ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                    Paramatthadīpanī nāma khuddakanikāyaṭṭhakathā
                           itivuttakavaṇṇanā
                            ---------
                namo tassa bhagavato arahato sammāsambuddhassa.
                           Ganthārambhakathā
                mahākāruṇikaṃ nāthaṃ        ñeyyasāgarapāraguṃ
                vande nipuṇagambhīra-       vicitranayadesanaṃ.
                Vijjācaraṇasampannā       yena niyyanti lokato
                vande tamuttamaṃ dhammaṃ      sammāsambuddhapūjitaṃ.
                Sīlādiguṇasampanno        ṭhito maggaphalesu yo
                vande ariyasaṃghaṃ taṃ        puññakkhettaṃ anuttaraṃ.
                Vandanājanitaṃ puññaṃ        iti yaṃ ratanattaye
                hatantarāyo sabbattha      hutvāhaṃ tassa tejasā.
                Ekakādippabhedena       desitāni mahesinā
                lobhādīnaṃ pahānāni       dīpanāni visesato.
                Suttāni ekato katvā    itivuttapadakkharaṃ
                dhammasaṅagāhakā therā     saṅgāyiṃsu mahesayo.
                Itivuttakamicceva         nāmena vasino pure
                yaṃ khuddakanikāyasmiṃ        gambhīratthapadakkamaṃ.
                Tassa gambhīrañāṇehi       ogāhetabbabhāvato
                kiñcāpi dukkarā kātuṃ     atthasaṃvaṇṇanā mayā.
                Sahasaṃvaṇṇanaṃ yasmā        dharate satthu sāsanaṃ
                pubbācariyasīhānaṃ         tiṭṭhateva vinicchayo.
                Tasmā taṃ avalambitvā     ogāhetvāna pañcapi
                nikāye upanissāya       porāṇaṭṭhakathānayaṃ.
                Nissitaṃ vācanāmaggaṃ       suvisuddhaṃ anākulaṃ
                mahāvihāravāsīnaṃ         nipuṇatthavinicchayaṃ.
                Punappunāgataṃ atthaṃ        vajjayitvāna sādhukaṃ
                yathābalaṃ karissāmi        itivuttakavaṇṇanaṃ.
                Iti ākaṅkhamānassa       saddhammassa ciraṭṭhitiṃ
                vibhajantassa tassatthaṃ       nisāmayatha sādhavoti.
      Tattha itivuttakaṃ nāma ekakanipāto dukanipāto tikanipāto catukkanipātoti
catunipātasaṅgahaṃ. Tampi vinayapiṭakaṃ suttantapiṭakaṃ abhidhammapiṭakanti tīsu piṭakesu
suttantapiṭakapariyāpannaṃ, dīghanikāyo majjhimanikāyo saṃyuttanikāyo aṅguttaranikāyo
khuddakanikāyoti pañcasu nikāyesu khuddakanikāyapariyāpannaṃ, suttaṃ geyyaṃ
veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallanti navasu
sāsanaṅgesu itivuttakaṅgabhūtaṃ,
            "dvāsīti 1- buddhato gaṇhiṃ   dve sahassāni bhikkhuto
             caturāsīti sahassāni        ye me dhammā pavattino"ti 2-
@Footnote: 1 Sī. dvāsītiṃ        2 khu.thera. 26/1027/399
Evaṃ dhammabhaṇḍāgārikena paṭiññātesu caturāsītiyā dhammakkhandhasahassesu
katipayadhammakkhandhasaṅgahaṃ. Suttato ekakanipāte tāva sattavīsati suttāni,
dukanipāte dvāvīsati, tikanipāte paññāsa, catukkanipāte terasāti
dvādasādhikasuttasatasaṅgahaṃ. Tassa nipātesu ekakanipāto ādi, vaggesu
pāṭibhogavaggo, suttesu lobhasuttaṃ. Tassāpi "vuttaṃ hetaṃ bhagavatā"tiādikaṃ
āyasmatā ānandena paṭhamamahāsaṅgītikāle vuttaṃ nidānamādi. Sā  panāyaṃ
paṭhamamahāsaṅgīti vinayapiṭake tantimāruḷhā eva. Yo panettha nidānakosallatthaṃ
vattabbo kathāmaggo, sopi sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya vitthārato
vuttoyevāti tattha vuttanayeneva veditabbo.
                           -----------
                            Nidānavaṇṇanā
      yampanetaṃ "vuttaṃ hetaṃ bhagavatā"tiādikaṃ nidānaṃ,  "ekadhammaṃ bhikkhave
pajahathā"tiādikaṃ suttaṃ, tattha vuttaṃ bhagavatātiādīni nāmapadāni. Itīti nipātapadaṃ.
Pajahathāti ettha paiti upasaggapadaṃ. Jahathāti  ākhyātapadaṃ. Iminā nayena
sabbattha padavibhāgo veditabbo.
      Atthato pana vuttasaddo tāva saupasaggo anupasaggo ca vapane
vāpasamakaraṇe kesohāraṇe jīvitavuttiyaṃ pavuttabhāve 1- pāvacanabhāvena pavattite
ajjhesane 2- kathaneti evamādīsu dissati. Tathāhesa:-
            "gāvo tassa pajāyanti     khette vuttaṃ virūhati
             vuttānaṃ 3- phalamasnāti    yo mittānaṃ na dubbhatī"ti- 4-
@Footnote: 1 Sī. pamuttabhāve      2 cha.Ma. ajjhene. evamuparipi
@3 Sī. puttānaṃ         4 khu. jā. 28/19/128 (syā)
Ādīsu vapane āgato. "no ca kho paṭivuttan"tiādīsu 1- aṭṭhadantakādīhi
vāpasamakaraṇe. "kāpaṭiko 2- māṇavo daharo vuttasiro"tiādīsu 3- kesohāraṇe.
"pannalomo paradattavutto 4- migabhūtena cetasā viharatī"tiādīsu 5- jīvitavuttiyaṃ.
"seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo haritattāyā"tiādīsu 6-
bandhanato pamuttabhāve. "yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ
pavuttaṃ samihitan"tiādīsu 7- pāvacanabhāvena pavattite. Loke pana "vutto gaṇo
vutto pārāyano"tiādīsu ajjhesane. "vuttaṃ kho panetaṃ bhagavatā dhammadāyādā
me bhikkhave bhavatha, mā āmisadāyādā"tiādīsu 8- kathane. Idhāpi kathane
daṭṭhabbo. Tasmā vuttaṃ kathitaṃ bhāsitanti attho.
      Dutiyo pana vuttasaddo vacane ciṇṇabhāve ca veditabbo. Hiiti jātu
vibyattanti etasmiṃ atthe nipāto. So idāni vuccamānasuttassa bhagavato
vibyattaṃ bhāsitabhāvaṃ 9- joteti. Vācakasaddasannidhāne 10- hi payuttā nipātā
tehi vattabbamatthaṃ jotenti. Etanti ayaṃ etasaddo:-
          "yo ca buddhañca dhammañca       saṃghañca saraṇaṅgasato
           cattāri ariyasaccāni         sammappaññāya passati.
           Dukkhaṃ dukakhasamuppādaṃ          dukkhassa ca atikkamaṃ
           ariyañcaṭṭhaṅgikaṃ maggaṃ         dukkhūpasamagāminaṃ.
           Etaṃ kho saraṇaṃ khemaṃ         etaṃ saraṇamuttamaṃ
           etaṃ saraṇamāgamma           sabbadukkhā pamuccatī"tiādīsu 11-
@Footnote: 1 vi. mahāvi. 1/289/220   2 Sī.,i. kāpaṭhiko       3 Ma.Ma. 13/426/415
@4 Sī. paradavutto                                5 vi.cūḷa. 7/332/117
@6 cha.Ma. haritatthāYu... vi.mahā. 4/129/140          7 dī.Sī. 9/286/103
@8 Ma.mū. 12/30/18        9 Sī. byattabhāsitabhāvaṃ  10 Sī. vācakasaddasanniṭṭhāne
@11 khu.dha. 25/109-2/50-1
Yathāvutte āsannapaccakkhe āgato. "appamattakaṃ kho panetaṃ bhikkhave oramattakaṃ
[sīlamattakaṃ,] yena puthujjano tathāgatassa vaṇṇaṃ vadamāno vadeyyā"tiādīsu 1-
pana vakkhamāne āsannapaccakkhe āgato. 2- Idhāpi vakkhamāneyeva daṭṭhabbo.
Saṅgāyanavasena vakkhamānaṃ hi suttaṃ dhammabhaṇḍāgārikena vuḍḍhiyaṃ 3- ṭhapetvā tadā
"etan"ti vuttaṃ.
      Bhagavatāti ettha bhagavāti garuvacanaṃ. Garuñhi loke bhagavāti vadanti,
tathāgato ca sabbaguṇavisiṭṭhatāya sattānaṃ garu, tasmā bhagavāti veditabbo.
Porāṇehipi vuttaṃ:-
           "bhagavāti vacanaṃ seṭṭhaṃ      bhagavāti vacanamuttamaṃ
            garu gāravayutto so      bhagavā tena vuccatī"ti.
      Seṭṭhavācakaṃ hi vacanaṃ seṭṭhaguṇasahacaraṇato seṭṭhanti vuttaṃ. Atha vā
vuccatīti vacanaṃ, attho. Tasmā bhagavāti vacanaṃ seṭṭhanti bhagavāti iminā vacanena
vacanīyo yo attho, so seṭṭhoti attho. Bhagavāti vacanamuttamanti etthāpi
eseva nayo. Gāravayuttoti garubhāvayutto garuguṇayogato, garukaraṇaṃ vā sātisayaṃ
arahatīti gāravayutto, gāravārahoti attho. Evaṃ guṇavisiṭṭhasattuttamagaru-
gāravādhivacanametaṃ yadidaṃ bhagavāti. Apica:-
                  "bhagī bhajī bhāgī vibhattavā iti
                   akāsi bhagganti garūti bhāgyavā
                   bahūhi ñāyehi subhāvitattano
                   bhavantago so bhagavāti vuccatī"ti
@Footnote: 1 dī.Sī. 9/7/4    2 cha.Ma. ayaṃ pāṭho na dissati     3 cha.Ma. vuddhiyaṃ
Niddese 1- āgatanayena,
             "bhāgyavā bhaggavā yutto    bhagehi ca vibhattavā
              bhattavā vantagamano        bhavesu bhagavā tato"ti
imissā gāthāya ca vasena bhagavāti padassa attho vattabbo. So panāyaṃ
attho sabbākārena visuddhimagge buddhānussatiniddese vuttoti tattha
vuttanayeneva veditabbo.
      Aparo nayo:- bhāgavāti bhagavā, bhatavāti bhagavā, bhāge vanīti bhagavā,
bhage vanīti bhagavā, bhattavāti bhagavā, bhage vamīti bhagavā, bhāge vamīti bhagavā.
              Bhāgavā bhatavā bhāge     bhage ca vani bhattavā
              bhage vami tathā bhāge     vamīti bhagavā jino.
       Tattha kathaṃ bhāgavāti bhagavā? ye te sīlādayo dhammakkhandhā guṇakoṭṭhāsā,
Te anaññasādhāraṇā niratisayā tathāgatassa atthi upalabbhanti. Tathā hissa
sīlaṃ samādhi paññā vimutti vimuttiñāṇadassanaṃ, hirī ottappaṃ, saddhā vīriyaṃ,
sati sampajaññaṃ, sīlavisuddhi diṭṭhivisuddhi, samatho vipassanā, tīṇi kusalamūlāni,
tīṇi sucaritāni, tayo sammāvitakkā, tisso anavajjasaññā, tisso
dhātuyo, cattaro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā,
cattāro ariyamaggā, cattāri ariyaphalāni, catasso paṭisambhidā,
catuyoniparicchedakañāṇāni, cattāro ariyavaṃsā, cattāri vesārajjañāṇāni, pañca
padhāniyaṅgāni, pañcaṅgiko sammāsamādhi, pañcañāṇiko sammāsamādhi, pañcindriyāni,
pañca balāni, pañca nissāraṇīyā dhātuyo, pañca vimuttāyatanañāṇāni, pañca
vimuttiparipācanīyā sañañā, cha anussatiṭṭhānāni, cha gāravā, cha nissāraṇīyā
@Footnote: 1 khu.mahā. 29/379/252 (syā)
Dhātuyo, cha satatavihārā, cha anuttariyāni, cha nibbedhabhāgiyā paññā, cha
abhiññā, cha asādhāraṇañāṇāni, satta aparihāniyā dhammā, satta ariyadhanāni,
satta bojjhaṅgā, satta sappurisadhammā, satta nijjaravatthūni, satta saññā,
satta dakkhiṇeyyapuggaladesanā, satta khīṇāsavabaladesanā, aṭṭha paññāpaṭilābhahetudesanā,
aṭṭha sammattāni, aṭṭhalokadhammātikkamo, aṭṭha ārambhavatthūni, aṭṭhaakkhaṇadesanā,
aṭṭha mahāpurisavitakkā, aṭṭhaabhibhāyatanadesanā, aṭṭha vimokkhā,
nava yonisomanasikāramūlakā dhammā, nava pārisuddhipadhāniyaṅgāni, nava
sattāvāsadesanā, nava āghātappaṭivinayā, nava saññā, nava nānattā, nava
anupubbavihārā, dasa nāthakaraṇā dhammā, dasa kasiṇāyatanāni, dasa kusalakammapathā, dasa
sammattāni, dasa ariyavāsā, dasa asekkhadhammā, dasa tathāgatabalāni, ekādasa
mettānisaṃsā, dvādasa dhammacakkākārā, terasa dhutaguṇā, cuddasa buddhañāṇāni,
pañcadasa vimuttiparipācanīyā dhammā, soḷasavidhā ānāpānassati, soḷasa
aparantapanīyā dhammā, aṭṭhārasa buddhadhammā, ekūnavīsati paccavekkhaṇañāṇāni,
catucattālīsa ñāṇavatthūni, paññāsa udayabbayañāṇāni, paropaṇṇāsa kusaladhammā,
sattasattati ñāṇavatthūni, catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇaṃ
anantanayasamantapaṭṭhānapavicayapaccavekkhaṇadesanāñāṇāni, tathā anantāsu lokadhātūsu
anantānaṃ sattānaṃ āsayādivibhāvanañāṇāni cāti evamādayo anantā
aparimāṇabhedā anaññasādhāraṇā niratisayā guṇabhāgā guṇakoṭṭhāsā vijjanti
upalabbhanti, tasmā yathāvuttavibhāgā guṇabhāgā assa atthīti bhāgavāti vattabbe
ākārassa rassattaṃ katvā "bhagavā"ti vutto evaṃ tāva bhāgavā.
               Yasmā sīlādayo sabbe      guṇabhāgā asesato
               vijjanti sugate tasmā       bhagavāti pavuccati.
      Kathaṃ bhatavāti bhagavā? ye te sabbalokahitāya ussukkamāpannehi
manussattādike aṭṭha dhamme samodhānetvā sammāsambodhiyā katamahābhinīhārehi
mahābodhisattehi paripūretabbā dānapāramī sīlanekkhammapaññāvīriyakhantisacca-
adhiṭṭhānamettāupekkhāpāramīti dasa pāramiyo dasa upapāramiyo dasa
paramatthapāramiyoti samatiṃsa pāramiyo, dānādīni cattāri saṅgahavatthūni, cattāri
adhiṭṭhānāni, attapariccāgo, nayanadhanarajjaputtadārapariccāgoti pañca mahāpariccāgā,
pubbayogo pubbacariyā dhammakkhānaṃ lokatthacariyā ñātatthacariyā buddhatthacariyāti
evamādayo saṅkhepato vā puññasambhārañāṇasambhārā buddhakaradhammā, te
mahābhinīhārato paṭṭhāya kappānaṃ satasahassādhikāni cattāri asaṅkhyeyyāni yathā
hānabhāgiyā saṅkilesabhāgiyā ṭhitibhāgiyā vā na honti, atha kho uttaruttari-
visesabhāgiyāva 1- honti, evaṃ sakkaccaṃ nirantaraṃ anavasesato bhatā sambhatā
assa atthīti bhatavāti bhagavā niruttinayena takārassa gakāraṃ katvā. Atha vā
bhagavāti teyeva yathāvutte buddhakaradhamme vuttanayena bhari sambhari paripūresīti
attho. Evampi bhatavāti bhagavā.
              Yasmā sambodhiyā 1- sabbe   dānapāramiādike
              sambhāre bhatavā nātho        tasmāpi bhagavā mato.
      Kathaṃ bhāge vanīti bhagavā? ye te catuvīsatikoṭisatasahassasaṅkhā devasikaṃ
Vaḷañjanakasamāpattibhāgā, te anavasesato lokahitatthaṃ attano diṭṭhadhammasukha-
vihāratthañca niccakappaṃ vani bhaji sevi bahulamakāsīti bhāge vanīti bhagavā. Atha
vā abhiññeyyesu dhammesu kusalādīsu khandhādīsu ca ye te pariññeyyādivasena
saṅkhepato vā catubbidhā abhisamayabhāgā, vitthārato pana "cakkhu pariññeyyaṃ
@Footnote: 1 ka. sammāsambodhiyā
.pe. Jarāmaraṇaṃ pariññeyyan"tiādinā 1- anekabhedā 2- pariññeyyabhāgā,
"cakkhussa samudayo pahātabbo .pe. Jarāmaraṇassa samudayo pahātabbo"tiādinā
pahātabbabhāgā, "cakkhussa nirodho sacchikātabbo .pe. Jarāmaraṇassa
nirodho sacchikātabbo"tiādinā sacchikātabbabhāgā, "cakkhunirodhagāminī paṭipadā
bhāvetabbā .pe. Cattāro satipaṭṭhānā bhāvetabbā"tiādinā ca anekabhedā
bhāvetabbabhāgā ca dhammā, te sabbe vani bhaji yathārahaṃ gocarabhāvanāsevanānaṃ
vasena sevi. Evampi bhāge vanīti bhagavā. Atha vā ye ime sīlādayo
dhammakkhandhā sāvakehi sādhāraṇā guṇakoṭṭhāsā guṇabhāgā, kinti nu kho te
veneyyasantānesu patiṭṭhapeyyunti mahākaruṇāya vani abhipatthayi. Sā cassa
abhipatthanā yathādhippetaphalāvahā ahosi. Evampi bhāge vanīti bhagavā.
              Yasmā ñeyyasamāpatti-   guṇabhāge tathāgato
              bhaji patthayi sattānaṃ      hitāya bhagavā tato.
       Kathaṃ bhage vanīti bhagavā? samāsato tāva katapuññehi payogasampannehi
Yathāvibhavaṃ bhajīyantīti bhagā, lokiyalokuttarā sampattiyo. Tattha lokiye tāva
tathāgato sambodhito pubbe bodhisattabhūto paramukkaṃsagate vani bhaji sevi, yattha
patiṭṭhāya niravasesato buddhakaradhamme samannānento 3- buddhadhamme paripācesi.
Buddhabhūto pana te niravajjasukhūpasaṃhite anaññasādhāraṇe lokuttarepi vani bhaji
sevi. Vitthārato pana padesarajjaissariyacakkavattisampattidevarajjasampattiādi-
vasena jhānavimokkhasamādhisamāpattiñāṇadassanamaggabhāvanāphalasacchikiriyādiuttari-
manussadhammavasena ca anekavihite anaññasādhāraṇe bhage vani bhaji sevi. Evaṃ bhage
vanīti bhagavā.
@Footnote: 1 khu.paṭi. 31/21/2        2 cha.Ma. aneke    3 Ma. samānento
              Yā tā sampattiyo loke    yā ca lokuttarā puthū
              sabbā tā bhaji sambuddho     tasmāpi bhagavā mato.
        Kathaṃ bhattavāti bhagavā? bhattā daḷhabhattikā assa bahū atthīti bhagavā.
Tathāgato hi mahākaruṇāsabbaññutaññāṇādiaparimitanirupamappabhāvaguṇavisesasamaṅgibhāvato
sabbasattuttamo, sabbānatthaparihārapubbaṅgamāya niravasesahitasukhavidhānatapparāya
niratisayāya payogasampattiyā sadevamanussāya pajāya accantūpakāritāya
dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhādianaññasādhāraṇaguṇavisesa-
paṭimaṇḍitarūpakāyatāya yathābhuccaguṇādhigatena "itipi so bhagavā"tiādinayappavattena
lokattayabyāpinā suvipulena suvisuddhena ca thutighosena samannāgatattā
ukkaṃsapāramippattāsu appicchatāsantuṭṭhitādīsu suppatiṭṭhitabhāvato
dasabalacatuvesārajjādiniratisayaguṇavisesasamaṅgibhāvato ca rūpappamāṇo rūpappasanno
ghosappamāṇo ghosappasanno lūkhappamāṇo lūkhappasanno dhammappamāṇo dhammappasannoti
evaṃ catuppamāṇike lokasannivāse sabbathāpi pasādāvahabhāvena samantapāsādikattā
aparimāṇānaṃ sattānaṃ sadevamanussānaṃ ādarabahumānagāravāyatanatāya
paramapemasambhattiṭṭhānaṃ. Ye tassa ovāde patiṭṭhitā aveccappasādena
samannāgatā honti, kenaci asaṃhāriyā tesaṃ sambhatti samaṇena vā
brāhmaṇena vā devena vā mārena vā brahmunā vā. Tathā hi te attano
jīvitapariccāgepi tattha pasādaṃ na pariccajanti tassa vā āṇaṃ daḷhabhattibhāvato.
Tenevāha:-
                "yo ve kataññū katavedi dhīro
                 kalyāṇamitto daḷhabhatti ca hotī"ti. 1-
@Footnote: 1 khu.jā. 27/2466/541 (syā)
           "seyyathāpi bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati,
        evameva kho bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ, taṃ
        mama sāvakā jīvitahetupi nātikkamantī"ti 1-  ca.
Evaṃ bhattavāti bhagavā niruttinayena ekassa takārassa lopaṃ katvā itarassa
gakāraṃ katvā.
           Guṇātisayayuttassa        yasmā lokahitesino
           sambhattā bahavo satthu    bhagavā tena vuccatīti.
      Kathaṃ bhage vamīti bhagavā? yasmā tathāgato bodhisattabhūtopi purimāsu
Jātīsu pāramiyo pūrento bhagasaṅkhātaṃ siriṃ issariyaṃ yasaṃ ca vami uggiri
kheḷapiṇḍaṃ viya anapekkho chaḍḍayi. Tathā hissa somanassakumārakāle
hatthipālakumārakāle ayogharapaṇḍitakāle mūgapakkhapaṇḍitakāle cūḷasutasomakāleti
evamādīsu nekkhammapāramipūraṇavasena devarajjasadisāya rajjasiriyā pariccattattabhāvānaṃ
parimāṇaṃ natthi. Carimattabhāvepi hatthagataṃ cakkavattisiriṃ devalokādhipaccasadisaṃ
catuddīpissariyaṃ cakkavattisampattisannissayaṃ sattaratanasamujjalaṃ yasañca tiṇāyapi
amaññamāno nirapekkho pahāya abhinikkhamitvā sammāsambodhiṃ abhisambuddho.
Tasmā ime siriādike bhage vamīti bhagavā. Atha vā bhāni nāma nakkhattāni,
tehi samaṃ gacchanti pavattantīti bhagā, sineruyugandharauttarakuruhimavantādibhājanaloka-
visesasannissayā sobhā kappaṭṭhitiyabhāvato, 2- tepi bhagavā vami
taṃnivāsisattāvāsasamatikkamanato tappaṭibaddhacchandarāgappahānena pajahīti. Evampi
bhage vamīti bhagavā.
           Cakkavattisiriṃ yasmā      yasaṃ issariyaṃ sukhaṃ
           pahāsi lokacittañca      sugato bhagavā tato.
@Footnote: 1 vi.cūḷa. 7/385/208. aṅ.aṭṭhaka. 23/109/203-4, khu.u. 25/45/168
@2 Sī. kappaṭṭhiyabhāvato, Ma. kappaṭṭhāyibhāvato
      Kathaṃ bhāge vamīti bhagavā? bhāge nāma koṭṭhāsā, te khandhāyatanadhātādivasena
tatthāpi rūpavedanādivasena atītādivasena ca anekavidhā. Te ca bhagavā
sabbaṃ papañcaṃ sabbaṃ yogaṃ sabbaṃ ganthaṃ sabbaṃ saṃyojanaṃ samucchinditvā amatadhātuṃ
samadhigacchanto vami uggiri anapekkho chaḍḍayi, na paccāgami. Tathā hesa
sabbatthakameva paṭhaviṃ āpaṃ tejaṃ vāyaṃ, cakkhuṃ sotaṃ ghānaṃ jivhaṃ kāyaṃ manaṃ, rūpe
sadde gandhe rase phoṭṭhabbe dhamme, cakkhuviññāṇaṃ .pe. Manoviññāṇaṃ.
Cakkhusamphassaṃ .pe. Manosamphassaṃ. Cakkhusamphassajaṃ vedanaṃ .pe. Manosamphassajaṃ
vedanaṃ. Cakkhusamphassajaṃ saññaṃ .pe. Manosamphassajaṃ saññaṃ. Cakkhusamphassajaṃ
cetanaṃ .pe. Manosamphassajaṃ cetanaṃ. Rūpataṇhaṃ .pe. Dhammataṇhaṃ. Rūpavitakkaṃ
.pe. Dhammavitakkaṃ. Rūpavicāraṃ .pe. Dhammavicārantiādinā anupadadhammavibhāgavasenapi
sabbeva dhammakoṭṭhāse anavasesato vami uggiri anapekkhapariccāgena
chaḍḍayi. Vuttañhetaṃ:-
              "yantaṃ ānanda cattaṃ vantaṃ muttaṃ pahīnaṃ paṭinissaṭṭhaṃ, taṃ
     tathāgato puna paccāgamissatīti netaṃ ṭhānaṃ vijjatī"ti. 1-
Evampi bhāge vamīti bhagavā. Atha vā bhāge vamīti sabbepi kusalākusale
sāvajjānavajje hīnappaṇīte kaṇhasukkasappaṭibhāge dhamme ariyamaggañāṇamukhena
vami uggiri anapekkho pariccaji pajahi, paresañca tathattāya dhammaṃ desesi.
Vuttampi cetaṃ:-
              "dhammāpi vo bhikkhave pahātabbā pageva adhammā, 2- kullūpamaṃ
     vo bhikkhave dhammaṃ desessāmi nittharaṇatthāya no gahaṇatthāyā"tiādi. 3-
Evampi bhāge vamīti bhagavā.
           Khandhāyatanadhātādi-         dhammabhedā mahesinā
           kaṇhasukkā 4- yato vantā   tatopi bhagavā mato.
@Footnote: 1 dī.mahā. 10/183/106              2 Ma.mū. 12/240/203/203
@3 Ma.mū. 12/240/202                4 Sī. kaṇhā sukkā
Tena vuttaṃ:-
           "bhāgavā bhatavā bhāge      bhage ca vani bhattavā
            bhage vami tathā bhāge      vamīti bhagavā jino"ti.
Tena bhagavatā. Arahatāti kilesehi ārakattā, anavasesānaṃ vā kilesārīnaṃ
hatattā, saṃsāracakkassa vā arānaṃ hatattā, paccayādīnaṃ arahattā, pāpakaraṇe
rahābhāvāti imehi kāraṇehi arahatā. Ayamettha saṅkhepo, vitthāro pana
visuddhimagge vuttanayena veditabbo.
     Ettha ca bhagavatāti imināssa bhāgyavantatādīpanena kappānaṃ anekesu
asaṅkhyeyyesu upacitapuññasambhārabhāvato satapuññalakkhaṇadharassa
dvattiṃsamahāpurisalakkhaṇaasītianubyañjanabyāmappabhāketumālādipaṭimaṇḍitā
anaññasādhāraṇā rūpakāyasampatti dīpitā hoti. Arahatāti imināssa
anavasesakilesappahānadīpanena āsavakkhayapadaṭṭhānasabbaññutaññāṇādhigamaparidīpanato
dasabalacatuvesārajjachaasādhāraṇañāṇaaṭṭhārasāveṇikabuddhadhammādiacinteyyā-
parimeyyadhammakāyasampatti dīpitā hoti. Tadubhayenapi lokiyasarikkhakānaṃ 1-
bahumatabhāvo, gahaṭṭhapabbajitehi abhigamanīyatā, 2- tathā abhigatānañca tesaṃ
kāyikacetasikadukkhāpanayane paṭibalabhāvo, āmisadānadhammadānehi upakāritā,
lokiyalokuttarehi guṇehi saṃyojanasamatthatā ca pakāsitā hoti.
     Tathā bhagavatāti iminā caraṇadhammesu muddhabhūtadibbavihārādivihāravisesa-
samāyogaparidīpanena caraṇasampadā dīpitā hoti. Arahatāti iminā sabbavijjāsu
sikhāppattaāsavakkhayañāṇādhigamaparidīpanena vijjāsampadā dīpitā hoti. Purimena
vā antarānikaniyyānikadhammānaṃ aviparītavibhattabhāvadīpanena pacchimavesārajjadvayasamāyogo,
@Footnote: 1 Sī. lokiyaparikkhakānaṃ                 2 Sī. abhigamanīyattā
Pacchimena savāsananiravasesakilesappahānadīpanena purimavesārajjadvayasamāyogo
vibhāvito hoti.
     Tathā purimena tathāgatassa paṭiññāsaccavacīsaccañāṇasaccaparidīpanena
kāmaguṇalokiyādhipaccayasalābhasakkārādipariccāgaparidīpanena anavasesakilesābhisaṅkhāra-
pariccāgaparidīpanena ca saccādhiṭṭhānacāgādhiṭṭhānapāripūri pakāsitā hoti, dutiyena
sabbasaṅkhārūpasamasamādhigamaparidīpanena sammāsambodhiparidīpanena ca upasamādhiṭṭhāna-
paññādhiṭṭhānapāripūri pakāsitā hoti. Tathā hi bhagavato bodhisattabhūtassa
lokuttaraguṇe katābhinīhārassa mahākaruṇāyogena yathāpaṭiññaṃ sabbapāramitānuṭṭhānena
saccādhiṭṭhānaṃ, pāramitāpaṭipakkhapariccāgena cāgādhiṭṭhānaṃ, pāramitāguṇehi
cittavūpasamena upasamādhiṭṭhānaṃ, pāramitāhi eva parahitūpāyakosallato paññādhiṭṭhānaṃ
pāripūrigataṃ.
     Tathā yācakajanaṃ avisaṃvādetvā dassāmīti paṭijānanena paṭiññaṃ avisaṃvādetvā
dānena ca saccādhiṭṭhānaṃ, deyyadhammapariccāgato 1- cāgādhiṭṭhānaṃ,
deyyapaṭiggāhakadānadeyyaparikkhayesu lobhadosamohabhayavūpasamena upasamādhiṭṭhānaṃ, yathārahaṃ
yathākālaṃ yathāvidhi ca dānena paññuttaratāya ca paññādhiṭṭhānaṃ pāripūrigataṃ. Iminā nayena
sesapāramīsupi caturādhiṭṭhānapāripūri veditabbā. Sabbā hi pāramiyo saccappabhāvitā
cāgābhibyañjitā upasamānubrūhitā paññāparisuddhāti evaṃ caturādhiṭṭhānasamudāgatassa
tathāgatassa saccādhiṭṭhānaṃ saccādhiṭṭhānasamudāgamena sīlavisuddhi, cāgādhiṭṭhāna-
samudāgamena ājīvavisuddhi, upasamādhiṭṭhānasamudāgamena cittavisuddhi, paññādhiṭṭhāna-
samudāgamena diṭṭhivisuddhi. Tathā saccādhiṭṭhānasamudāgamenassa saṃvāsena sīlaṃ
veditabbaṃ, cāgādhiṭṭhānasamudāgamena saṃvohārena soceyyaṃ veditabbaṃ
@Footnote: 1 Sī. deyyaphalaparicāgato, cha.Ma. deyyapariccāgato
Upasamādhiṭṭhānasamudāgamena āpadāsu thāmo veditabbo, paññādhiṭṭhānasamudāgamena
sākacchāya paññā veditabbā.
     Tathā saccādhiṭṭhānasamudāgamena aduṭṭho adhivāseti, cāgādhiṭṭhānasamudāgamena
aluddho paṭisevati, upasamādhiṭṭhānasamudāgamena abhīto parivajjeti,
paññādhiṭṭhānasamudāgamena amūḷho vinodeti. Tathā saccādhiṭṭhānasamudāgamena
cassa nekkhammasukhappatti, cāgādhiṭṭhānasamudāgamena pavivekasukhappatti, upasamādhiṭṭhāna-
samudāgamena upasamasukhappatti, paññādhiṭṭhānasamudāgamena sambodhisukhappatti
dīpitā hoti. Saccādhiṭṭhānasamudāgamena vā vivekajapītisukhappatti, cāgādhiṭṭhāna-
samudāgamena samādhijapītisukhappatti, upasamādhiṭṭhānasamudāgamena apītijakāyasukhappatti,
paññādhiṭṭhānasamudāgamena satipārisuddhijaupekkhāsukhappatti.  tathā saccādhiṭṭhāna-
samudāgamena parivārasampattilakkhaṇapaccayasukhasamāyogo paridīpito hoti avisaṃvādanato,
cāgādhiṭṭhānasamudāgamena santuṭṭhilakkhaṇasabhāvasukhasamāyogo  alobhabhāvato, 1-
upasamādhiṭṭhānasamudāgamena katapuññatālakkhaṇahetusukhasamāyogo kilesehi
anabhibhūtabhāvato, paññādhiṭṭhānasamudāgamena vimuttisampattilakkhaṇadukkhūpasamasukhasamāyogo
paridīpito hoti ñāṇasampattiyā nibbānādhigamanato.
     Tathā saccādhiṭṭhānasamudāgamena ariyassa sīlakkhandhassa anubodhappaṭivedhasiddhi,
cāgādhiṭṭhānasamudāgamena ariyassa samādhikkhandhassa, paññādhiṭṭhānasamudāgamena
ariyassa paññākkhandhassa, upasamādhiṭṭhānasamudāgamena ariyassa vimuttikkhandhassa
anubodhappaṭivedhasiddhi dīpitā hoti. Saccādhiṭṭhānaparipūraṇena tapasiddhi,
cāgādhiṭṭhānaparipūraṇena sabbanissaggasiddhi, upasamādhiṭṭhānaparipūraṇena
indriyasaṃvarasiddhi, paññādhiṭṭhānaparipūraṇena buddhisiddhi, tena ca nibbānasiddhi.
Tathā saccādhiṭṭhānaparipūraṇena catuariyasaccābhisamayappaṭilābho, cāgādhiṭṭhānaparipūraṇena
@Footnote: 1 Sī. alolabhāvato
Catuariyavaṃsappaṭilābho, upasamādhiṭṭhānaparipūraṇena  catuariyavihārappaṭilābho,
paññādhiṭṭhānaparipūraṇena catuariyavohārappaṭilābho dīpito hoti.
     Aparo nayo:- bhagavatāti etena sattānaṃ lokiyalokuttarasampatti-
abhikaṅkhādīpanena tathāgatassa mahākaruṇā pakāsitā hoti, arahatāti etena
pahānasampattidīpanena 1- pahānapaññā pakāsitā hoti. Tattha paññāyassa
dhammarajjapatti, karuṇāya dhammasaṃvibhāgo. Paññāya saṃsāradukkhanibbidā, karuṇāya
saṃsāradukkhasahanaṃ. 2- Paññāya parinibbānābhimukhabhāvo, karuṇāya tadadhigamo. Paññāya
sayaṃ taraṇaṃ, karuṇāya paresaṃ tāraṇaṃ. Paññāya buddhabhāvasiddhi, karuṇāya
buddhakiccasiddhi. Karuṇāya vā bodhisattabhūmiyaṃ saṃsārābhimukhabhāvo, paññāya tattha
anabhirati. Tathā karuṇāya paresaṃ avihiṃsanaṃ, paññāya sayaṃ parehi abhāyanaṃ. Karuṇāya
paraṃ rakkhanto attānaṃ rakkhati, paññāya attānaṃ rakkhanto paraṃ rakkhati. Tathā
karuṇāya aparantapo, paññāya anattantaPo. Tena attahitāya paṭipannādīsu
catutthapuggalabhāvo siddho hoti.
     Tathā karuṇāya lokanāthatā, paññāya attanāthatā. Karuṇāya cassa
ninnatābhāvo, paññāya unnatābhāvo. Tathā karuṇāya sabbasattesu janitānuggaho,
paññānugatattā na ca na sabbattha virattacitto. Paññāya sabbadhammesu
virattacitto, karuṇānugatattā na ca na sabbasattānuggahāya pavatto. Yathā hi
karuṇā tathāgatassa sinehasokavirahitā, evaṃ paññā ahaṃkāramamaṃkāravinimuttāti
aññamaññaṃ visodhitā 3- paramavisuddhāti daṭṭhabbā. Tattha paññākhettaṃ balāni,
karuṇākhettaṃ vesārajjāni.  tesu balasamāyogena  parehi na abhibhuyyati,
vesārajjasamāyogena pare abhibhavati. Balehi satthusampadāsiddhi, vesārajjehi
@Footnote: 1 Ma., i. pahābhāvanāsampattidīpanena
@2 Ma.,i. saṃsāradukkhappahānaṃ              3 Ma. viheṭhitā
Sāsanasampadāsiddhi. Tathā balehi buddharatanasiddhi, vesārajjehi dhammaratanasiddhīti
ayamettha "bhagavatā arahatā"ti padadvayassa atthayojanāya mukhamattadassanaṃ.
     Kasmā panettha "vuttaṃ hetaṃ bhagavatā"ti vatvā puna "vuttan"ti vuttaṃ?
Anussavapaṭikkhepena niyamadassanatthaṃ. Yathā hi kenaci parato sutvā vuttaṃ yadipi
ca tantena vuttaṃ, na teneva vuttaṃ parenapi vuttattā. Na ca tantena vuttameva,
apica kho sutampi, na evamidha. Bhagavatā hi parato asutvā sayambhuñāṇena
attanā adhigatameva vuttanti imassa visesadassanatthaṃ dvikkhattuṃ  "vuttan"ti
vuttaṃ. Idaṃ vuttaṃ hoti:- vuttaṃ hetaṃ bhagavatā, tañca kho bhagavatāva vuttaṃ,
na aññena, vuttameva ca, na sutanti. Adhikavacanaṃ hi aññamatthaṃ bodhetīti na
punaruttidoso. Esa nayo ito paresupi.
     Tathā pubbaracanābhāvadassanatthaṃ dvikkhattuṃ "vuttan"ti vuttaṃ. Bhagavā hi
sammāsambuddhatāya ṭhānuppattikappaṭibhānena sampattaparisāya ajjhāsayānurūpaṃ
dhammaṃ deseti, na tassa kāraṇā dānādīnaṃ viya pubbaracanākiccaṃ atthi. Tenetaṃ
dasseti "vuttaṃ hetaṃ bhagavatā, tañca kho na pubbaracanāvasena takkapariyāhataṃ
vīmaṃsānucaritaṃ. Apica kho veneyyajjhāsayānurūpaṃ ṭhānaso vuttamevā"ti.
     Appaṭivattiyavacanabhāvadassanatthaṃ vā dvikkhattuṃ "vuttan"ti vuttaṃ. Yaṃ hi
bhagavatā vuttaṃ, vuttameva taṃ, na kenaci paṭikkhipituṃ sakkā akkharasampattiyā
atthasampattiyā ca. Vuttañhetaṃ:-
           "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ
        dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena
        vā"tiādi. 1-
@Footnote: 1 vi.mahā. 4/17/15-6, saṃ.mahā. 19/1081/369
Aparampi vuttaṃ:-
           "idha bhikkhave āgaccheyya samaṇo vā brāhmaṇo vā
       `nayidaṃ dukkhaṃ ariyasaccaṃ, yaṃ samaṇena gotamena paññattaṃ, ahamidaṃ
        dukkhaṃ ariyasaccaṃ ṭhapetvā aññaṃ dukkhaṃ ariyasaccaṃ paññāpessāmī'ti,
        netaṃ ṭhānaṃ vijjatī"tiādi.
Tasmā appaṭivattiyavacanabhāvadassanatthampi dvikkhattuṃ "vuttan"ti vuttaṃ.
     Atha vā sotūnaṃ atthanipphādakabhāvadassanatthaṃ dvikkhattuṃ "vuttan"ti vuttaṃ.
Yaṃ hi paresaṃ āsayādiṃ ajānantena asabbaññunā adese akāle vā vuttaṃ,
taṃ saccampi samānaṃ sotūnaṃ atthanipphādane asamatthatāya avuttaṃ nāma siyā,
pageva asaccaṃ. Bhagavatā pana sammāsambuddhabhāvato sammadeva paresaṃ āsayādiṃ
desakālaṃ atthasiddhiñca jānantena vuttaṃ ekantena sotūnaṃ yathādhippetatthanipphādanato
vuttameva, natthi tassa avuttatā pariyāyo. Tasmā sotūnaṃ
atthanipphādakabhāvadassanatthampi dvikkhattuṃ "vuttan"ti vuttaṃ. Apica yathā na taṃ sutaṃ
nāma, yaṃ na viññātatthaṃ yaṃ ca na tathattāya paṭipannaṃ, evaṃ na taṃ vuttaṃ
nāma, yaṃ na sammā paṭiggahitaṃ. Bhagavato pana vacanaṃ catassopi parisā sammadeva
paṭiggahetvā tathattāya paṭipajjanti. Tasmā sammadeva paṭiggahitabhāvadassanatthampi
dvikkhattuṃ "vuttan"ti vuttaṃ.
     Atha vā ariyehi aviruddhavacanabhāvadassanatthaṃ dvikkhattuṃ "vuttan"ti vuttaṃ.
Yathā hi bhagavā kusalākusalasāvajjānavajjabhede dhamme pavattinivattiyo
sammutiparamatthe ca avisaṃvādento vadati, evaṃ dhammasenāpatippabhutayo ariyāpi bhagavati
dharamāne parinibbute ca tasseva desanaṃ anugantvā vadanti, na tattha
nānāvādakā. Tasmā vuttamarahatā tato parabhāge arahatā ariyasaṃghenāpīti evaṃ
ariyehi aviruddhavacanabhāvadassanatthampi evaṃ vuttaṃ.
     Atha vā purimehi sammāsambuddhehi vuttanayabhāvadassanatthaṃ dvikkhattuṃ
"vuttan"ti vuttaṃ. Satipi jātigottāyuppamāṇādivisese dasabalādiguṇehi viya
dhammadesanāya budadhānaṃ viseso natthi, aññamaññaṃ attanā ca te pubbenāparaṃ
aviruddhameva vadanti. Tasmā vuttaṃ hetaṃ, yathā buddhehi attanā ca pubbe,
idānipi amhākaṃ bhagavatā tatheva vuttaṃ arahatāti evaṃ purimabuddhehi attanā
ca suttantaresu vuttanayabhāvadassanatthampi dvikkhattuṃ "vuttan"ti vuttaṃ. Tena
buddhānaṃ desanāya sabbattha avirodho dīpito hoti.
     Atha vā "vuttan"ti yadetaṃ dutiyaṃ padaṃ taṃ arahantavuttabhāvavacanaṃ daṭṭhabbaṃ.
Idaṃ vuttaṃ hoti:- vuttaṃ hetaṃ bhagavatā arahatāpi vuttaṃ "ekadhammaṃ bhikkhave"tiādikaṃ
idāni vuccamānavacananti. Atha vā "vuttan"ti yadetaṃ dutiyaṃ padaṃ, taṃ na vacanatthaṃ,
atha kho vapanatthaṃ daṭṭhabbaṃ. Tenetaṃ dasseti "vuttaṃ hetaṃ bhagavatā, tañca kho
na vuttamattaṃ na kathitamattaṃ, atha kho veneyyānaṃ kusalamūlaṃ vapitan"ti attho.
Atha vā yadetaṃ vuttanti dutiyaṃ padaṃ, taṃ vattanatthaṃ. Ayaṃ hissa attho:- vuttaṃ
hetaṃ bhagavatā arahatā,  tañca kho na vuttamattaṃ, apica tadatthajātaṃ vuttaṃ caritanti.
Tena yathāvādī bhagavā, tathākārīti dasseti. Atha vā vuttaṃ bhagavatā vuttavacanaṃ
arahatā vuttaṃ yuttenāti attho.
     Atha vā "vuttan"ti saṅkhepakathāuddisanaṃ sandhāyāha, puna "vuttan"ti
vitthārakathānidassanaṃ. Bhagavā hi saṅkhepato vitthārato ca dhammaṃ deseti. Atha vā
bhagavato duruttavacanābhāvadassanatthaṃ "vuttaṃ hetaṃ bhagavatā"ti vatvā puna "vuttan"ti
vuttaṃ. Sabbadā ñāṇānugatavacīkammatāya hi bhagavato savāsanapahīnasabbadosassa
akkhalitabyappathassa kadācipi duruttaṃ nāma natthi. Yathā keci loke satisammosena
vā davā vā ravā vā kiñci vatvā atha paṭiladdhasaññā pubbe vuttaṃ avuttaṃ
Vā karonti paṭisaṅkharonti vā, na evaṃ bhagavā. Bhagavā pana niccakālaṃ samāhito
asammosadhammo asammohadhammo ca sabbaññutaññāṇasamupabyūḷhāya
paṭibhānapaṭisambhidāya upanītamatthaṃ aparimitakālaṃ sambhatapuññasambhārasamudāgatehi
anaññasādhāraṇehi visadavisuddhehi karaṇavisesehi sotāyatanarasāyatanabhūtaṃ suṇantānaṃ
amatavassaṃ vassanto viya sotabbasāraṃ savanānuttariyaṃ catusaccaṃ pakāsento
karavīkarutamañjunā sarena sabhāvaniruttiyā veneyyajjhāsayānurūpaṃ vacanaṃ vadati,
natthi tattha vālaggasattampi avakkhalitaṃ, kuto pana duruttāvakāso. Tasmā "yaṃ
bhagavatā vuttaṃ, taṃ vuttameva, na avuttaṃ duruttaṃ vā kadāci hotī"ti dassanatthaṃ
"vuttaṃ hetaṃ bhagavatā"ti vatvā puna "vuttamarahatā"ti vuttanti na ettha
punaruttadosoti evamettha punaruttasaddassa sātthakatā veditabbā.
     Iti me sutanti ettha itīti ayaṃ itisaddo hetuparisamāpanādi-
padatthavipariyāyapakāranidassanāvadhāraṇādianekatthappabhedo. Tathā hesa "ruppatīti kho
bhikkhave tasmā rūpanti vuccatī"tiādīsu 1- hetuatthe dissati. "tasmātiha me
bhikkhave dhammadāyādā bhavatha, mā āmisadāyādā. Atthi me tumhesu anukampā
kinti me sāvakā dhammadāyādā bhaveyyuṃ, no āmisadāyādā"tiādīsu 2-
parisamāpane. "iti vā iti evarūpā visūkadassanā 3- paṭivirato"tiādīsu 4-
ādiatthe. "māgandiyoti vā tassa brāhmaṇassa saṅkhā samaññā paññatti
vohāro nāmaṃ nāmakammaṃ nāmadheyyaṃ nirutti byañjanamabhilāpo"tiādīsu 5-
padatthavipariyāye. "iti kho bhikkhave sappaṭibhayo bālo, appaṭibhayo paṇḍito.
Saupaddavo bālo, anupaddavo paṇḍito, saupasaggo bālo, anupasaggo
paṇḍito"tiādīsu 6- pakāre. "sabbamatthīti kho kaccāna ayameko anto, sabbaṃ
@Footnote: 1 saṃ.kha. 17/79/71   2 Ma.mū. 12/30/18   3 ka. naccagītavāditavisūkadassanā
@4 dī.Sī. 9/13/7     5 khu.mahā 29/331,341/225,231  6 aṅ.tika. 20/1/96
Natthīti kho kaccāna ayaṃ dutiyo anto"tiādīsu 1- nidassane. "atthi
idappaccayā jarāmaraṇanti iti puṭṭhena satā ānanda atthītissa vacanīyaṃ. Kiṃ
paccayā jarāmaraṇanti iti ce vadeyya, jātipaccayā jarāmaraṇanti iccassa
vacanīyan"tiādīsu 2- avadhāraṇe, sanniṭṭhāneti attho. Svāyamidha
pakāranidassanāvadhāraṇesu daṭṭhabbo.
     Tattha pakāratthena itisaddena etamatthaṃ dīpeti:-
nānānayanipuṇamanekajjhāsayasamuṭṭhānaṃ atthabyañjanasampannaṃ vividhapāṭihāriyaṃ
dhammatthadesanāpaṭivedhagambhīraṃ sabbasattānaṃ sakasakabhāsānurūpato sotapathamāgacchantaṃ
tassa bhagavato vacanaṃ sabbappakārena ko samattho viññātuṃ, sabbathāmena pana sotukamyataṃ
janetvāpi iti me sutaṃ, mayāpi ekena pakārena sutanti.
     Ettha ekattanānattaabyāpāraevaṃdhammatāsaṅkhātā nandiyāvatta-
tipukkhalasīhavikkīḷitadisālocanaaṅkusasaṅkhātā ca visayādibhedena nānāvidhā nayā nānānayā.
Nayā vā pāḷigatiyo, tā ca paññattianupaññattiādivasena saṅkilesabhāgiyādi-
lokiyāditadubhayavomissatādivasena kusalādivasena khandhādivasena saṅgahādivasena
samayavimuttādivasena ṭhapanādivasena kusalamūlādivasena tikapaṭṭhānādivasena ca
nānappakārāti nānānayā. Tehi nipuṇaṃ saṇhaṃ sukhumanti nānānayanipuṇaṃ.
     Āsayova ajjhāsayo, so ca sassatādibhedena apparajakkhatādibhedena ca
anekavidho. Attajjhāsayādiko eva vā aneko ajjhāsayo anekajjhāsayo, so
samuṭṭhānaṃ uppattihetu etassāti anekajjhāsayasamuṭṭhānaṃ.
     Kusalādiatthasampattiyā tabbibhāvanabyañjanasampattiyā saṅkāsanapakāsana-
vivaraṇavibhajanauttānīkaraṇapaññattivasena chahi atthapadehi akkharapadabyañjanā-
kāraniruttiniddesavasena chahi byañjanapadehi ca samannāgatattā atthabyañjanasampannaṃ
@Footnote: 1 saṃ.ni. 16/15/18    2 dī.mahā. 10/96/49
     Iddhiādesanānusāsanībhedena tesu ca ekekassa visayādibhedena vividhaṃ
bahuvidhaṃ vā pāṭihāriyaṃ etassāti vividhapāṭihāriyaṃ. Tattha paṭipakkhaharaṇato
rāgādikilesāpanayanato pāṭihāriyanti atthe sati bhagavato paṭipakkhā rāgādayo
na santi ye haritabbā, puthujjanānampi vigatūpakkilese aṭṭhaguṇasamannāgate
citte hatapaṭipakkhe iddhividhaṃ pavattati. Tasmā tattha pavattavohārena ca na
sakkā idha pāṭihāriyanti vattuṃ. Yasmā pana mahākāruṇikassa bhagavato veneyyagatā
ca kilesā paṭipakkhā, tasmā tesaṃ haraṇato pāṭihāriyaṃ. Atha vā bhagavato
sāsanassa ca paṭipakkhā titthiyā, tesaṃ haraṇato pāṭihāriyaṃ. Te hi diṭṭhiharaṇavasena
diṭṭhippakāsane asamatthabhāvena ca iddhiādesanānusāsanīhi haritā apanītā
honti. Paṭīti vā pacchāti attho, tasmā samāhite citte vigatūpakkilese
katakiccena pacchā haritabbaṃ pavattetabbanti paṭihāriyaṃ. Attano vā upakkilesesu
catutthajjhānamaggehi haritesu pacchā haraṇaṃ paṭihārayaṃ. Iddhiādesanānusāsaniyo
ca vigatūpakkilesena katakiccena ca sattahitatthaṃ puna pavattetabbā, haritesu ca
attano upakkilesesu parasantāne upakkilesaharaṇāni hontīti paṭihāriyāni
bhavanti. Paṭihāriyameva pāṭihāriyaṃ, paṭihāriye vā iddhiādesanānusāsanasamudāye
bhavaṃ ekekaṃ pāṭihāriyanti vuccati. Paṭihāriyaṃ vā catutthajjhānaṃ maggo ca
paṭipakkhaharaṇato, tattha jātaṃ, tasmiṃ vā nimittabhūte 1- tato vā āgatanti
pāṭihāriyaṃ.
     Yasmā pana tantiatthadesanātabbohārābhidabhisamayasaṅkhātā 2-
hetuhetuphalatadubhayapaññattipaṭivedhasaṅkhātā vā dhammatthadesanāpaṭivedhā gambhīrā,
anupacitasambhārehi sasādīhi viya mahāsamuddo dukkhogāḷhā alabbhaneyyappatiṭṭhā ca,
tasmā tehi catūhi gambhīrabhāvehi yuttanti dhammatthadesanāpaṭivedhagambhīraṃ.
@Footnote: 1 Sī. nimittabhūtato    2 Ma.,ka. tantitantiatthatantidesanātadabhisamayasaṅkhātā
     Eko eva bhagavato dhammadesanāghoso ekasmiṃ khaṇe pavattamāno
nānābhāsanaṃ sattānaṃ attano attano bhāsāvasena apubbaṃ acarimaṃ gahaṇūpago
hutvā atthādhigamāya hoti. Acinteyyo hi buddhānaṃ buddhānubhāvoti sabbasattānaṃ
sakasakabhāsānurūpato sotapathamāgacchatīti veditabbaṃ.
     Nidassanatthena "nāhaṃ sayambhū, na mayā idaṃ sacchikatan"ti attānaṃ
parimocento "iti me sutaṃ, mayāpi evaṃ sutan"ti idāni vattabbaṃ sakalasuttaṃ
nidasseti.
     Avadhāraṇatthena "etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ bahussutānaṃ
yadidaṃ ānando, gatimantānaṃ, satimantānaṃ, dhitimantānaṃ upaṭṭhākānaṃ, yadidaṃ
ānando"ti 1- evaṃ bhagavatā, "āyasmā ānando atthakusalo dhammakusalo
byañjanakusalo niruttikusalo pubbāparakusalo"ti 2- evaṃ dhammasenāpatinā ca
pasatthabhāvānurūpaṃ attano dhāraṇabalaṃ dassento sattānaṃ sotukamyataṃ janeti
"iti me sutaṃ, tañca kho atthato vā byañjanato vā anūnamanadhikaṃ, evameva,
na aññathā daṭṭhabban"ti. Aññathāti bhagavato sammukhā sutākārato aññathā,
na pana bhagavatā desitākārato. Acinteyyānubhāvā hi bhagavato desanā, sā
na sabbākārena sakkā viññātunti vutto vāyamattho, sutākārāvirujjhanameva
hi dhāraṇabalaṃ. Na hettha atthantaratāparihāro dvinnampi atthānaṃ ekavisayattā.
Itarathā hi thero bhagavato desanāya sabbathā paṭiggahaṇe samattho asamatthoti
vā 3- āpajjeyyāti.
     Mesaddo tīsu atthesu dissati. Tathā hissa "gāthābhigītaṃ me abhojaneyyan"ti-
ādīsu 4- mayāti attho. "sādhu me bhante bhagavā saṅkhittena dhammaṃ desetū"tiādīsu 1-
@Footnote: 1 aṅ.ekaka. 20/219-23/25    2 aṅ.pañcaka. 22/169/25
@3 ka. asamattho cāti            4 saṃ.sa. 15/194/200, khu su. 25/81/351
Mayhanti attho. "dhammadāyādā me bhikkhave bhavathā"tiādīsu 2- mamāti
attho. Idha pana "mayā sutan"ti ca "mama sutan"ti ca atthadvaye yujjati.
     Ettha ca yo paro na hoti, so attāti evaṃ vattabbe
niyakajjhattasaṅkhāte sakasantāne vattanato  tividhopi mesaddo yadipi ekasmiṃyeva
atthe dissati, karaṇasampadānādivisesasaṅkhāto panassa vijjatevāyaṃ atthabhedoti
āha "mesaddo tīsu atthesu dissatī"ti.
     Sutanti ayaṃ sutasaddo saupasaggo anupasaggo ca gamanavissutakilinnūpacitānu-
yogasotaviññeyyasotadvārānusāraviññātādianekatthappabhedo. Kiñcāpi hi
kiriyāvisesako upasaggo, jotakabhāvato pana satipi tasmiṃ sutasaddo eva taṃ taṃ atthaṃ
vadatīti anupasaggassa sutasaddassa atthuddhāre saupasaggopi udāharīyati.
     Tattha "senāya pasuto"tiādīsu gacchantoti attho. "sutadhammassa
passato"tiādīsu 3- vissutadhammassāti attho. "avassutā avassutassā"tiādīsu 4-
kilinnā kilinnassāti attho. "tumhehi puññaṃ pasutaṃ anappakan"tiādīsu 5-
upacitanti attho. "ye jhānappasutā dhīrā"tiādīsu 6- jhānānuyuttāti attho.
"diṭṭhaṃ sutaṃ mutan"tiādīsu 7- sotaviññeyyanti attho. "sutadharo sutasannicayo"ti-
ādīsu 8- sotadvārānusāraviññātadharoti attho. Idha panassa "sotadvārānusārena
upadhāritan"ti vā "upadhāraṇan"ti vā attho. Mesaddassa hi mayāti atthe
sati "iti me sutaṃ, mayā sotadvārānusārena upadhāritan"ti attho. Mamāti
      atthe sati "iti mama sutaṃ sotadvārānusārena upadhāraṇan"ti attho.
@Footnote: 1 Ma.mū. 12/29/17, saṃ. saḷā. 18/112/75, saṃ.mahā. 19/382/144,
@aṅ.catukka. 21/257/276   2 Ma.mū. 12/29/17   3 khu.u. 25/11/105
@4 vi.bhikkhunī. 3/657/4     5 khu.khu. 25/12/11   6 khu.dha. 25/118/49
@7 Ma.mū. 12/251/203  8 Ma.mū. 12/339/301
       Evametesu tīsu padesu yasmā sutasaddasannidhāne payuttena itisaddena
savanakiriyājotakena bhavitabbaṃ. Tasmā itīti sotaviññāṇādiviññāṇakiccanidassanaṃ.
Meti vuttaviññāṇasamaṅgipuggalanidassanaṃ. Sabbānanipi vākyāni evakāratthasahitāniyeva
avadhāraṇaphalattā. Tena sutanti assavanabhāvappaṭikkhepato anūnāviparītaggahaṇanidassanaṃ.
Yathā hi sutaṃ sutamevāti vattabbataṃ arahati, taṃ sammā sutaṃ
anūnaggahaṇaṃ aviparītaggahaṇañca hotīti. Atha vā saddantaratthāpohanavasena
saddo atthaṃ vadatīti yasmā sutanti etassa asutaṃ na hotīti ayamattho, tasmā
sutanti assavanabhāvappaṭikkhepato anūnāviparītaggahaṇanidassanaṃ. Idaṃ vuttaṃ hoti:-
iti me sutaṃ, na diṭṭhaṃ, na sayambhuñāṇena sacchikataṃ, na aññathā vā
upaladdhaṃ, apica sutaṃva, tañca kho sammadevāti. Avadhāraṇatthe vā itisadde
ayamatthaynoāti tadapekkhassa sutasaddassa niyamattho sambhavatīti
assavanabhāvappaṭikkhepo anūnāviparītaggahaṇanidassanatā ca veditabbā. Evaṃ
savanahetusavanavisesavasena padattayassa atthayojanā katāti daṭṭhabbaṃ.
     Tathā itīti sotadvārānusārena pavattāya viññāṇavīthiyā
nānatthabyañjanaggahaṇato nānappakārena ārammaṇe pavattibhāvappakāsanaṃ ākārattho
itisaddoti katvā. Meti attappakāsanaṃ. Sutanti  dhammappakāsanaṃ yathāvuttāya
viññāṇavīthiyā pariyattidhammārammaṇattā. Ayaṃ hettha saṅkhepo:- nānappakārena
ārammaṇe pavattāya viññāṇavīthiyā kāraṇabhūtāya mayā na aññaṃ kataṃ, idaṃ
pana kataṃ, ayaṃ dhammo sutoti.
     Tathā itīti nidassitabbappakāsanaṃ nidassanattho itisaddoti katvā
nidassetabbassa nidassitabbabhāvābhāvato. 1- Tasmā itisaddena sakalampi
@Footnote: 1 ka. nidassitabbabhāvābhāvato
Suttaṃ paccāmaṭṭhanti veditabbaṃ. Meti puggalappakāsanaṃ. Sutanti
puggalakiccappakāsanaṃ. Sutasaddena hi labbhamānā savanakiriyā
savanaviññāṇappabandhappaṭibaddhā, tattha ca puggalavohāro. Na
hi puggalavohārarahite dhammappabandhe savanakiriyā labbhati.
Tassāyaṃ saṅkhepattho:- yaṃ suttaṃ niddisissāmi, taṃ mayā iti sutanti.
     Tathā itīti yassa cittasantānassa nānārammaṇassa pavattiyā
nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso ākārattho itisaddoti
katvā. Itīti hi ayaṃ ākārapaññatti dhammānaṃ taṃ taṃ pavattiākāraṃ upādāya
paññāpetabbasabhāvattā. Meti kattuniddeso. 1- Sutanti visayaniddeso. Sotabbo
hi dhammo savanakiriyā 2- kattupuggalassa savanakiriyāvasena pavattiṭṭhānaṃ hoti.
Ettāvatā nānappakārappavattena cittasantānena taṃsamaṅgino kattu visaye
gahaṇasanniṭṭhānaṃ dassitaṃ hoti.
     Atha vā itīti puggalakiccaniddeso. Sutānaṃ hi dhammānaṃ gahitākārassa
nidassanassa avadhāraṇassa vā pakāsanabhāvena itisaddena tadākārādidhāraṇassa
puggalavohārūpādānadhammabyāpārabhāvato puggalakiccaṃ nāma niddiṭṭhaṃ hotīti.
Sutanti viññāṇakiccaniddeso. Puggalavādinopi hi savanakiriyā viññāṇanirapekkhā
na hotīti. Meti ubhayakiccayuttapuggalaniddeso. Meti hi saddappavatti ekanteneva
sattavisesavisayā, viññāṇakiccañca tattheva samodahitabbanti. Ayaṃ panettha
saṅkhepo:- mayā savanakiccaviññāṇasamaṅginā puggalena viññāṇavasena
laddhassavanakiccavohārena sutanti.
    Tathā itīti ca meti ca saccikaṭṭhaparamatthavasena avijjamānapaññatti.
Sabbassa hi saddādhigamanīyassa atthassa paññattimukheneva paṭipajjitabbattā
@Footnote: 1 Ma. attaniddeso   2 Ma. savanakariyānaṃ
Sabbapaññattīnañca vijjamānādīsu chasveva paññattīsu avarodho, tasmā yo
māyāmarīciādayo viya abhūtattho, anussavādīhi gahetabbo viya anuttamattho ca 1- na
hoti, so rūpasaddādiko ruppanānubhavanādiko ca paramatthasabhāvo saccikaṭṭhaparamatthavasena
vijjati. Yo pana itīti ca meti ca vuccamāno ākārādiaparamatthasabhāvo
saccikaṭṭhaparamatthavasena anupalabbhamāno avijjamānapaññatti nāma, kimettha taṃ
paramatthato atthi, yaṃ itīti vā meti vā niddesaṃ labhetha. Sutanti vijjamānapaññatti.
Yaṃ hi taṃ sotena upaladdhaṃ, taṃ paramatthato vijjamānanti.
      Tathā itīti sotapathamāgate dhamme upādāya tesaṃ upadhāritākārādīnaṃ
paccāmasanavasena. Meti sasantatipariyāpanne khandhe karaṇādivisesavisiṭṭhe
upādāya vattabbato upādāpaññatti. Sutanti diṭṭhādīni upanidhāya vattabbato
upanidhāpaññatti. Diṭṭhādisabhāvarahite saddāyatane pavattamānopi sutavohāro
dutiyaṃ tatiyantiādiko viya paṭhamādiṃ nissāya "yaṃ na diṭṭhamutaviññātanirapekkhaṃ, taṃ
sutan"ti viññeyyattā diṭṭhādīni upanidhāya vattabbo hoti. Asutaṃ na hotīti
hi sutanti pakāsitoyamatthoti.
     Ettha ca itīti vacanena asammohaṃ dīpeti. Paṭividdhā hi atthassa
pakāravisesā itīti idha āyasmatā ānandena paccāmaṭṭhā, tenassa asammoho
dīpito. Na hi sammūḷho nānappakārappaṭivedhasamattho hoti, lobhappahānādivasena
nānappakārā duppaṭividdhā ca suttatthā niddisīyanti. Sutanti vacanena asammosaṃ
dīpeti sutākārassa yāthāvato dassiyamānattā. Yassa hi sutaṃ sammūḷhaṃ hoti,
na so kālantare mayā sutanti paṭijānāti. Iccassa asammohena sammohābhāvena
paññāya eva vā savanakālasambhūtāya taduttarikālapaññāsiddhi, tathā asammosena
@Footnote: 1 Sī. anumānatthopi
Satisiddhi. Tattha paññāpubbaṅgamāya satiyā byañjanāvadhāraṇasamatthatā. Byañjanānaṃ
hi paṭivijjhitabbo ākāro nātigambhīro, yathāsutadhāraṇameva tattha karaṇīyanti
satiyā byāpāro adhiko, paññā tattha guṇībhūtā hoti paññāya pubbaṅgamāti
katvā. Satipubbaṅgamāya paññāya atthappaṭivedhasamatthatā. Atthassa hi paṭivijjhitabbo
ākāro gambhīroti paññāya byāpāro adhiko, sati tattha guṇībhūtā hoti satiyā
pubbaṅgamāti katvā. Tadubhayasamatthatāyogena atthabyañjanasampannassa dhammakosassa
anupālanasamatthatāya dhammabhaṇḍāgārikattasiddhi.
     Aparo nayo:- itīti vacanena yonisomanasikāraṃ dīpeti tena vuccamānānaṃ
ākāranidassanāvadhāraṇatthānaṃ upari vakkhamānānaṃ nānappakārappaṭivedhajotakānaṃ
aviparītasaddhammavisayattā. Na hi ayonisomanasikaroto nānappakārappaṭivedho
sambhavati. Sutanti vacanena avikkhepaṃ dīpeti, nidānapucchāvasena pakaraṇappattassa
vakkhamānassa suttassa savanaṃ na samādhānamantarena sambhavati vikkhittacittassa
savanābhāvato. Tathā hi vikkhittacitto puggalo sabbasampattiyā vuccamānopi "na
mayā sutaṃ, puna bhaṇathā"ti vadati. Yonisomanasikārena cettha attasammāpaṇidhiṃ
pubbekatapuññatañca sādheti sammā appaṇihitattassa pubbe akatapuññassa vā
tadabhāvato. Avikkhepena saddhammassavanaṃ sappurisūpanissayañca sādheti assutavato
sappurisūpanissayarahitassa ca tadabhāvato. Na hi vikkhittacitto saddhammaṃ sotuṃ
sakkoti, na ca sappurise anupassayamānassa savanaṃ atthi.
     Aparo nayo:- "yassa cittasantānassa nānākārappavattiyā
nānatthabyañjanaggahaṇaṃ hoti, tassa nānākāraniddeso"ti vuttaṃ. Yasmā ca so
bhagavato vacanassa atthabyañjanappabhedaparicchedavasena sakalasāsanasampattiogāhanena
niravasesaparahitapāripūrikāraṇabhūto evaṃbhaddako ākāro na sammā appaṇihitattano
Pubbe akatapuññassa vā hoti, tasmā itīti iminā bhaddakena ākārena
pacchimacakkadvayasampattiṃ attano dīpeti. Sutanti savanayogena purimacakkadvayasampattiṃ.
Na hi appatirūpe dese vasato sappurisūpanissayarahitassa vā savanaṃ atthi. Iccassa
pacchimacakkadvayasiddhiyā āsayasuddhi siddhā hoti, sammāpaṇihitatto pubbe ca
katapuñño visuddhāsayo hoti tadavisuddhihetūnaṃ kilesānaṃ dūrībhāvato. Tathā hi
vuttaṃ "sammāpaṇihitaṃ cittaṃ, seyyaso naṃ tato kare"ti 1- "katapuññosi tvaṃ
ānanda, padhānamanuyuñja, khippaṃ hohisi anāsavo"ti 2- ca. Purimacakkadvayasiddhiyā
payogasuddhi. Patirūpadesavāsena hi sappurisūpanissayena ca sādhūnaṃ diṭṭhānugati-
āpajjanenapi visuddhappayogo hoti. Tāya ca āsayasuddhiyā adhigamabyattisiddhi,
pubbe eva taṇhādiṭṭhisaṅkilesānaṃ visodhitattā payogasuddhiyā āgamabyattisiddhi.
Suparisuddhakāyavacīpayogo hi vippaṭisārābhāvato avikkhittacitto pariyattiyaṃ visārado
hoti. Iti payogāsayasuddhassa āgamādhigamasampannassa vacanaṃ aruṇuggamanaṃ viya
sūriyassa udayato, yonisomanasikāro viya ca kusaladhammassa, arahati bhagavato
vacanassa pubbaṅgamaṃ bhavitunti ṭhāne nidānaṃ ṭhapento iti me sutantiādimāha.
     Aparo nayo:- itīti iminā pubbe vuttanayena nānappakārappaṭivedhadīpakena
attano atthapaṭibhānapaṭisambhidāsampattisabbhāvaṃ dīpeti. Sutanti iminā
itisaddasannidhānato vakkhamānāpekkhāya vā sotabbabhedappaṭivedhadīpakena
dhammaniruttipaṭisambhidāsampattisabbhāvaṃ dīpeti. Itīti ca idaṃ vuttanayeneva
yonisomanasikāradīpakaṃ vacanaṃ bhāsamāno "ete mayā dhammā manasānupekkhitā
diṭṭhiyā suppaṭividdhā"ti dīpeti. Pariyattidhammā hi "idha sīlaṃ kathitaṃ, idha samādhi,
idha paññā, ettakā ettha anusandhiyo"tiādinā nayena manasā anupekkhitā
anussavākāraparivitakkasahitāya 3- dhammanijjhānakkhantibhūtāya ñātapariññāsaṅkhātāya
@Footnote: 1 khu.dha. 25/43/24    2 dī.mahā. 10/207/127  3 ka...parisambandhitāya
Vā diṭṭhiyā tattha tattha vuttarūpārūpadhamme "iti rūpaṃ ettakaṃ rūpan"tiādinā
nayena suṭṭhu vavatthapetvā paṭividdhā attano paresañca hitasukhāvahā hontīti.
Sutanti idaṃ savanayogaparidīpakaṃ vacanaṃ bhāsamāno "bahū mayā dhammā sutā dhātā 1-
vacasā paricitā"ti dīpeti sotāvadhānappaṭibaddhā hi pariyattidhammassa savanadhāraṇaparicayā.
Tadubhayenapi dhammassa svākkhātabhāvena atthabyañjanapāripūriṃ dīpento
savane ādaraṃ janeti. Atthabyañjanaparipuṇṇaṃ hi dhammaṃ ādarena assuṇanto
mahatā hitā 2- paribāhiro hotīti ādaraṃ janetvā sakkaccaṃ dhammo  sotabbo.
     Iti me sutanti iminā pana sakalena vacanena āyasmā ānando
tathāgatappaveditaṃ dhammavinayaṃ attano adahanto asappurisabhūmiṃ atikkamati, sāvakattaṃ
paṭijānanto sappurisabhūmiṃ okkamati. Tathā asaddhammā cittaṃ vuṭṭhāpeti, saddhamme
cittaṃ patiṭṭhāpeti. "kevalaṃ sutamevetaṃ mayā, tasseva pana bhagavato vacanan"ti
dīpento attānaṃ parimoceti, satthāraṃ apadisati, jinavacanaṃ appeti, dhammanettiṃ
patiṭṭhāpeti. 3-
     Apica iti me sutanti attanā uppāditabhāvaṃ appaṭijānanto purimassavanaṃ 4-
vivaranto "sammukhā paṭiggahitamidaṃ mayā tassa bhagavato catuvesārajjavisāradassa
dasabaladharassa āsabhaṭṭhānaṭṭhāyino sīhanādanādino sabbasattuttamassa dhammissarassa
dhammarājassa dhammādhipatino dhammadīpassa dhammasaraṇassa saddhammavaracakkavattino
sammāsambuddhassa, na ettha atthe vā dhamme vā pade vā byañjane vā
kaṅkhā vā vimati vā kattabbāti sabbadevamanussānaṃ imasmiṃ dhammavinaye
assaddhiyaṃ vināseti, saddhāsampadaṃ uppādeti. Tenetaṃ vuccati:-
@Footnote: 1 ka. dhatā        2 ka. mahato hitāya
@3 ka. paṭṭhapeti     4 ka. purimavacanaṃ
        "vināsayati assaddhaṃ          saddhaṃ vaḍḍheti sāsane
         iti me 1- sutamiccevaṃ      vadaṃ gotamasāvako"ti.
      Etthāha "kasmā panettha yathā aññesu suttesu `evamme sutaṃ ekaṃ
samayaṃ bhagavā'tiādinā kāladese apadisitvāva nidānaṃ bhāsitaṃ, evaṃ na bhāsitan"ti.
Apare tāva āhu:- na pana therena bhāsitattā. Idaṃ hi nidānaṃ na āyasmatā
ānandena paṭhamaṃ bhāsitaṃ, khujjuttarāya pana bhagavatā upāsikāsu bahussutabhāvena
etadagge ṭhapitāya sekkhappaṭisambhidāppattāya ariyasāvikāya sāmāvatippamukhānaṃ
pañcannaṃ itthisatānaṃ paṭhamaṃ bhāsitaṃ.
      Tatrāyaṃ anupubbikathā:- ito kira kappasatasahassamatthake padumuttaro
nāma sammāsambuddho loke uppajjitvā pavattitavaradhammacakko haṃsavatiyaṃ
viharati. Athekadivasaṃ haṃsavatiyaṃ ekā kuladhītā satthu dhammadesanaṃ sotuṃ gacchantīhi
upāsikāhi saddhiṃ ārāmaṃ gatā satthāraṃ ekaṃ upāsikaṃ bahussutānaṃ etadagge
ṭhapentaṃ disvā adhikāraṃ katvā taṃ ṭhānantaraṃ patthesi. Satthāpi naṃ byākāsi
"anāgate gotamassa nāma sammāsambuddhassa sāvikānaṃ upāsikānaṃ bahussutānaṃ
aggā bhavissatī"ti. Tassā yāvajīvaṃ kusalaṃ katvā devaloke nibbattitvā puna
manussesūti evaṃ devamanussesu saṃsarantiyā kappasatasahassaṃ atikkantaṃ. 2- Atha
imasmiṃ bhaddakappe amhākaṃ bhagavato kāle sā devalokato cavitvā
ghosakaseṭṭhissa gehe dāsiyā kucchismiṃ paṭisandhiṃ gaṇhi, uttarātissā nāmaṃ
akaṃsu. Sā jātakāle khujjā ahosīti khujjuttarātveva paññāyittha. Sā
aparabhāge ghosakaseṭṭhinā rañño udenassa 3- sāmāvatiyā dinnakāle tassā
paricārikabhāvena dinnā rañño udenassa antepure vasati.
@Footnote: 1 ka. evamme   2 ka. kappasatasahasse atikkante
@3 cha.Ma. utenasasa, evamuparipi
      Tena ca samayena kosambiyaṃ ghosakaseṭṭhikukkuṭaseṭṭhipāvārikaseṭṭhino
bhagavantaṃ uddissa tayo vihāre kāretvā janapadacārikaṃ carante tathāgate
kosambinagaraṃ sampatte buddhappamukhassa bhikkhusaṃghassa vihāre niyyādetvā
mahādānāni pavattesuṃ. Māsamattaṃ atikkami. Atha nesaṃ etadahosi "buddhā nāma
sabbalokānukampakā, aññesampi okāsaṃ dassāmā"ti kosambinagaravāsinopi
janassa okāsaṃ akaṃsu. Tato paṭṭhāya nāgarā vīthisabhāgena gaṇasabhāgena
mahādānaṃ denti. Athekadivasaṃ satthā bhikkhusaṃghaparivuto mālākārajeṭṭhakassa gehe
nisīdi, tasmiṃ khaṇe khujjuttarā sāmāvatiyā pupphāni gahetuṃ aṭṭha kahāpaṇe
ādāya taṃ gehaṃ agamāsi. Mālākārajeṭṭhako taṃ disvā "amma uttare
ajja tuyhaṃ pupphāni dātuṃ khaṇo natthi, ahaṃ buddhappamukhaṃ bhikkhusaṃghaṃ parivisāmi,
tvampi parivesanāya sahāyikā hohi, evaṃ kate 1- paresaṃ veyyāvaccakaraṇato
muccissasī"ti āha. Tato khujjuttarā buddhānaṃ bhattagge veyyāvaccaṃ akāsi.
Sā satthārā upanisinnakathāvasena kathitaṃ sabbameva 2- dhammaṃ uggaṇhi, anumodanaṃ
pana sutvā sotāpattiphale patiṭṭhāsi.
      Sā aññesu divasesu cattārova kahāpaṇe datvā pupphāni gahetvā
gacchati, tasmiṃ pana divase diṭṭhasaccabhāvena parasantake cittaṃ anuppādetvā
aṭṭhapi kahāpaṇe datvā pacchiṃ pūretvā pupphāni gahetvā sāmāvatiyā santikaṃ
agamāsi. Atha naṃ sā pucchi "amma uttare tvaṃ aññesu divasesu na bahūni
pupphāni āharasi, ajja pana bahukāni, kinno rājā uttaritaraṃ pasanno"ti.
Sā musā vattuṃ abhabbatāya atīte attanā kataṃ anigūhitvā sabbaṃ kathesi. Atha
"kasmā ajja bahūni āharasī"ti 3- ca vuttā "ajjāhaṃ sammāsambuddhassa dhammaṃ
sutvā amataṃ sacchākāsiṃ, tasmā tumhe na vañcemī"ti āha. Taṃ sutvā "are
@Footnote: 1 cha.Ma. evaṃ ito     2 ka. sabbaṃ    3 ka. āharitānīti
Duṭṭhadāsi ettakaṃ kālaṃ tayā gahite kahāpaṇe dehī"ti atajjetvā pubbahetunā
codiyamānā "amma tayā pītaṃ amataṃ amhepi pāyehī"ti vatvā "tenahi maṃ
nhāpehī"ti vutte soḷasahi gandhodakaghaṭehi nhāpetvā dve maṭṭhasāṭake
dāpesi. Sā ekaṃ nivāsetvā ekaṃ pārupitvā āsanaṃ paññāpetvā āsane nisīditvā
vicitravījaniṃ ādāya nīcāsanesu nisinnāni pañca mātugāmasatāni āmantetvā
sekkhappaṭisambhidāsu ṭhatvā satthārā desitaniyāmeneva tāsaṃ dhammaṃ desesi.
Desanāvasāne tā sabbā sotāpattiphale patiṭṭhahiṃsu. Tā sabbāpi khujjuttaraṃ
vanditvā "amma ajja paṭṭhāya tvaṃ kiliṭṭhakammaṃ mā kari, amhākaṃ mātuṭṭhāne
ācariyaṭṭhāne ca patiṭṭhāhī"ti garuṭṭhāne ṭhapayiṃsu.
      Kasmā panesā dāsī hutvā nibbattāti? sā kira kassapasammāsambuddhakāle
Bārāṇasiyaṃ seṭṭhidhītā hutvā nibbattā ekāya khīṇāsavattheriyā
upaṭṭhākakulaṃ gatāya "etamme ayye pasādhanapeḷikaṃ dethā"ti veyyāvaccaṃ kāresi.
Therīpi "adentiyā mayi āghātaṃ uppādetvā niraye nibbattissati, dentiyā
paresaṃ dāsī hutvā nibbattissati, nirayasantāpato dāsibhāvo seyyo"ti
anudayaṃ paṭicca tassā vacanaṃ akāsi. Sā tena kammena pañca jātisatāni
paresaṃ dāsīyeva hutvā nibbatti.
      Kasmā pana khujjā ahosi? anuppanne kira buddhe ayaṃ bārāṇasirañño
Gehe vasantī ekaṃ rājakulūpakaṃ paccekabuddhaṃ thokaṃ khujjadhātukaṃ disvā attanā
sahavāsīnaṃ mātugāmānaṃ purato parihāsaṃ karontī yathāvajjaṃ keḷivasena khujjākāraṃ
dassesi, tasmā khujjā hutvā nibbatti.
      Kiṃ pana katvā paññavantī jātāti? 1- anuppanne kira buddhe ayaṃ
Bārāṇasirañño gehe vasantī aṭṭha paccekabuddhe rājagehato uṇhapāyāsassa
@Footnote: 1 Ma. sappaññā, ka. mahāpaññā jātā
Pūrite 1- patte parivattitvā parivattitvā gaṇhante disvā attano santakāni
aṭṭha dantavalayāni "idha ṭhapetvā gaṇhathā"ti adāsi, te tathā katvā
olokesuṃ. "tumhākaññeva tāni pariccattāni, gahetvā gacchathā"ti āha. Te
nandamūlakapabbhāraṃ agamaṃsu, ajjāpi tāni valayāni arogāneva. Sā tassa
nissandena paññavantī 2- jātā.
      Atha naṃ sāmāvatippamukhāni pañca itthisatāni "amma tvaṃ divase divase
satthu santikaṃ gantvā bhagavatā desitaṃ dhammaṃ sutvā amhākaṃ desehī"ti vadiṃsu.
Sā tathā karontī aparabhāge tipiṭakadharā jātā. Tasmā naṃ satthā "etadaggaṃ
bhikkhave mama sāvikānaṃ bahussutānaṃ upāsikānaṃ yadidaṃ khujjuttarā"ti etadagge
ṭhapesi. Iti upāsikāsu 3- bahussutabhāvena satthārā etadagge ṭhapitā
paṭisambhidāppattā khujjuttarā ariyasāvikā satthari kosambiyaṃ viharante kālena
kālaṃ satthu santikaṃ gantvā dhammaṃ sutvā antepuraṃ gantvā sāmāvatippamukhānaṃ
pañcannaṃ itthisatānaṃ ariyasāvikānaṃ satthārā desitaniyāmena yathāsutaṃ dhammaṃ
kathentī attānaṃ parimocetvā satthu santike sutabhāvaṃ pakāsentī "vuttaṃ hetaṃ
bhagavatā vuttamarahatāti me sutan"ti nidānaṃ āropesi.
      Yasmā pana tasmiṃyeva nagare bhagavato sammukhā sutvā tadaheva tāya tāsaṃ
bhāsitaṃ, tasmā "ekaṃ samayaṃ bhagavā kosambiyaṃ viharatī"ti kāladesaṃ apadisituṃ
payojanasambhavova natthi supākaṭabhāvato. Bhikkhuniyo cassā 4- santike imāni
suttāni gaṇhiṃsu. Evaṃ paramparāya bhikkhūsupi tāya āropitaṃ nidānaṃ pākaṭaṃ
ahosi. Athāyasmā ānando tathāgatassa parinibbānato aparabhāge sattapaṇṇiguhāyaṃ
ajātasattunā kārāpite saddhammamaṇḍape mahākassapappamukhassa vasīgaṇassa
@Footnote: 1 ka. pūre     2 ka. mahāpaññā
@3 ka. upāsikā  4 ka. bhikkhuniyopassā
Majjhe nisīditvā dhammaṃ saṅgāyanto imesaṃ suttānaṃ nidānassa dveḷhakaṃ
pariharanto tāya āropitaniyāmeneva nidānaṃ āropesīti.
      Keci panettha bahū pakāre papañcenti, kiṃ tehi. Apica nānānayehi
saṅgītikārā dhammavinayaṃ saṅgāyiṃsu. Anubuddhā hi dhammasaṅgāhakamahātherā, te
sammadeva dhammavinayassa saṅgāyanākāraṃ jānantā katthaci "evamme sutan"tiādinā,
katthaci "tena samayenā"tiādinā, katthaci gāthābandhavasena nidānaṃ ṭhapentā,
katthaci sabbena sabbaṃ nidānaṃ aṭṭhapentā vaggasaṅgahādivasena dhammavinayaṃ
saṅgāyiṃsu. Tattha idha vuttaṃ hetantiādinā nidānaṃ ṭhapetvā saṅgāyiṃsu, kiñci 1-
suttageyyādivasena navaṅgamidaṃ buddhavacanaṃ. Yathā cetaṃ, evaṃ sabbesampi
sammāsambuddhānaṃ. Vuttañhetaṃ "appakañca nesaṃ ahosi suttaṃ geyyan"tiādi.
Tattha itivuttakaṅgassa aññaṃ kiñci na paññāyati tabbhāvanimittaṃ ṭhapetvā
"vuttaṃ hetaṃ .pe. Me sutan"ti idaṃ vacanaṃ. Tenāhu aṭṭhakathācariyā "vuttaṃ
hetaṃ bhagavatātiādinayappavattā dvādasuttarasatasuttantā itivuttakan"ti. Tasmā
satthu adhippāyaṃ jānantehi dhammasaṅgāhakehi ariyasāvikāya vā imesaṃ suttānaṃ
itivuttakaṅgabhāvañāpanatthaṃ imināva nayena nidānaṃ ṭhapitanti veditabbaṃ.
      Kimatthaṃ pana dhammavinayasaṅgahe kariyamāne nidānavacanaṃ, 2- nanu bhagavatā
bhāsitavacanasseva saṅgaho kātabboti? vuccate:- desanāya ṭhitiasammosasaddheyya-
bhāvasampādanatthaṃ. Kāladesadesakaparisāpadesehi upanibandhitvā ṭhapitā hi
desanā ciraṭṭhitikā hoti asammosadhammā saddheyyā ca desakālakattuhetunimittehi
upanibaddho viya vohāravinicchayo. Teneva ca āyasmatā mahākassapena
brahmajālamūlapariyāyasuttādīnaṃ desādipucchāsu katāsu tāsaṃ vissajjanaṃ karontena
@Footnote: 1 Sī.,ka. kiñca      2 ka. nidānavacanaṃ vuttaṃ
Dhammabhaṇḍāgārikena "evamme sutan"tiādinā nidānaṃ bhāsitaṃ, idha pana
desakālaggahaṇe kāraṇaṃ vuttameva.
      Apica satthu sampattippakāsanatthaṃ nidānavacanaṃ. Tathāgatassa hi bhagavato
pubbaracanānumānāgamatakkābhāvato sammāsambuddhabhāvasiddhi. Na hi
sammāsambuddhassa pubbaracanādīhi attho atthi sabbattha appaṭihatañāṇācāratāya
ekappamāṇattā ca ñeyyadhammesu. Tathā ācariyamuṭṭhidhammamacchariyasāsanasāvakānu-
rāgābhāvato 1- khīṇāsavabhāvasiddhi. Na hi sabbaso khīṇāsavassa te sambhavantīti
suvisuddhassa parānuggahapavatti. 2- Evaṃ desakasaṅkilesabhūtānaṃ diṭṭhisīlasampadā-
dūsakānaṃ avijjātaṇhānaṃ accantābhāvasaṃsūcakehi ñāṇasampadāpahānasampadābhibyañjakehi ca
sambuddhavisuddhabhāvehi purimavesārajjadvayasiddhi, tato ca antarāyikaniyyānika-
dhammesu asammohabhāvasiddhito pacchimavesārajjadvayasiddhīti bhagavato catuvesārajja-
samannāgamo attahitaparahitapaṭipatti 3- ca nidānavacanena pakāsitā 4- hoti tattha
tattha sampattaparisāya ajjhāsayānurūpaṃ ṭhānuppattikappaṭibhānena dhammadesanādīpanato.
Idha pana anavasesato kāmadosappahānaṃ vidhāya desanādīpanato cāti
yojetabbaṃ. Tena vuttaṃ "satthu sampattippakāsanatthaṃ nidānavacanan"ti. Ettha ca
"bhagavatā arahatā"ti imehi padehi yathāvuttaatthavibhāvanatā heṭṭhā dassitā eva.
      Tathā sāsanasampattippakāsanatthaṃ nidānavacanaṃ. Ñāṇakaruṇāpariggahitasabbakiriyassa
hi bhagavato natthi niratthakā paṭipatti attahitā vā. Tasmā paresaṃ
eva atthāya pavattasabbakiriyassa sammāsambuddhassa sakalampi kāyavacīmanokammaṃ
yathāpavattaṃ vuccamānaṃ diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ sattānamanusāsanatthena
sāsanaṃ, na kabbaracanā. 5- Tatiyaṃ satthu caritaṃ kāladesadesakaparisāpadesehi 6-
@Footnote: 1 ka....nuggahabhāvato     2 ka. parānuggahavutti     3 ka. attahitaparahitasannissayo
@4 ka. pakāsito   5 Sī. na pubbaracanā 6 ka. sabbaracanākāladesadesakaparisāpadesehi
Tattha tattha nidānavacanehi yathārahaṃ pakāsiyati. Idha pana desakaparisāpadesehīti
yojetabbaṃ. Tena vuttaṃ "sāsanasampattippakāsanatthaṃ nidānavacanan"ti.
      Apica satthuno pamāṇabhāvappakāsanena sāsanassa pamāṇabhāvadassanatthaṃ
nidānavacanaṃ. Tañcassa pamāṇabhāvadassanaṃ heṭṭhā vuttanayānusārena "bhagavatā
arahatā"ti imehi padehi vibhāvitanti veditabbaṃ. Idamettha nidānavacanappayojanassa
mukhamattanidassananti.
                        Nidānavaṇṇanā niṭṭhitā.
                          -------------
                           1. Ekakanipāta
                            1. Paṭhamavagga
                         1. Lobhasuttavaṇṇanā
      [1] Idāni ekadhammaṃ bhikkhave pajahathātiādinā nayena bhagavatā
nikkhittassa suttassa vaṇṇanāya okāso anuppatto. Sā panesā atthavaṇṇanā
yasmā suttanikkhepaṃ vicāretvā vuccamānā pākaṭā hoti, tasmā suttanikkhepaṃ
tāva vicāressāma. Cattāro hi suttanikkhepā attajjhāsayo parajjhāsayo
pucchāvasiko aṭṭhuppattikoti. Yathā hi anekasataanekasahassabhedānipi suttantāni
saṅkilesabhāgiyādipaṭṭhānanayena soḷasavidhataṃ nātivattanti, evaṃ attajjhāsayādi-
suttanikkhepavasena catubbidhataṃ nātivattantīti. Tattha yathā attajjhāsayassa
aṭṭhuppattiyā ca parajjhāsayapucchāvasikehi saddhiṃ saṃsaggabhedo sambhavati attajjhāsayo
ca parajjhāsayo ca, attajjhāsayo ca pucchāvasiko ca, aṭṭhuppattiko ca
parajjhāsayo ca, aṭṭhuppattiko ca pucchāvasiko cāti ajjhāsayapucchānusandhisambhavato.
Evaṃ yadipi aṭṭhuppattiyā attajjhāsayenapi saṃsaggabhedo sambhavati, attajjhāsayādīhi
pana purato ṭhitehi aṭṭhuppattiyā saṃsaggo natthīti niravaseso paṭṭhānanayo na
sambhavati. Tadantogadhattā vā sambhavantānaṃ sesanikkhepānaṃ mūlanikkhepavasena
cattāro suttanikkhepā vuttāti veditabbaṃ.
      Tatrāyaṃ vacanattho:- nikkhipīyatīti nikkhepo, suttaṃ eva nikkhepo
suttanikkhePo. Atha vā nikkhipanaṃ nikkhepo, suttassa nikkhepo suttanikkhepo,
suttadesanāti attho. Attano ajjhāsayo attajjhāsayo, so assa
atthi kāraṇabhūtoti attajjhāsayo, attano ajjhāsayo etassāti vā
Attajjhāsayo. Parajjhāsayepi eseva nayo. Pucchāya vasoti pucchāvaso, so
etassa atthīti pucchāvasiko. Suttadesanāya vatthubhūtassa atthassa uppatti
atthuppatti, atthuppatti eva aṭṭhuppatti thakārassa ṭhakāraṃ katvā, sā etassa
atthīti aṭṭhuppattiko. Atha vā nikkhipīyati suttaṃ etenāti nikkhepo,
attajjhāsayādi eva. Etasmiṃ pana atthavikappe attano ajjhāsayo attajjhāsayo.
Paresaṃ ajjhāsayo parajjhāsayo. Pucchīyatīti pucchā, pucchitabbo attho,
pucchāvasena pavattaṃ dhammappaṭiggāhakānaṃ vacanaṃ pucchāvasaṃ, tadeva
nikkhepasaddāpekkhāya pucchāvasikoti pulliṅgavasena vuttaṃ, tathā aṭṭhuppatti eva
aṭṭhuppattikoti evamettha attho veditabbo.
      Apica paresaṃ indriyaparipākādikāraṇanirapekkhattā attajjhāsayassa visuṃ
suttanikkhepabhāvo yutto kevalaṃ attano ajjhāsayeneva dhammatantiṭhapanatthaṃ
pavattitadesanattā, parajjhāsayapucchāvasikānaṃ pana paresaṃ ajjhāsayapucchānaṃ
desanāpavattihetubhūtānaṃ 1- uppattiyaṃ pavattitānaṃ kathamaṭṭhuppattiyaṃ anavarodho,
pucchāvasikaṭṭhuppattikānaṃ vā parajjhāsayānurodhena pavattitānaṃ kathaṃ parajjhāsaye
anavarodhoti? na codetabbametaṃ. Paresaṃ hi abhinīhāraparipucchādivinimuttasseva
suttadesanākāraṇuppādassa aṭṭhuppattibhāvena gahitattā parajjhāsayapucchāvasikānaṃ
visuṃ gahaṇaṃ. Tathā hi brahmajāladhammadāyādasuttādīnaṃ 2- vaṇṇāvaṇṇaāmisuppādādidesanā
nimittaṃ aṭṭhuppatti vuccati. Paresaṃ pucchaṃ vinā ajjhāsayameva nimittaṃ
katvā desito parajjhāsayo, pucchāvasena desito pucchāvasikoti pākaṭoyamatthoti.
      Yāni bhagavā parehi anajjhiṭṭho kevalaṃ attano ajjhāsayeneva katheti.
Seyyathidaṃ? ākaṅkheyyasuttaṃ tuvaṭṭakasuttantievamādīni, 3- tesaṃ attajjhāsayo
NikkhePo.
@Footnote: 1 ka. desanānimittaṃ hetubhūtānaṃ        2 dī.Sī. 9/1/1, Ma.mū. 12/29/17
@3 Ma.mū. 12/64/43, khu.su. 25/722/456/514
      Yāni pana "paripakkā kho rāhulassa vimuttiparipācanīyā dhammā, yannūnāhaṃ
rāhulaṃ uttariṃ āsavānaṃ khaye vineyyan"ti evaṃ paresaṃ ajjhāsayaṃ khantiṃ
abhinīhāraṃ bujjhanabhāvañca oloketvā parajjhāsayavasena kathitāni, seyyathidaṃ?
rāhulovādasuttaṃ dhammacakkappavattanasuttantievamādīni, 1- tesaṃ parajjhāsayo
nikkhePo.
      Bhagavantaṃ pana upasaṅkamitvā devā manussā catasso parisā cattāro
vaṇṇā ca tathā tathā pañhaṃ pucchanti "bojjhaṅgā bojjhaṅgāti bhante
vuccanti, nīvaraṇā nīvaraṇāti vuccantī"tiādinā, evaṃ puṭṭhena bhagavatā yāni
kathitāni bojjhaṅgasaṃyuttādīni, 2- tesaṃ pucchāvasiko nikkhePo.
      Yāni pana tāni uppannaṃ kāraṇaṃ paṭicca kathitāni, seyyathidaṃ?
Dhammadāyādaṃ puttamaṃsūpamaṃ dārukkhandhūpamantievamādīni 3- tesaṃ aṭṭhuppattiko
nikkhePo.
      Evamimesu catūsu suttanikkhepesu imassa suttassa parajjhāsayo nikkhePo.
Parajjhāsayavasena hetaṃ nikkhittaṃ. Kesaṃ ajjhāsayena? lobhe ādīnavadassīnaṃ
Puggalānaṃ. Keci pana "attajjhāsayo"ti vadanti.
      Tattha ekadhammaṃ bhikkhavetiādīsu ekasaddo attheva aññatthe "sassato
attā ca loko ca, idameva saccaṃ moghamaññanti ittheke abhivadantī"tiādīsu. 4-
Atthi seṭṭhe "cetaso ekodibhāvan"tiādīsu. 5- Atthi asahāye "eko
vūpakaṭṭho"tiādīsu. 6- Atthi saṅkhāyaṃ "ekova kho bhikkhave khaṇo ca samayo ca
brahmacariyavāsāyā"tiādīsu. 7- Idhāpi saṅkhāyameva daṭṭhabbo.
@Footnote: 1 vi.mahā. 4/20/17., Ma.Ma. 13/107/34, Ma.u. 14/416/156, saṃ.kha. 17/59/55
@2 saṃ.mahā. 19/186/65     3 Ma.mū. 12/29/17, saṃ.ni. 16/63/95
@4 Ma.u. 14/27/22        5 vi.mahā. 1/11/5, dī.Sī. 9/228/75
@6 dī.Sī. 9/405/175       7 aṅ.pañcaka. 23/29/98
      Dhammasaddo pariyattisaccasamādhipaññāpakatipuññāpattisuññatāñeyyasabhāvādīsu
dissati. Tathā hissa "idha bhikkhu dhammaṃ pariyāpuṇātī"tiādīsu 1- pariyatti attho.
"diṭṭhadhammo"tiādīsu 2- saccāni. "evaṃdhammā te bhagavanto ahesun"tiādīsu 3-
samādhi. "saccaṃ dhammo dhiti cāgo sa ve pecca na socatī"tiādīsu 4- paññā.
"jātidhammānaṃ bhikkhave sattānaṃ evaṃ icchā uppajjatī"tiādīsu 5- pakati. "dhammo
have rakkhati dhammacārin"tiādīsu 6-  puññaṃ. "tiṇṇaṃ dhammānaṃ aññatarena
vadeyya pārājikena vā saṃghādisesena vā pācittiyena vā"tiādīsu 7- āpatti.
"tasmiṃ kho pana samaye dhammā hontī"tiādīsu 8- suññatā. "sabbe dhammā
sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ āgacchantī"tiādīsu 9- ñeyyo.
"kusalā dhammā akusalā dhammā"tiādīsu 10- sabhāvo attho. Idhāpi sabhāvo. Tasmā
ekadhammanti ekaṃ saṅkilesasabhāvanti adhippāyo. Eko ca so dhammo cāti
ekadhammo, taṃ ekadhammaṃ.
      Bhikkhaveti bhikkhū ālapati. Kimatthaṃ pana bhagavā dhammaṃ desento bhikkhū
ālapati, na dhammameva desetīti? satijananatthaṃ. Bhikkhū hi aññaṃ cintentāpi
dhammaṃ paccavekkhantāpi kammaṭṭhānaṃ manasikarontāpi nisinnā honti, te paṭhamaṃ
anālapitvā dhamme desiyamāne "ayaṃ desanā kiṃnidānā kiṃpaccayā"ti sallakkhetuṃ
na sakkonti. Ālapite pana satiṃ upaṭṭhapetvā sallakkhetuṃ sakkonti, tasmā
satijananatthaṃ "bhikkhave"ti ālapati. Tena ca tesaṃ bhikkhanasīlatādiguṇayogasiddhena
vacanena hīnādhikajanasevitaṃ vuttiṃ 11- pakāsento uddhatadīnabhāvaniggahaṃ karoti.
@Footnote: 1 aṅ.pañcaka. 22/73/98     2 dī.Sī. 9/299/108    3 dī.mahā. 10/13/7
@4 khu.su. 25/190/370, khu.jā.27/57/18 (syā) 5 dī.mahā. 10/398/262
@6 khu.jā 27/1420/290 (syā)   7 vi.mahāvi. 1/444/333   8 abhi.saṅ. 34/121/41
@9 khu.mahā. 29/727/432, khuu.cūḷa. 30/492/238 (syā)  10 abhi.saṅ. 34/1/1
@11 ka. bhikkhūnaṃ sīlavatādiguṇayogasiddhena hīnādhikajanasevitavattaṃ
"bhikkhave"ti iminā karuṇāvipphārasommahadayanayananipātapubbaṅgamena vacanena te
attano mukhābhimukhe karonto tena ca kathetukamyatādīpakena vacanena nesaṃ
sotukamyataṃ janeti, teneva ca sambodhanatthe sādhukaṃ savanamanasikārepi niyojeti.
Sādhukaṃ savanamanasikārāyattā hi sāsanasampatti.
      Aññesupi devamanussesu parisapariyāpannesu vijjamānesu kasmā bhikkhū
eva āmantesīti? jeṭṭhaseṭṭhāsannasadāsannihitabhāvato. Sabbaparisasādhāraṇā
hi bhagavato dhammadesanā, parisāya ca jeṭṭhā paṭhamuppannattā, seṭṭhā
anagāriyabhāvaṃ ādiṃ katvā satthu cariyānuvidhāyakattā sakalasāsanappaṭiggāhakattā
ca, āsannā tattha nisinnesu samīpavuttiyā, sadā sannihitā satthu
santikāvacarattā. Apica te dhammadesanāya bhājanaṃ yathānusiṭṭhaṃ paṭipattisabbhāvato,
visesato ca ekacce bhikkhū sanadhāya ayaṃ desanāti te eva ālapi.
      Pajahathāti ettha pahānaṃ nāma tadaṅgappahānaṃ vikkhambhanappahānaṃ samucchedappahānaṃ
paṭippassaddhippahānaṃ nissaraṇappahānanti pañcavidhaṃ. Tattha yaṃ dīpālokeneva
tamassa paṭipakkhabhāvato alobhādīhi lobhādikassa, nāmarūpaparicchedādivipassanāñāṇehi
tassa tassa anatthassa pahānaṃ. Seyyathidaṃ? pariccāgena lobhādimalassa. Sīlena
pāṇātipātādidussīlyassa, saddhādīhi assaddhiyādikassa, nāmarūpavavatthānena
sakkāyadiṭṭhiyā, paccayapariggahena ahetuvisamahetudiṭṭhīnaṃ, tasseva aparabhāgena
kaṅkhāvitaraṇena kathaṃkathībhāvassa, kalāpasammasanena "ahaṃ mamā"ti gāhassa,
maggāmaggavavatthānena amagge maggadassanāya, udayadassanena ucchedadiṭṭhiyā,
vayadassanena sassatadiṭṭhiyā, bhayadassanena sabhayesu abhayasaññāya, ādīnavadassanena
assādasaññāya, nibbidānupassanena abhiratisaññāya, muccitukamyatāñāṇena
amuccitukamyatāya, upekkhāñāṇena anupekkhāya, anulomena dhammaṭṭhitiyā,
Nibbānena paṭilomabhāvassa, gotrabhunā saṅkhāranimittaggāhassa pahānaṃ, etaṃ
tadaṅgappahānaṃ nāma.
      Yaṃ pana upacārappanābhedena samādhinā pavattibhāvanivāraṇato ghaṭappahāreneva
udakapiṭṭhe sevālassa tesaṃ tesaṃ nīvaraṇādidhammānaṃ pahānaṃ, etaṃ vikkhambhanappahānaṃ
nāma. Yaṃ catunnaṃ ariyamaggānaṃ bhāvitattā taṃtaṃmaggavato attano santāne
"diṭṭhigatānaṃ pahānāyā"tiādinā 1- nayena vuttassa samudayapakkhiyassa kilesagaṇassa
accantaṃ appavattibhāvena samucchindanaṃ, idaṃ samucchedappahānaṃ nāma. Yaṃ pana
phalakkhaṇe paṭippassaddhattaṃ kilesānaṃ, etaṃ paṭippassaddhippahānaṃ nāma. Yaṃ pana
sabbasaṅkhatanissaṭattā 2- pahīnasabbasaṅkhataṃ nibbānaṃ, etaṃ nissaraṇappahānaṃ nāma.
Evaṃ pañcavidhe pahāne 3- anāgāmikabhāvakarassa pahānassa adhippetattā idha
samucchedappahānanti veditabbaṃ. Tasmā pajahathāti pariccajatha, samucchindathāti
attho.
      Ahanti bhagavā attānaṃ niddisati. Voti ayaṃ vosaddo paccattaupayoga-
karaṇasāmivacanapadapūraṇasampadānesu dissati. Tathā hi "kacci pana vo anuruddhā
samaggā sammodamānā"tiādīsu 4- paccatte āgato. "gacchatha bhikkhave paṇāmemi
vo"tiādīsu 5- upayoge. "na vo mama santike vatthabban"tiādīsu 5- karaṇe.
"sabbesaṃ vo sāriputta subhāsitan"tiādīsu 6- sāmivacane. "ye hi vo ariyā
parisuddhakāyakammantā"tiādīsu 7- padapūraṇe. "vanapatthapariyāyaṃ vo bhikkhave
desessāmī"tiādīsu 8- sampadāne. Idhāpi sampadāne eva daṭṭhabbo.
@Footnote: 1 abhi.saṅ. 34/277/84, abhi.vi. 35/628/322
@2 ka. sabbasaṅkhataṃ nissaṭato    3 ka. pañcavidhena pahānena
@4 Ma.mū. 12/326/290      5 Ma.Ma. 13/157/131
@6 Ma.mū. 12/345/305  7 Ma.mū. 12/235/23   8 Ma.mū. 12/190/162
      Pāṭibhogoti paṭibhū. So hi dhāraṇakaṃ paṭicca dhanikassa, dhanikaṃ paṭicca
dhāraṇakassa paṭinidhibhūto dhanikasantakassa tato haraṇādisaṅkhātena bhuñjanena
bhogoti paṭibhogo, paṭibhogo eva pāṭibhogo. Anāgāmitāyāti anāgāmibhāvatthāya.
Paṭisandhiggahaṇavasena hi kāmabhavassa anāgamanato anāgāmī, yo yassa dhammassa
adhigamena anāgāmīti vuccati, saphalo so tatiyamaggo anāgāmitā 1- nāma. Iti
bhagavā veneyyadamanakusalo veneyyajjhāsayānukūlaṃ tatiyamaggādhigamaṃ lahunā upāyena
ekadhammapūraṇatāmattena thiraṃ 2- katvā dassesi yathā taṃ sammāsambuddho.
Bhinnabhūmikāpi hi paṭighasaṃyojanādayo tatiyamaggavajjhā kilesā kāmarāgappahānaṃ
nātivattantīti.
      Kasmā panettha bhagavā attānaṃ pāṭibhogabhāve ṭhapesi? tesaṃ bhikkhūnaṃ
Anāgāmimaggādhigamāya ussāhajananatthaṃ. Passati hi bhagavā "mayā `ekadhammaṃ
bhikkhave pajahatha, ahaṃ vo pāṭibhogo anāgāmitāyā'ti vutte ime bhikkhū addhā
taṃ ekadhammaṃ pahāya sakkā tatiyabhūmiṃ samadhigantuṃ, yato dhammassāmi paṭhamamāha
`ahaṃ pāṭibhogo'ti ussāhajātā tadatthāya paṭipajjitabbaṃ maññissantī"ti. Tasmā
ussāhajananatthaṃ anāgāmitāya tesaṃ bhikkhūnaṃ attānaṃ paṭibhogabhāve ṭhapesi.
      Katamaṃ ekadhammanti ettha katamanti pucchāvacanaṃ. Pucchā ca nāmesā
pañcavidhā adiṭṭhajotanāpucchā diṭṭhasaṃsandanāpucchā vimaticchedanāpucchā
anumatipucchā kathetukamyatāpucchāti. Tattha pakatiyā lakkhaṇaṃ aññātaṃ hoti adiṭṭhaṃ
atulitaṃ atīritaṃ avibhūtaṃ avibhāvitaṃ, tassa ñāṇāya dassanāya tulanāya tīraṇāya
vibhūtatthāya vibhāvanatthāya pañhaṃ pucchati. Ayaṃ adiṭṭhajotanāpucchā. Pakatiyā
lakkhaṇaṃ ñātaṃ hoti diṭṭhaṃ tulitaṃ tīritaṃ vibhūtaṃ vibhāvitaṃ, so aññehi paṇḍitehi
@Footnote: 1 ka. anāgāmi     2 ka. ekadhammapūraṇatāthiraṃ
Saddhiṃ saṃsandanatthāya pañhaṃ pucchati, ayaṃ diṭṭhasaṃsandanāpucchā. Pakatiyā
saṃsayapakkhando hoti vimatipakkhando dveḷhakajāto "evaṃ nu kho, na nu kho,
kinnu kho, kathaṃ nu kho"ti, so vimaticchedanatthāya pañhaṃ pucchati, ayaṃ
vimaticchedanāpucchā. Bhagavā hi anumatiggahaṇatthaṃ pañhaṃ pucchati "taṃ kiṃ maññatha
bhikkhave rūpaṃ niccaṃ vā aniccaṃ vā"tiādinā, 1- ayaṃ anumatipucchā. Bhagavā bhikkhūnaṃ
kathetukamyatāya pañhaṃ pucchati "cattārome bhikkhave āhārā bhūtānaṃ vā sattānaṃ
ṭhitiyā sambhavesīnaṃ vā anuggahāya, katame cattāro"ti, 2- ayaṃ kathetukamyatāpucchā.
      Tattha purimā tisso pucchā buddhānaṃ natthi. Kasmā? tīsu hi addhāsu
Kiñci saṅkhataṃ addhāvimuttaṃ vā asaṅkhataṃ sammāsambuddhānaṃ adiṭṭhaṃ atulitaṃ
atīritaṃ avibhūtaṃ avibhāvitaṃ nāma natthi, tena nesaṃ adiṭṭhajotanāpucchā natthi.
Yaṃ pana tehi attano ñāṇena paṭividdhaṃ, tassa aññena samaṇena vā
brāhmaṇena vā devena vā mārena vā brahmunā vā saddhiṃ saṃsandanakiccaṃ
natthi, tena nesaṃ diṭṭhasaṃsandanāpucchāpi natthi. Yasmā pana buddhā bhagavanto
akathaṃkathī tiṇṇavicikicchā sabbadhammesu vigatasaṃsayā, tena nesaṃ vimaticchedanāpucchāpi
natthi. Itarā pana dve pucchā atthi, tāsu ayaṃ kathetukamyatāpucchāti
veditabbā.
      Idāni tāya pucchāya puṭṭhamatthaṃ sarūpato dassento "lobhaṃ bhikkhave
ekadhamman"tiādimāha. Tattha lubbhanti tena, sayaṃ vā lubbhati, lubbhanamattameva
vā tanti lobho, svāyaṃ ārammaṇaggahaṇalakkhaṇo makkaṭālepo viya, abhisaṅgaraso
tattakapāle pakkhittamaṃsapesi viya, apariccāgapaccupaṭṭhāno telañjanarāgo viya,
saṃyojaniyesu dhammesu assādadassanapadaṭṭhāno, taṇhānadibhāvena vaḍḍhamāno
@Footnote: 1 vi.mahā. 4/21/18, saṃ.kha. 17/59/55   2 saṃ.ni. 16/11/12
Yattha samuppanno, sīghasotā nadī viya mahāsamuddaṃ apāyameva taṃ sattaṃ
gahetvā gacchatīti daṭṭhabbo. Kiñcāpi ayaṃ lobhasaddo sabbalobhasāmaññavacano,
idha pana kāmarāgavacanoti veditabbo. So hi anāgāmimaggavajjho.
      Puna bhikkhaveti ālapanaṃ dhammassa paṭiggāhakabhāvena abhimukhībhūtānaṃ tattha
ādarajananatthaṃ. Pajahathāti iminā pahānābhisamayo vihito, so ca
pariññāsacchikiriyābhāvanābhisamayehi saddhiṃ eva pavattati, na visunti
catusaccādhiṭṭhānāni cattāripi sammādiṭṭhiyā kiccāni vihitāneva honti. Yathā ca
"lobhaṃ pajahathā"ti vutte pahānekaṭṭhabhāvato dosādīnampi pahānaṃ atthato vuttameva hoti,
evaṃ samudayasaccavisaye sammādiṭṭhikicce pahānābhisamaye vutte tassā
sahakārīkāraṇabhūtānaṃ sammāsaṅkappādīnaṃ sesamaggaṅagānampi samudayasaccavisayakiccaṃ atthato
vuttameva hotīti paripuṇṇo ariyamaggabyāpāro idha kathitoti daṭṭhabbo. Iminā nayena
satipaṭṭhānādīnampi bodhipakkhiyadhammānaṃ byāpārassa idha vuttabhāvo yathārahaṃ
vitthāretabbo.
      Apicettha lobhaṃ pajahathāti etena pahānapariññā vuttā, sā ca
tīraṇapariññādhiṭṭhānā, tīraṇapariññā ca ñātapariññādhiṭṭhānāti avinābhāvena 1-
tissopi pariññā bodhitā honti. Evamettha saha phalena catusaccakammaṭṭhānaṃ
paripuṇṇaṃ katvā pakāsitanti daṭṭhabbaṃ. Atha vā lobhaṃ pajahathāti saha phalena
ñāṇadassanavisuddhi desitā, sā ca paṭipadāñāṇadassanavisuddhisannissayā .pe.
Cittavisuddhisīlavisuddhisannissayā cāti nānantarikabhāvena saha phalena sabbāpi
satta visuddhiyo vibhāvitāti veditabbaṃ.
      Evametāya visuddhikkamabhāvanāya pariññāttayasampādanena lobhaṃ
pajahitukāmena:-
@Footnote: 1 ka. adhiṭṭhānabhāvena
         "anatthajanano lobho        lobho cittappakopano
          bhayamantarato jātaṃ         taṃ jano nāvabujjhati.
          Luddho atthaṃ na jānāti     luddho dhammaṃ na passati
          andhatamaṃ tadā hoti        yaṃ lobho sahate naraṃ. 1-
      Ratto kho āvuso rāgena abhibhūto pariyādinnacitto 2- pājhampi hanati,
adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi
karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati. Tadapi tesaṃ
bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ avedayataṃ taṇhānugatānaṃ paritasitaṃ
vipphanditameva.
          Taṇhādutiyo puriso        dīghamaddhāna saṃsaraṃ
          itthabhāvaññāthābhāvaṃ       saṃsāraṃ nātivattati. 3-
          Natthi rāgasamo aggi       natthi dosasamo kali 4-
          kāmarāgena ḍayhāmi       cittaṃ me pariḍayhati. 5-
                  Ye rāgarattānupatanti sotaṃ
                  sayaṃkataṃ makkaṭakova jālan"ti 6- ca
evamādisuttapadānusārena nānānayehi lobhassa ādīnavaṃ paccavekkhitvā tassa
pahānāya paṭipajjitabbaṃ.
      Apica cha dhammā kāmarāgassa pahānāya saṃvattanti asubhanimittassa
uggaho asubhabhāvanānuyogo indriyesu guttadvāratā bhojane mattaññutā
kalyāṇamittatā sappāyakathāti. Dasavidhaṃ hi asubhanimittaṃ uggaṇhantassāpi
@Footnote: 1 khu.iti. 25/88/305  2 aṅ.tika. 20/54/152  3 khu.iti. 25/15/241
@4 khu.iti. 25/202/52  5 saṃ.sa. 15/212/227   6 khu.dha. 25/347/77
Kāmarāgo pahīyati, kāyagatāsatibhāvanāvasena saviññāṇake uddhumātakādivasena
aviññāṇake asubhe asubhabhāvanānuyogamanuyuttassāpi, manacchaṭṭhesu indriyesu
saṃvaraṇavasena satikavāṭena pihitadvārassāpi, catunnaṃ pañcannaṃ vā ālopānaṃ
okāse sati udakaṃ pivitvā yāpanasīlatāya bhojane mattaññunopi. Tenevāha:-
         "cattāro pañca ālope    abhutvā udakaṃ pive
          alaṃ phāsuvihārāya         pahitattassa bhikkhuno"ti. 1-
      Asubhakammaṭṭhānabhāvanārate kalyāṇamitte sevantassāpi, ṭhānanisajjādīsu
dasaasubhanissitasappāyakathāyapi pahīyati. Tenevāha:-
             "atthi bhikkhave asubhanimittaṃ, tattha yoniso manasikāro bahulīkāro,
        ayamāhāro anuppannassa vā kāmacchandassa anuppādāya uppannassa
        vā kāmacchandassa pahānāyā"ti. 2-
      Evaṃ pubbabhāge kāmarāgasaṅkhātassa lobhassa pahānāya paṭipanno vipassanaṃ
ussukkāpetvā tatiyamaggena taṃ anavasesato samucchindati. Tena vuttaṃ "lobhaṃ
bhikkhave ekadhammaṃ pajahatha, ahaṃ vo paṭibhogo anāgāmitāyā"ti.
      Etthāha "ko panettha lobho pahīyati, kiṃ atīto atha anāgato udāhu
paccuppanno"ti. Kiñcettha:- na tāva atīto lobho pahīyeyya, na anāgato
vā tesaṃ abhāvato. Na hi niruddhaṃ anuppannaṃ vā atthīti vuccati, vāyāmo ca aphalo
vuccati, āpajjati. Atha paccuppanno, evampi aphalo vāyāmo tassa sarasabhaṅgattā 3-
saṅkiliṭṭhā ca maggabhāvanā āpajjati, cittavippayutto vā lobho siyā, na
cāyaṃ nayo icchitoti. Vuccate:- na vuttanayena atītānāgatapaccuppanno lobho
pahīyati. Seyyathāpi idha taruṇo rukkho asañjātaphalo, taṃ puriso kuṭhāriyā
@Footnote: 1 khu.thera. 26/983/395  2 saṃ.mahā. 19/232/94  3 Ma. na pabhaṅguttā
Mūle chindeyya, tassa rukkhassa chede asati yāni phalāni nibbatteyyuṃ, tāni
rukkhassa chinnattā ajātāni eva na jāneyyuṃ, evameva ariyamaggādhigame
asati uppajjanāraho lobho ariyamaggādhigamena paccayaghātassa katattā na
uppajjati. Ayaṃ hi aṭṭhakathāsu "bhūmiladdhuppanno"ti vuccati. Vipassanāya hi
ārammaṇabhūtā pañcakkhandhā tassa uppajjanaṭṭhānatāya bhūmi nāma. Sā bhūmi
tena laddhāti katvā bhūmiladdhuppanno. Ārammaṇādhiggahituppanno
avikkhambhituppanno asamūhatuppannoti ca ayameva vuccati.
      Tatthāti tasmiṃ sutte. Etanti etaṃ atthajātaṃ idāni gāthābandhavasena
vuccamānaṃ. Iti vuccatīti kena pana vuccati? bhagavatāva. Aññesu hi tādisesu
ṭhānesu saṅgītikārehi upanibandhagāthā honti, idha pana bhagavatāva gāthārucikānaṃ
puggalānaṃ ajjhāsayavasena vuttamevatthaṃ saṅgahetvā gāthā bhāsitā.
      Tattha yena lobhena luddhāse, sattā gacchanti duggatinti yena
ārammaṇaggahaṇalakkhaṇena tato eva abhisaṅgarasena lobhena luddhā
ajjhattikabāhiresu āyatanesu giddhā gadhitā. Seti hi nipātamattaṃ. Akkharacintakā
pana īdisesu ṭhānesu sekārāgamaṃ icchanti. Tathā luddhattā eva kāyasucaritādīsu
kiñci sucaritaṃ akatvā kāyaduccaritādīni ca upacinitvā rūpādīsu sattavisattatāya
sattāti laddhanāmā pāṇino dukkhassa nibbattiṭṭhānatāya duggatīti saṅkhaṃ gataṃ nirayaṃ
tiracchānayoniṃ pettivisayañca paṭisandhiggahaṇavasena gacchanti upapajjanti.
      Taṃ lobhaṃ sammadaññāya, pajahanti vipassinoti taṃ yathāvuttaṃ lobhaṃ sabhāvato
samudayato atthaṅgamato assādato ādīnavato nissaraṇatoti imehi ākārehi
sammā aviparītaṃ hetunā ñāṇena aññāya ñātatīraṇapariññāsaṅkhātāya paññāya
jānitvā rūpādike pañcupādānakkhandhe aniccādīhi vividhehi ākārehi passanto
Vipassino avasiṭṭhakilese vipassanāpaññāpubbaṅgamāya maggapaññāya
samucchedappahānavasena pajahanti, na puna attano santāne uppajjituṃ denti. Pahāya
na punāyanti, imaṃ lokaṃ kudācananti evaṃ sahajeṭṭhakappahānekaṭṭhehi
avasiṭṭhakilesehi saddhiṃ taṃ lobhaṃ anāgāmimaggena pajahitvā puna pacchā imaṃ
kāmadhātusaṅkhātaṃ lobhaṃ paṭisandhiggahaṇavasena kadācipi na āgacchanti orambhāgiyānaṃ
saṃyojanānaṃ suppahīnattā. Iti bhagavā anāgāmiphalena desanaṃ niṭṭhāpesi.
      Ayampi atthoti nidānāvasānato pabhuti yāva gāthāpariyosānā iminā
suttena pakāsito attho. Apisaddo idāni vakkhamānasuttatthasampiṇḍano. Sesaṃ
vuttanayameva. Imasmiṃ sutte samudayasaccaṃ sarūpeneva āgataṃ, pahānāpadesena
maggasaccaṃ. Itaraṃ saccadvayañca tadubhayahetutāya niddhāretabbaṃ, gāthāya pana
dukkhasamudayamaggasaccāni yathārutavaseneva ñāyanti, itaraṃ niddhāretabbaṃ. Eseva
nayo ito paresupi suttesu.
                    Paramatthadīpaniyā khuddakanikāyaṭṭhakathāya
                          itivuttakavaṇṇanāya
                       paṭhamasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 27 page 1-50. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=179              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=4405              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=4725              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=4725              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]