṃ gotamaṃ nissāya laddhāti paṇṇākāratthāya
ekaṃ dussayugaṃ ādāya bhagavato santikaṃ gantvā katapaṭisanthāro
ekamantaṃ nisinno taṃ dussayugaṃ bhagavato pādamūle ṭhapetvā "mayaṃ
bho gotama brāhmaṇā nāma ācariyassa ācariyadhanaṃ pariyesāma,
paṭiggaṇhātu me bhavaṃ gotamo ācariyo ācariyadhananti āha. Bhagavā
tassa anukampāya taṃ paṭiggahetvā dhammaṃ desesi. Desanāvasāne
brāhmaṇo saraṇesu patiṭṭhāya evamāha "bho gotama mayhaṃ puttehi
cattāri dhuvabhattāni dinnāni, tato ahaṃ dve tumhākaṃ dammīti.
Atha naṃ satthā "kalyāṇaṃ brāhmaṇa, mayaṃ pana ruccanaṭṭhānameva
gamissāmāti vatvā uyyojesi. Brāhmaṇo gharaṃ gantvā putte
āha "tātā samaṇo gotamo mayhaṃ sahāyo, tassa me dve
dhuvabhattāni dinnāni, tumhe, tasmiṃ sampatte, mā pamajjitthāti.
"sādhu tātāti. Satthā punadivase piṇḍāya caranto jeṭṭhaputtassa
gharadvāraṃ agamāsi. So satthāraṃ disvā pattaṃ ādāya gharaṃ pavesetvā
mahārahe pallaṅke nisīdāpetvā paṇītabhojanaṃ adāsi. Satthā "punadivase
itarassa punadivase itarassāti paṭipāṭiyā sabbesaṃ gharāni agamāsi.
Sabbe tatheva sakkāraṃ akaṃsu.
      Athekadivasaṃ jeṭṭhaputto, maṅgale paccupaṭṭhite, pitaraṃ āha "tāta
kassa maṅgalaṃ demāti. "nāhaṃ aññaṃ jānāmi, nanu samaṇo gotamo
mayhaṃ sahāyoti. "tenahi naṃ svātanāya pañcahi bhikkhusatehi saddhiṃ
nimantethāti. Brāhmaṇo tathā akāsi. Satthā punadivase saparivāro
tassa gehaṃ agamāsi. So haritupalitte sabbālaṅkārapaṭimaṇḍite
gehe buddhappamukhaṃ bhikkhusaṅghaṃ nisīdāpetvā appodakamadhupāyāsena
ceva paṇītena ca khādanīyena [1]- parivisi. Antarābhattasmiṃyeva pana
brāhmaṇassa cattāro puttā satthu santike nisīditvā āhaṃsu
"bho gotama mayaṃ amhākaṃ pitaraṃ paṭijaggāma nappamajjāma, passathimassa
attabhāvanti. Satthā "[2]- kalyāṇaṃ vo kataṃ, mātupituposanaṃ nāma
porāṇakapaṇḍitānaṃ āciṇṇamevāti vatvā "tassa nāgassa
@Footnote: 1. Yu. etthantare "bhojanīyena cāti atthi. 2. Yu. etthantare `passāmīti atthi.
Vippavāsena viruḷhā sallakiyo ca kuṭajā cāti imaṃ ekādasanipāte
mātuposakanāgajātakaṃ 1- vitthārena kathetvā imaṃ gāthaṃ abhāsi 2-
               "dhanapālako nāma kuñjaro
                kaṭukappabhedano dunnivārayo
                baddho kabaḷaṃ na bhuñjati
                sumarati nāgavanassa kuñjaroti.
      Tattha "dhanapālako nāmāti: tadā kāsikaraññā hatthācariyaṃ
pesetvā ramaṇīye nāgavane gāhāpitassa hatthissa etaṃ nāmaṃ.
Kaṭukappabhedanoti: tikhiṇamado. Hatthīnaṃ hi madakāle kaṇṇacūlikā
pabhijjanti, pakatiyāpi hatthino tasmiṃ kāle aṅkusaṃ vā tunnaṃ vā
tomaraṃ vā na gaṇenti caṇḍā bhavanti, so pana aticaṇḍoyeva; tena
vuttaṃ "kaṭukappabhedano dunnivārayoti. Baddho kabaḷaṃ na bhuñjatīti:
na so baddho, hatthisālaṃ pana netvā vicitrasāṇiyā parikkhipāpetvā
katagandhaparibhaṇḍāya uparibaddhavicitravitānāya bhūmiyā ṭhapito raññā 3-
rājārahena nānaggarasabhojanena upaṭṭhāpitopi kiñci bhuñjituṃ na icchi,
hatthisālaṃ pavesitamattaṃ pana sandhāya "baddho kabaḷaṃ na bhuñjatīti vuttaṃ.
Sumarati nāgavanassāti: na so ramaṇīyameva vasanaṭṭhānaṃ nāgavanaṃ sari,
mātā panassa araññe puttaviyogena dukkhappattā ahosi, so
mātāpituupaṭṭhānadhammameva pūreti; "kiṃ me iminā bhojanenāti dhammikaṃ
mātāpituupaṭṭhānadhammameva sari; taṃ pana yasmā tasmiṃ nāgavaneyeva
@Footnote: 1. khu. jā. ekādasa. 27/303. tadaṭṭhakathā. 6/1.  2. Sī. Yu. gāthamāha.
@3. Sī. Yu. rañño.
Ṭhitena sakkā pūretuṃ, tena vuttaṃ "sumarati nāgavanassa kuñjaroti.
      Satthari imaṃ attano pubbacariyaṃ āharitvā kathenteyeva,
sabbepi assudhārā pavattetvā muduhadayā ohitasotā suṇiṃsu. 1-
Atha nesaṃ bhagavā sappāyaṃ viditvā saccāni pakāsento 2- dhammaṃ
desesi. Desanāvasāne saddhiṃ puttehi ceva suṇisāhi ca brāhmaṇo
sotāpattiphale patiṭṭhahīti.
                  Parijiṇṇabrāhmaṇaputtavatthu.
                      ----------
               4. Pasenadikosalarājavatthu. (234)
      "middhī yadāti imaṃ dhammadesanaṃ satthā jetavane viharanto
rājānaṃ pasenadikosalaṃ ārabbha kathesi.
      Ekasmiṃ hi samaye rājā taṇḍuladoṇassa odanaṃ tadupiyena
sūpabyañjanena bhuñjati. So ekadivasaṃ bhuttapātarāso bhattasammadaṃ
avinodetvāva satthu santikaṃ gantvā kilantarūpo ito cito ca
samparivattati niddāya abhibhuyyamānopi ujukaṃ nipajjituṃ asakkonto
ekamantaṃ nisīdi. Atha naṃ satthā āha "kiṃ mahārāja avissamitvāva
āgatosīti. "āma bhante, bhuttakālato paṭṭhāya me mahādukkhaṃ
hotīti. Atha naṃ satthā "mahārāja atibahubhojanassa evaṃ dukkhaṃ
hotīti vatvā imaṃ gāthamāha
@Footnote: 1. Ma. Sī. Yu. bhaviṃsu. 2. Ma. pakāsetvā. Sī. Yu. pakāsesi. dhammaṃ desesīti natthi.
                   "middhī yadā hoti mahagghaso ca
                    niddāyitā samparivattasāyī
                    mahāvarāhova nivāpapuṭṭho
                    punappunaṃ gabbhamupeti mandoti.
      Tattha "middhīti: thīnamiddhābhibhūto. Mahagghasoti: mahābhojano
āhārahatthakaalaṃsāṭakatatthavaṭṭakakākamāsakabhuttavammikānaṃ aññataro
viya. Nivāpapuṭṭhoti: kuṇḍakādinā sūkarabhattena puṭṭho. Gharasūkaro
hi bālakālato paṭṭhāya posiyamāno thūlasarīrakāle gehā bahi
nikkhamituṃ alabhanto heṭṭhāmañcādīsu samparivattitvā assanto
passanto sayateva. Idaṃ vuttaṃ hoti: yadā puriso middhī ca
hoti mahagghaso ca nivāpapuṭṭho mahāvarāho viya ca aññena
iriyāpathena yāpetuṃ asakkonto niddāyanasīlo samparivattasāyī;
tadā so "aniccaṃ dukkhaṃ anattāti tīṇi lakkhaṇāni manasikātuṃ
na sakkoti, tesaṃ amanasikārā mandappañño punappunaṃ gabbhaṃ
upeti gabbhavāsato na parimuccatīti.
       Desanāvasāne satthā rañño upakāravasena
               "manujassa sadā satīmato
                mattaṃ jānato laddhabhojane
                tanukassa bhavanti vedanā,
                saṇikaṃ jīrati āyu pālayanti
Imaṃ gāthaṃ 1- vatvā uttaramāṇavaṃ uggaṇhāpetvā "imaṃ gāthaṃ
rañño bhojanavelāyaeva vadeyyāsi, iminā ca upāyena bhojanaṃ
parihāpeyyāsīti upāyaṃ ācikkhi. So tathā akāsi. Rājā aparena
samayena nāḷikodanaparamatāya saṇṭhito sallahukasarīro sukhappatto
satthari uppannavissāso sattāhaṃ asadisadānaṃ pavattesi.
Dānānumodanāya sampattamahājano mahantaṃ visesaṃ pāpuṇīti.
                   Pasenadikosalarājavatthu.
                       --------
                5. Sānusāmaṇeravatthu. (235)
       "idaṃ pureti imaṃ dhammadesanaṃ satthā jetavane viharanto
sānuṃ nāma  sāmaṇeraṃ ārabbha kathesi.
       So kira ekissā upāsikāya ekaputtako ahosi. Atha naṃ
sā daharakāleyeva pabbājesi. So pabbajitakālato paṭṭhāya sīlavā
ahosi vattasampanno. Ācariyupajjhāyaāgantukānaṃ vattaṃ katameva
hoti. Māsassa aṭṭha divase pātova uṭṭhāya udakamālake udakaṃ
upaṭṭhāpetvā dhammassavanaggaṃ sammajjitvā dīpaṃ jāletvā madhurassarena
dhammassavanaṃ ghoseti. Bhikkhū tassa thāmaṃ ñatvā "padabhāṇaṃ bhaṇa
sāmaṇerāti ajjhesanti. So "mayhaṃ hadayaṃ vāto vā rujjati,
kāso vā bādhatīti kañci paccāhāraṃ akatvā dhammāsanaṃ abhirūhitvā
@Footnote: 1. saṃ. sa. 15/119.
Ākāsagaṅgaṃ otārento viya padabhāṇaṃ vatvā otaranto "mayhaṃ
mātāpitūnaṃ imasmiṃ bhaññe pattiṃ dammīti vadati. Tassa manussā
mātāpitūnaṃ pattiyā dinnabhāvaṃ na jānanti. Anantarattabhāve panassa
mātā yakkhinī hutvā nibbatti. Sā devatāhi saddhiṃ āgantvā
dhammaṃ sutvā sāmaṇerena dinnaṃ pattiṃ 1- "anumodāmi tātāti vadati.
Sīlasampannā ca nāma bhikkhū sadevakassa lokassa piyā honti;
tasmā sāmaṇere devatā salajjā sagāravā mahābrahmānaṃ viya
aggikkhandhaṃ viya ca taṃ maññanti. Sāmaṇere gāravena tañca yakkhiniṃ
garuṃ katvā passanti; dhammassavanayakkhasamāgamādīsu "sānumātāti 2-
yakkhiniyā aggāsanaṃ aggodakaṃ aggapiṇḍaṃ denti. Mahesakkhāpi
yakkhā taṃ disvā maggā okkamanti, āsanā vuṭṭhahanti.
     Atha so sāmaṇero vuḍḍhimanvāya paripakkindriyo anabhiratiyā pīḷito
anabhiratiṃ vinodetuṃ asakkonto paruḷhakesanakho kiliṭṭhanivāsanapārupano
kassaci anārocetvā pattacīvaramādāya ekakova mātu gharaṃ
agamāsi. Upāsikā puttaṃ disvā vanditvā āha "tāta
tvaṃ pubbe ācariyupajjhāyehi vā daharasāmaṇerehi vā saddhiṃ
idhāgacchasi, kasmā ekakovāsi ajja āgatoti. So ukkaṇṭhitabhāvaṃ
ārocesi. Saddhā upāsikā nānappakārena gharāvāse ādīnavaṃ
@Footnote: 1. ito paraṃ "anumodantīti vā "anumodamānāti vā padena naṭṭhena bhavitabbaṃ. athavā
@"sāmaṇerenāti āgataṭṭhāne "tayāti padena bhavitabbaṃ. Yu. "sāmaṇerena .pe. vadati.
@2. Sī. Yu. sānumātāYu.
Dassetvā puttaṃ ovadamānāpi saññāpetuṃ asakkontī "appevanāma
attano dhammatāyapi sallakkheyyāti anuyyojetvā "tiṭṭha tāta,
yāva te yāgubhattaṃ sampādemi, yāguṃ pivitvā katabhattakiccassa te
manāpāni vatthāni nīharitvā dassāmīti vatvā āsanaṃ paññāpetvāva
adāsi. Nisīdi sāmaṇero. Upāsikā muhutteneva yāgukhajjakaṃ
sampādetvā adāsi. Atha sā "bhattaṃ sampādessāmīti avidūre
nisinnā taṇḍule dhovati. Tasmiṃ samaye sā yakkhinī "kahaṃ nu kho
sāmaṇero, kacci bhikkhāhāraṃ labhati noti āvajjamānā tassa
vibbhamitukāmatāya nisinnabhāvaṃ ñatvā "mā heva kho me devatānaṃ
antare lajjaṃ uppādeyya, 1- gacchāmissa vibbhamane antarāyaṃ karissāmīti
āgantvā tassa sarīre adhimuccitvā gīvaṃ parivattetvā [2]- bhūmiyaṃ
pātesi. 3- So akkhīhi parivattehi kheḷena paggharantena bhūmiyaṃ vipphandi. 4-
Upāsikā puttassa taṃ vippakāraṃ disvā vegenāgantvā puttaṃ
āliṅgitvā urūsu nipajjāpesi. Sakalagāmavāsino āgantvā
balikammādīni kariṃsu. Upāsikā pana paridevamānā imā gāthā abhāsi
       "cātuddasiṃ pañcadasiṃ       yā ca pakkhassa aṭṭhamī
        pārihāriyapakkhañca 5-    aṭṭhaṅgasusamāgataṃ
        uposathaṃ upavasanti       brahmacariyaṃ caranti ye,
@Footnote: 1. Ma. sāmaṇero me mahesakkhānaṃ devatānaṃ antare lajjaṃ uppādeyYu.
@Sī. māheva kho me devatānaṃ antare lajjā uppajjeyYu.
@2. Ma. Sī. Yu. etthantare "kheḷena paggharantenāti atthi.
@3. Ma. nipati. Sī. Yu. vipphandi.  4. Ma. Sī. Yu. "so akkhīhi .pe. vipphandīti
@natthi.  5. pāliyañhi "pārihārikapakkhañcāti dissati.
        Na tehi yakkhā kīḷanti'   iti me arahataṃ sutaṃ:
        sādāni ajja passāmi    yakkhā kīḷanti sānunāti.
Upāsikāya vacanaṃ sutvā
       "cātuddasiṃ pañcadasiṃ       yā ca pakkhassa aṭṭhamī
        pārihāriyapakkhañca       aṭṭhaṅgasusamāgataṃ
        uposathaṃ upavasanti       brahmacariyaṃ caranti ye,
        na tehi yakkhā kīḷanti'   sāhu te arahataṃ sutanti
vatvā āha
       "sānuṃ pabuddhaṃ vajjāhi     yakkhānaṃ vacanaṃ idaṃ
       `mākāsi pāpakaṃ kammaṃ     āvi vā yadi vā raho;
        sace tvaṃ pāpakaṃ kammaṃ    karissasi karosi vā,
        na te dukkhā pamutyatthi   upaccāpi 1- palāyatoti,
"evaṃ pāpakammaṃ katvā sakuṇassa viya uppatitvā palāyatopi
te mokkho natthīti vatvā sā yakkhinī sāmaṇeraṃ muñci. So
akkhīni ummiletvā mātaraṃ kese vikkirayantiṃ assasantiṃ [2]- rodamānaṃ
sakalagāmavāsino ca sannipatite disvā attano yakkhena gahitabhāvaṃ
ajānanto "ahaṃ pubbe pīṭhe nisinno, mātā me avidūre nisīditvā
taṇḍule dhovi, idāni panamhi bhūmiyaṃ nipanno; kiṃ nu kho etanti
nipannakova 3- mātaraṃ āha
@Footnote: 1. uppaccāpīti. saṃ. sa. 15/307. ña. va.  [2] Ma. etthantare passasantinti
@atthi.    3. Sī. Yu. nisinnako va.
       "mataṃ vā amma rodanti     yo vā jīvaṃ na dissati;
        jīvantaṃ amma passantī      kasmā maṃ amma rodasīti.
Athassa mātā vatthukāmakkilesakāme pahāya pabbajitassa puna
vibbhamanatthaṃ āgamane ādīnavaṃ dassentī āha
       "mataṃ vā putta rodanti,    yo vā jīvaṃ na dissati;
        yo ca kāme cajitvāna    punarāvattate 1- idha,
        taṃ vāpi putta rodanti,    puna jīvaṃ mato hi soti.
Evañca pana vatvā gharāvāsaṃ kukkulasadisañceva narakasadisañca
katvā gharāvāse ādīnavaṃ dassentī puna āha
       "kukkulā 2- ubbhato tāta  kukkulaṃ 3- patitumicchasi,
        narakā ubbhato tāta      narakaṃ patitumicchasīti.
Atha naṃ "putta bhaddaṃ tava hotu, mayampana `ayaṃ no puttako
ḍayhamānagehā bhaṇḍaṃ viya nīharitvā buddhasāsane pabbajito 4-
gharāvāse puna ḍayhituṃ icchati, abhidhāvatha parittāyatha noti imamatthaṃ
kassa ujjhāpayāma kaṃ nijjhāpayāmāti dīpetuṃ imaṃ gāthamāha
       "abhidhāvatha bhaddante,      kassa ujjhāpayāma se
        ādittā nīhaṭaṃ 5- bhaṇḍaṃ   puna ḍayhitumicchasīti.
     So, mātari kathentiyā, sallakkhetvā "natthi mayhaṃ gihibhāvena
atthoti āha. Athassa mātā `sādhu tātāti tuṭṭhā paṇītabhojanaṃ
@Footnote: 1. pāliyañhi "punarāgacchateti dissati.  2. kukkuḷā.  3. Sī. Yu. kukkuḷe.
@4. pabbajāpito [?]   5. pāliyaṃ "nibbhatanti dissati. saṃ. sa. 15/308. ña. va.
Bhojetvā "kativassosi tātāti pucchitvā paripuṇṇavassabhāvaṃ ñatvā
ticīvaraṃ paṭiyādesi. So paripuṇṇapattacīvaro upasampadaṃ labhi.
     Athassa acirupasampannassa satthā cittaniggahe ussāhaṃ
janento "cittaṃ nāmetaṃ nānārammaṇesu dīgharattaṃ cārikaṃ cari, 1-
taṃ 2- aniggaṇhantassa sotthibhāvo nāma natthi; tasmā aṅkusena
mattahatthino viya cittassa niggaṇhane yogo karaṇīyoti vatvā
imaṃ gāthamāha
             "idaṃ pure cittamacāri cārikaṃ
              yenicchakaṃ yatthakāmaṃ yathāsukhaṃ,
              tadajjahaṃ niggahissāmi yoniso
              hatthiṃ pabhinnaṃ viya aṅkusaggāhoti.
     Tassattho: idaṃ cittaṃ nāma ito pure rūpādīsu ārammaṇesu
rāgādīnaṃ yenākārena 3- icchati tassa vasena yenicchakaṃ yatthevassa kāmo
uppajjati tassa vasena yatthakāmaṃ yathā vicarantassa sukhaṃ hoti tatheva
vicaraṇato yathāsukhaṃ dīgharattaṃ cārikaṃ cari, taṃ ajja ahaṃ pabhinnaṃ mattaṃ
hatthiṃ hatthācariyasaṅkhāto cheko aṅkusaggāho aṅkusena viya yoniso
manasikārena niggaṇhissāmi nāssa vītikkamituṃ dassāmīti.
     Desanāvasāne sānunā saddhiṃ dhammassavanāya upasaṅkamantānaṃ
bahūnaṃ devatānaṃ dhammābhisamayo ahosi. So cāyasmā tepiṭakaṃ
@Footnote: 1. Ma. Sī. Yu. carantaṃ.   2. Ma. Sī. Yu. "tanti natthi.
@3. Ma. Sī. yena kāraṇena. Yu. yena kenaci kāraṇena.
Buddhavacanaṃ uggaṇhitvā mahādhammakathiko hutvā vīsavassasataṃ ṭhatvā
sakalajambudīpaṃ saṅkhobhetvā parinibbāyīti.
                     Sānusāmaṇeravatthu.
                     ------------
                6. Pāverakahatthivatthu. (236)
     "appamādaratāti imaṃ dhammadesanaṃ satthā jetavane viharanto
kosalarañño pāverakaṃ 1- nāma hatthiṃ ārabbha kathesi.
     So kira hatthī taruṇakāle mahābalo hutvā aparena samayena
jarāvātavegabbhāhato ekaṃ mahantaṃ saraṃ oruyha kalale laggitvā
uttarituṃ nāsakkhi. Mahājano taṃ disvā "evarūpopi nāma hatthī
imaṃ dubbalabhāvaṃ pattoti kathaṃ samuṭṭhāpesi. Rājā taṃ pavattiṃ sutvā
hatthācariyaṃ āṇāpesi "gaccha taṃ hatthiṃ kalalato uddharāhīti. So
gantvā tasmiṃ ṭhāne saṅgāmasīsaṃ dassetvā saṅgāmabheriṃ ākoṭāpesi.
Mānajātiko hatthī vegenuṭṭhāya thale patiṭṭhahi. Bhikkhū taṃ kāraṇaṃ disvā
satthu ārocesuṃ. Satthā "tena tāva bhikkhave hatthinā pakatipaṅkaduggato
attā uddhato, tumhe pana kilesadugge pakkhantā; tasmā yoniso
padahitvā tumhepi tato attānaṃ uddharathāti vatvā imaṃ gāthamāha
        "appamādaratā hotha        sacittamanurakkhatha
         duggā uddharathattānaṃ       paṅke sannova kuñjaroti.
     Tattha "appamādaratāti: satiyā avippavāse abhiratā hotha.
@Footnote: 1. Ma. pāveyyakaṃ. Sī. baddherakaṃ.
Sacittanti: rūpādīsu ārammaṇesu attano cittaṃ, yathā vītikkamaṃ
na karoti; evaṃ rakkhatha. Sannoti: 1- yathā so paṅke sanno kuñjaro
hatthehi ca pādehi ca vāyāmaṃ katvā paṅkato attānaṃ uddharitvā
thale patiṭṭhito; evaṃ tumhepi kilesaduggato attānaṃ uddharatha
nibbānathale patiṭṭhāpethāti attho.
          Desanāvasāne te bhikkhū arahattaphale patiṭṭhahiṃsūti.
                     Pāverakahatthivatthu.
                     -------------
                 7. Sambahulabhikkhuvatthu. (237)
     "sace labhethāti imaṃ dhammadesanaṃ satthā pārileyyakaṃ nissāya
rakkhitavanasaṇḍe viharanto sambahule bhikkhū ārabbha kathesi.
     Vatthu yamakavagge `pare ca na vijānantīti gāthāvaṇṇanāya
āgatameva. Vuttaṃ hetaṃ "tathāgatassa tattha hatthināgena upaṭṭhiyamānassa
vasanabhāvo sakalajambudīpe pākaṭo ahosi. Sāvatthīnagarato
`anāthapiṇḍiko visākhā mahāupāsikātievamādīni mahākulāni
ānandattherassa sāsanaṃ pahiṇiṃsu `satthāraṃ no bhante dassethāti.
Disāvāsinopi pañcasatā bhikkhū vutthavassā ānandattheraṃ upasaṅkamitvā
`cirassaṃ sutā no āvuso ānanda bhagavato sammukhā dhammakathā,
sādhu mayaṃ āvuso ānanda labheyyāma bhagavato sammukhā dhammakathaṃ
@Footnote: 1. Ma. Sī. Yu. duggāti.
Savanāyāti yāciṃsu. Thero te bhikkhū ādāya tattha gantvā `temāsaṃ
ekavihārino tathāgatassa santikaṃ ettakehi bhikkhūhi saddhiṃ upasaṅkamanaṃ
ayuttanti cintetvā ekakova satthāraṃ upasaṅkami. Pārileyyako
taṃ disvā daṇḍamādāya pakkhandi. Satthā oloketvā `apehi
pārileyyaka, mā nivārayi, buddhupaṭṭhāko esoti āha. So tattheva
daṇḍaṃ chaḍḍetvā pattacīvarapaṭiggahaṇaṃ  āpucchi. Thero nādāsi.
Nāgo `sace uggahitavatto bhavissati, satthu nisīdanapāsāṇaphalake
attano parikkhāraṃ na ṭhapessatīti cintesi. Thero pattacīvaraṃ bhūmiyaṃ
ṭhapesi. Vattasampannā hi garūnaṃ āsane vā sayane vā attano
parikkhāraṃ na ṭhapenti. Thero satthāraṃ vanditvā ekamantaṃ nisīdi.
Satthā `ekakova āgatosīti pucchitvā pañcasatehi bhikkhūhi saddhiṃ
āgatabhāvaṃ sutvā `kahaṃ paneteti vatvā, `tumhākaṃ cittaṃ ajānanto
bahi ṭhapetvā āgatomhīti vutte, `pakkosāhi neti āha. Thero
tathā akāsi. Satthā tehi saddhiṃ paṭisanthāraṃ katvā, tehi bhikkhūhi
`bhante bhagavā buddhasukhumālo ceva khattiyasukhumālo ca, tumhehi temāsaṃ
ekakehi tiṭṭhantehi nisīdantehi ca dukkaraṃ kataṃ, vattapaṭivattakārakopi
mukhodakādidāyakopi nāhosi maññeti vutte, `bhikkhave pārileyyaka-
hatthinā mayhaṃ sabbakiccāni katāni, evarūpaṃ hi sahāyaṃ labhantena
ekato vasituṃ yuttaṃ, alabhantassa ekacariyabhāvova seyyoti vatvā
nāgavagge 1- imā gāthā abhāsi
@Footnote: 1. Sī. Yu. "nāgavaggeti natthi.
                "sace labhetha nipakaṃ sahāyaṃ
                 saddhiṃcaraṃ sādhuvihāridhīraṃ,
                 abhibhuyya sabbāni parissayāni
                 careyya tenattamano satīmā.
                 No ce labhetha nipakaṃ sahāyaṃ
                 saddhiṃcaraṃ sādhuvihāridhīraṃ,
                 rājāva raṭṭhaṃ vijitaṃ pahāya
                 eko care mātaṅgaraññeva nāgo.
     Ekassa caritaṃ seyyo,   natthi bāle sahāyatā:
                 eko care na ca pāpāni kayirā
                 appossuko mātaṅgaraññeva nāgoti.
     Tattha "nipakanti: nepakkapaññāya samannāgataṃ. Sādhuvihāridhīranti:
bhaddakavihāriṃ paṇḍitaṃ. Parissayānīti: tādisaṃ mettāvihāriṃ sahāyaṃ
labhanto `sīhabyagghādayo pākaṭaparissaye  ca rāgadosādayo
paṭicchannaparissaye cāti sabbeva parissaye abhibhavitvā tena saddhiṃ
attamano upaṭṭhitassati hutvā careyya vihareyyāti attho. Rājāva
raṭṭhanti: raṭṭhaṃ hitvā pabbajanto rājisi viya. Idaṃ vuttaṃ hoti:
yathā vijitabhūmippadeso rājā "idaṃ rajjaṃ nāma mahantaṃ pamādaṭṭhānaṃ,
kiṃ me rajjena kāritenāti vijitaṃ raṭṭhaṃ pahāya tatova 1- mahāaraññaṃ
pavisitvā tāpasapabbajjaṃ pabbajitvā catūsu iriyāpathesu ekakova
@Footnote: 1. Ma. Sī. Yu. ekako.
Carati; evaṃ ekakova careyyāti. Mātaṅgaraññeva nāgoti: yathā ca
"ahaṃ kho ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikulabhehi 1-
hatthicchāpehi, chinnaggāni ceva tiṇāni khādāmi, obhaggobhaggañca [2]-
sākhābhaṅgaṃ khādanti, āvilāni ca pānīyāni pivāmi, ogāhantassa ca
me uttiṇṇassa ca hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti; yannūnāhaṃ
ekakova gaṇamhā vūpakaṭṭho vihareyyanti 3- evaṃ paṭisañcikkhitvā
matena 4- gamanato "mātaṅgoti laddhanāmo imasmiṃ araññe
ayaṃ hatthināgo yūthaṃ pahāya sabbiriyāpathesu ekakova sukhaṃ carati;
evaṃpi  ekova careyyāti attho. Ekassāti: pabbajitassa hi
pabbajitakālato paṭṭhāya ekībhāvābhiratassa ekakasseva caritaṃ seyyo.
Natthi bāle sahāyatāti: "cullasīlaṃ majjhimasīlaṃ mahāsīlaṃ dasa
kathāvatthūni terasa dhutaṅgaguṇā vipassanāñāṇaṃ cattāro maggā
cattāri phalāni tisso vijjā cha abhiññā amata mahānibbānanti
ayaṃ hi sahāyatā nāma. Sā bāle nissāya adhigantuṃ na sakkāti
natthi bāle sahāyatāti. Ekoti: iminā kāraṇena sabbiriyāpathesu
ekakova hutvā careyya, appamattakānipi na ca pāpāni kayiRā. [5]-
Eso appossuko nirālayo imasmiṃ araññe mātaṅganāgo
icchiticchitaṭṭhāne sukhaṃ carati, evaṃ ekakova hutvā careyya,
appamattakānipi na ca pāpāni kareyyāti attho. Tasamā "tumhehipi
@Footnote: 1. Ma. Sī. hatthikalabhehi. 2. pāliyaṃ etthantare meti atthi.
@3.vi. mahāvagga. 5/341-342.   4. Ma. Sī. Yu. matenāti natthi.
@5. Ma. Sī. Yu. etthantare "yathāti atthi.
Evarūpaṃ sahāyaṃ alabhantehi ekacārīheva bhavitabbanti imamatthaṃ
dassento satthā tesaṃ bhikkhūnaṃ imaṃ dhammadesanaṃ desesi.
     Desanāvasāne pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsūti.
                     Sambahulabhikkhuvatthu.
                      ----------
                   8. Māravatthu. (238)
     "atthamhīti imaṃ dhamamadesanaṃ satthā himavantapasse araññakuṭikāyaṃ
viharanto māraṃ ārabbha kathesi.
     Tasmiṃ kira kāle rājāno manusse pīḷetvā rajjaṃ kārenti.
Atha bhagavā adhammikarājūnaṃ rajje daṇḍakaraṇapīḷite manusse disvā
kāruññavasena evaṃ cintesi "sakkā nu kho rajjaṃ kāretuṃ ahanaṃ
aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenāti. 1- Māro
pāpimā taṃ bhagavato parivitakkaṃ ñatvā "samaṇo gotamo `sakkā
nu kho rajjaṃ kāretunti cintesi, idāni rajjaṃ kāretukāmo bhavissati,
rajjañca nāmetaṃ pamādaṭṭhānaṃ, taṃ kārentassa sakkā okāsaṃ
labhituṃ; gacchāmi, ussāhamassa janessāmīti cintetvā satthāraṃ
upasaṅkamitvā āha "kāretu bhante bhagavā rajjaṃ, kāretu sugato
rajjaṃ, ahanaṃ aghātayaṃ ajinaṃ ajāpayaṃ asocaṃ asocāpayaṃ dhammenāti. 2-
Atha naṃ satthā "kiṃ pana me tvaṃ pāpima passasi, yaṃ maṃ tvaṃ
@Footnote: 1-2. saṃ. sa. 15/174. sāratthappakāsinī. 1/212.
Evaṃ vadesīti vatvā, "bhagavatā kho bhante cattāro iddhipādā
subhāvitā, ākaṅkhamāno hi bhagavā himavantaṃ pabbatarājaṃ `suvaṇṇanti
adhimucceyya, tañca suvaṇṇameva assa, ahaṃpi vo dhanena dhanakaraṇīyaṃ
karissāmi, iti tumhe dhammena rajjaṃ kāressathāti tena vutte,
     "pabbatassa suvaṇṇassa         jātarūpassa kevalī, 1-
      dvitāpi nālamekassa'       iti viddhā samaṃ care.
             Yo dukkhamaddakkhi yatonidānaṃ,
             kāmesu so jantu kathaṃ nameyya;
             upadhiṃ viditvā [2]- `saṅgoti loke
             tasseva jantu vinayāya sikkheti
imāhi gāthāhi 3- saṃvejetvā "aññoeva kho pāpima tava ovādo,
añño mama, tayā saddhiṃ dhammasammantanā nāma natthi, ahaṃ hi
evaṃ ovadāmīti vatvā imā gāthā abhāsi
           "atthamhi jātamhi sukhā sahāyā,
            tuṭṭhī sukhā yā itarītarena,
            puññaṃ sukhaṃ jīvitasaṅkhayamhi,
            sabbassa dukkhassa sukhaṃ pahānaṃ.
     Sukhā matteyyatā loke,     atho  petteyyatā sukhā.
     Sukhā sāmaññatā loke,      atho brahmaññatā sukhā.
@Footnote: 1. pāliyaṃ "kevalāti dissati. 2. pāliyameva etthantare nāti atthi.
@3. saṃ. sa. 15/170. sāratthappakāsinī. 1/212-213.
        Sukhaṃ yāva jarā sīlaṃ,     sukhā saddhā patiṭṭhitā,
        sukho paññāpaṭilābho     pāpānaṃ akaraṇaṃ sukhanti.
     Tattha "atthamhīti: pabbajitassāpi hi cīvarakaraṇādike vā
adhikaraṇavūpasamanādike vā, gihinopi kasikammādike vā balavapakkha-
sannissitehi abhibhavanādike vā kicce uppanne, ye taṃ kiccaṃ
nipphādetuṃ vā vūpasametuṃ vā sakkonti, evarūpā sukhā sahāyāti
attho. Tuṭṭhī sukhāti: yasmā pana gihinopi sakena asantuṭṭhā
sandhicchedādīni ārabhanti, pabbajitāpi nānappakāraṃ anesanaṃ, iti
te sukhaṃ na vindantiyeva; tasmā yā itaritarena parittena vā
vipulena vā attano santakena santuṭṭhi, ayameva sukhāti attho.
Puññanti: maraṇakāle pana yathāajjhāsayena paṭṭhapetvā kataṃ
puññakammameva sukhaṃ. Sabbassāti: sakalassa pana vaṭṭadukkhassa
pahānasaṅkhātaṃ arahattameva imasmiṃ loke sukhaṃ nāma.
     Matteyyatāti: mātari sammāpaṭipatti. Petteyyatāti: pitari
sammāpaṭipatti. Ubhayenāpi mātāpitūnaṃ upaṭṭhānameva kathitaṃ.
Mātāpitaro hi puttānaṃ anupaṭṭhahanabhāvaṃ ñatvā attano santakaṃ
bhūmiyaṃ vā nidahanti paresaṃ vā vissajjenti, "mātāpitaro na
upaṭṭhahantīti ca tesaṃ nindā pavattati, kāyassa bhedā gūthanirayepi
nibbattanti; ye pana mātāpitaro sakkaccaṃ upaṭṭhahanti, te tesaṃ
santakaṃ dhanaṃ pāpuṇanti pasaṃsaṃpi labhanti, kāyassa bhedā sagge
nibbattanti; tasmā ubhayaṃpetaṃ "sukhanti vuttaṃ. Sāmaññatāti:
Pabbajitesu sammāpaṭipatti. Brahmaññatāti: vāhitapāpesu buddha-
paccekabuddhabuddhasāvakesu sammāpaṭipattiyeva. Ubhayenāpi tesaṃ catūhi
paccayehi paṭijagganabhāvo kathito. Idaṃpi loke sukhaṃ nāma kathitaṃ.
     Sīlanti: maṇikuṇḍalarattavatthādayo hi alaṅkārā tasmiṃ tasmiṃ
vaye ṭhitānaṃyeva sobhanti, na daharānaṃ alaṅkāro mahallakakāle
mahallakānaṃ vā alaṅkāro daharakāle sobhati, "ummattako esa
maññeti garahuppādane 1- pana dosameva janeti; pañcasīladasasīlādibhedaṃ
pana sīlaṃ daharassāpi mahallakassāpi sabbavayesu sobhatiyeva, "aho
vatāyaṃ sīlavāti pasaṃsuppādanena somanassameva āvahati; tena vuttaṃ "sukhaṃ
yāva jarā sīlanti. Saddhā patiṭṭhitāti: lokiyalokuttarā duvidhāpi
saddhā niccalā hutvā patiṭṭhitāva sukhā. Sukho paññāpaṭilābhoti:
lokiyalokuttarāyapi paññāya paṭilābho sukho. Pāpānaṃ akaraṇanti:
setughāta vasena pana pāpānaṃ akaraṇaṃ imasmiṃ loke sukhanti attho.
     Desanāvasāne bahūnaṃ devatānaṃ dhammābhisamayo ahosīti.
                      Māravatthu.
                 Nāgavaggavaṇṇanā niṭṭhitā.
                    Tevīsatimo vaggo.
                      ---------


             The Pali Atthakatha in Roman Book 24 page 136-162. http://84000.org/tipitaka/atthapali/read_rm.php?B=24&A=2715              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=24&A=2715              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=33              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=1118              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=1114              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=1114              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]