ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 27 : PALI ROMAN Iti.A. (paramatthadī.)

                         13. Lokasuttavaṇṇanā
      [112] Terasame lokoti lujjanapalujjanaṭṭhena loko, atthato purimaṃ
ariyasaccadvayaṃ, idha pana dukkhaṃ ariyasaccaṃ veditabbaṃ. Svāyaṃ sattaloko
saṅkhāraloko okāsalokoti vibhāgato sarūpato ca heṭṭhā vuttoyeva. Apica
khandhalokādivasena ca anekavidho loko. Yathāha:-
            "lokoti khandhaloko dhātuloko āyatanaloko vipattibhavaloko
        vipattisambhavaloko sampattibhavaloko sampattisambhavaloko, eko loko
        sabbe sattā āhāraṭṭhitikā, dve lokā nāmañca rūpañca, tayo
        lokā tisso vedanā, cattāro lokā cattāro āhārā, pañca
        lokā pañcupādānakkhandhā, cha lokā cha ajjhattikāni āyatanāni,
        satta lokā satta viññāṇaṭṭhitiyo, aṭṭha lokā aṭṭha lokadhammā,
        nava lokā nava sattāvāsā, dasa lokā dasāyatanāni dvādasa lokā
        dvādasāyatanāni, aṭṭhārasa lokā aṭṭhārasa dhātuyo"ti. 1-
     Evamanekadhā vibhattopi loko pañcasu upādānakkhandhesu eva saṅgahaṃ
samosaraṇaṃ gacchati, upādānakkhandhā ca dukkhaṃ ariyasaccaṃ jātipi dukkhā .pe.
Saṅkhittena pañcupādānakkhandhāpi dukkhāti. Tena vuttaṃ "atthato purimaṃ
ariyasaccadvayaṃ, idha pana dukkhaṃ ariyasaccaṃ veditabban"ti. Nanu ca lujjanapalujjanaṭṭho
avisesena pañcasu khandhesu sambhavatīti? saccaṃ sambhavati, yaṃ pana na lujjatīti
gahitaṃ, taṃ tathā na hoti, ekaṃseneva lujjati palujjatīti so lokoti
upādānakkhandhesveva lokasaddo nirūḷhoti veditabbo. Tasmā lokoti dukkhaṃ
ariyasaccaṃ eva.
      Yadipi tathāgatasaddassa heṭṭhā tathāgatasutte nānānayehi vitthārato
attho vibhatto, tathāpi pāḷiyā atthasaṃvaṇṇanāmukhena ayamettha vibhāvanā:-
abhisambuddhoti "abhiññeyyato pariññeyyato"ti pubbe vuttavibhāgena vā
avisesato tāva āsayānusayacariyādhimuttiādibhedato kusalākusalādivibhāgato
vaṭṭappamāṇasaṇṭhānādibhedato, visesato vā pana "ayaṃ sassatāsayo, ayaṃ
@Footnote: 1 khu.mahā. 29/14/10, khu.cūḷa. 30/58/8 (syā)
Ucchedāsayo"tiādinā "kakkhaḷalakkhaṇā paṭhavīdhātu, paggharaṇalakkhaṇā āpodhātū"tiādinā
ca abhivisiṭṭhena sayambhuñāṇena sammā aviparītaṃ yo yo attho
yathā yathā bujjhitabbo, tathā tathā buddho ñāto, attapaccakkho katoti
abhisambuddho.
      Lokasmāti yathāvuttalokato. Visaṃyuttoti visaṃsaṭṭho, tappaṭibaddhānaṃ
sabbesaṃ saṃyojanānaṃ sammadeva samucchinnattā tato vippamuttoti attho.
Lokasamudayoti suttantanayena taṇhā, abhidhammanayena pana abhisaṅkhārehi saddhiṃ
diyaḍḍhakilesasahassaṃ. Pahīnoti bodhimaṇḍe arahattamaggañāṇena samucchedappahānavasena
savāsanaṃ pahīno. Lokanirodhoti nibbānaṃ. Sacchikatoti attapaccakkho
kato. Lokanirodhagāminī paṭipadāti sīlādikkhandhattayasaṅgaho ariyo aṭṭhaṅgiko
maggo. So hi lokanirodhaṃ nibbānaṃ gacchati adhigacchati, tadatthaṃ ariyehi
paṭipajjīyati cāti lokanirodhagāminī paṭipadāti vuccati.
      Ettāvatā tathāni abhisambuddho yāthāvato gatoti tathāgatoti ayamattho
dassito hoti. Cattāri hi ariyasaccāni tathāni nāma. Yathāha:-
            "cattārimāni bhikkhave tathāni avitathāni anaññathāni,
         katamāni cattāri, idaṃ dukkhanti bhikkhave tathametaṃ, avitathametaṃ,
         anaññathametan"ti 1- vitthāro.
      Apica tathāya gatoti tathāgato, tathaṃ gatoti tathāgato, gatoti ca avagato
atīto patto paṭipannoti attho. Idaṃ vuttaṃ hoti:- yasmā bhagavā sakalaṃ
lokaṃ tīraṇapariññāya tathāya aviparītāya gato avagato, tasmā loko tathāgatena
abhisambuddhoti tathāgato. Lokasamudayaṃ pahānapariññāya tathāya gato atītoti
tathāgato. Lokanirodhaṃ sacchikiriyāya tathāya gato pattoti tathāgato.
@Footnote: 1 saṃ.mahā. 19/1694/538
Lokanirodhagāminiṃ paṭipadaṃ tathaṃ aviparītaṃ gato paṭipannoti ca tathāgatoti. Evaṃ imissā
pāḷiyā bhagavato tathāgatabhāvadīpanavasena attho veditabbo.
      Iti bhagavā catusaccābhisambodhivasena attano tathāgatabhāvaṃ pakāsetvā
idāni tattha diṭṭhādiabhisambodhivasenapi taṃ dassetuṃ "yaṃ bhikkhave"tiādimāha.
Aṅguttaraaṭṭhakathāyaṃ 1- pana "catūhi saccehi attano buddhabhāvaṃ kathetvā"tiādi
vuttaṃ, taṃ tathāgatasaddabuddhasaddānaṃ atthato ninnānākaraṇataṃ dassetuṃ vuttaṃ.
Tathā ceva hi pāḷi pavattāti. Tattha diṭṭhanti rūpāyatanaṃ. Sutanti saddāyatanaṃ.
Mutanti patvā gahetabbato gandhāyatanaṃ rasāyatanaṃ phoṭṭhabbāyatanañca. Viññātanti
sukhadukkhādidhammārammaṇaṃ. Pattanti pariyesitvā vā apariyesitvā vā pattaṃ.
Pariyesitanti pattaṃ vā appattaṃ vā pariyesitaṃ. Anuvicaritaṃ manasāti cittena
anusañcaritaṃ. Kassa pana anuvicaritaṃ manasāti? sadevakassa .pe. Sadevamanussāyāti
sambandhanīyaṃ. Tattha saha devehīti sadevako, tassa sadevakassa. Sesapadesupi
eseva nayo.
      Sadevakavacanena cettha pañcakāmāvacaradevaggahaṇaṃ veditabbaṃ, samārakavacanena
chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ,
sassamaṇabrāhmaṇivacanena sāsanassa paccatthikasamaṇabrāhmaṇaggahaṇañceva
samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ,
sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ, evamettha tīhi padehi
devamārabrahmehi saddhiṃ sattaloko, dvīhi pajāvasena sattalokova gahitoti veditabbo.
      Aparo nayo:- sadevakaggahaṇena arūpāvacaradevaloko gahitova.
Samārakavacanena chakāmāvacaradevaloko, sabrahmakavacanena rūpībrahmaloko,
@Footnote: 1 mano.pū. 2/23/301
Sassamaṇabrāhmaṇādivacanena sammutidevehi saha avasesasattaloko gahito. Apicettha
sadevakavacanena ukkaṭṭhaparicchedato sabbalokavisayassa bhagavato abhisambuddhabhāve
pakāsite yesamevaṃ siyā "māro nāma mahānubhāvo chakāmāvacarissaro vasavattī,
brahmā pana tatopi mahānubhāvataro dasahi aṅgulīhi dasasu cakkavāḷasahassesu
ālokaṃ pharati, uttamajjhānasamāpattisukhaṃ paṭisaṃvedeti. Puthū ca samaṇabrāhmaṇā
iddhimanto dibbacakkhukā paracittaviduno mahānubhāvā saṃvijjanti, ayañca
sattanikāyo ananto aparimāṇo, kimetesaṃ sabbesaṃyeva visayo anavasesato
bhagavatā abhisambuddho"ti tesaṃ vimatiṃ vidhamento bhagavā sadevakassa lokassā"tiādimāha.
      Porāṇā panāhu:- "sadevakassā"ti devatāhi saddhiṃ avasesalokaṃ
pariyādiyati, "samārakassā"ti mārena saddhiṃ avasesalokaṃ, "sabrahmakassā"ti
brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavūpage satte tīsu padesu
pakkhipitvā puna dvīhi padehi pariyādiyanto "sassamaṇabrāhmaṇiyā pajāya
sadevamanussāyā"ti āha. Evaṃ pañcahipi padehi khandhattayaparicchinne sabbasatte
pariyādiyati.
      Yasmā taṃ tathāgatena abhisambuddhanti iminā idaṃ dasseti:- yaṃ
aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa "nīlaṃ pītakan"tiādi
rūpārammaṇaṃ cakkhudvāre āpāthaṃ āgacchati, taṃ sabbaṃ "ayaṃ satto imasmiṃ khaṇe
imaṃ nāma rūpārammaṇaṃ disvā sumano vā dummano vā majjhatto vā jāto"ti
tathāgatassa evaṃ abhisambuddhaṃ. Tathā yaṃ aparimāṇāsu lokadhātūsu imassa
sadevakassa lokassa "bherisaddo mudiṅgasaddo"tiādi saddārammaṇaṃ sotadvāre
āpāthaṃ āgacchati, "mūlagandho tacagandho"tiādi gandhārammaṇaṃ ghānadvāre
āpāthaṃ āgacchati, "mūlaraso khandharaso"tiādi rasārammaṇaṃ jivhādvāre āpāthaṃ
Āgacchati, "kakkhaḷaṃ mudukan"tiādi paṭhavīdhātutejodhātuvāyodhātubhedaṃ phoṭṭhabbārammaṇaṃ
kāyadvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imaṃ nāma phoṭṭhabbaṃ
phusitvā sumano vā dummano vā majjhatto vā jāto"ti sabbaṃ taṃ tathāgatassa
evaṃ abhisambuddhaṃ.
      Tathā yaṃ aparimāṇāsu lokadhātūsu imassa sadevakassa lokassa sukhādibhedaṃ
dhammārammaṇaṃ manodvāre āpāthaṃ āgacchati, "ayaṃ satto imasmiṃ khaṇe imaṃ
nāma dhammārammaṇaṃ jānitvā sumano vā dummano vā majjhatto vā jāto"ti
sabbaṃ taṃ tathāgatassa evaṃ abhisambuddhaṃ. Evaṃ yaṃ imassa sadevakassa
lokassa diṭṭhaṃ sutaṃ mutaṃ viññātaṃ, taṃ tathāgatena adiṭṭhaṃ vā asutaṃ vā amutaṃ
vā aviññātaṃ vā natthi. Imassa pana mahājanassa pariyesitvā appattampi atthi,
apariyesitvā appattampi atthi, pariyesitvā pattampi atthi, apariyesitvā
pattampi atthi. Sabbampi tathāgatassa appattaṃ nāma natthi ñāṇena asacchikataṃ.
Tato eva yaṃ aparimāṇāsu lokadhātūsu aparimāṇānaṃ sattānaṃ cakkhudvāre āpāthaṃ
āgacchantaṃ rūpārammaṇaṃ nāma atthi, taṃ bhagavā sabbaṃ sabbākārena jānāti
passati. Evaṃ jānatā passatā cānena taṃ iṭṭhāniṭṭhādivasena vā
diṭṭhasutamutaviññātesu labbhamānapadavasena vā "katamantaṃ rūpaṃ rūpāyatanaṃ, yaṃ rūpaṃ catunnaṃ
mahābhūtānaṃ upādāya vaṇṇanibhāsanidassanaṃ sappaṭighaṃ nīlaṃ pītakan'tiādinā 1-
nayena anekehi nāmehi terasahi vārehi dvepaññāsāya nayehi vibhajjamānaṃ
tatheva hoti, vitathaṃ natthi. Esa nayo sotadvārādīsupi āpāthamāgacchantesu
saddādīsu.
      Tasmā tathāgatoti vuccatīti yaṃ yathā lokena gataṃ, tassa tatheva gatattā
tathāgatoti vuccati. Pāḷiyaṃ pana "abhisambuddhan"ti vuttaṃ, taṃ tathāgatasaddena
@Footnote: 1 abhi.saṅ. 34/521/205-6
Samānatthaṃ iminā tathādassibhāvato tathāgatoti ayamattho dassito hoti.
Vuttañhetaṃ dhammasenāpatinā:-
               "na tassa adiṭṭhamidhatthi kiñci
                atho aviññātamajānitabbaṃ
                sabbaṃ abhiññāsi yadatthi neyyaṃ
                tathāgato tena samantacakkhū"ti. 1-
      Suttantepi vuttaṃ bhagavatā:-
            "yaṃ bhikkhave sadevakassa lokassa .pe. Sadevamanussāya
        pajāya diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,
        tamahaṃ jānāmi, tamahaṃ abbhaññāsiṃ, taṃ tathāgatassa viditaṃ, taṃ
        tathāgato na upaṭṭhāsī"ti. 2-
      Yañca bhikkhave rattiṃ tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhatīti
yassaṃ ca visākhapuṇṇamarattiyaṃ tathāāgatādiatthena tathāgato bhagavā bodhimaṇḍe
aparājitapallaṅke nisinno tiṇṇaṃ mārānaṃ matthakaṃ madditvā uttaritarābhāvato
anuttaraṃ sammāsambodhiṃ āsavakkhayañāṇena saddhiṃ sabbaññutaññāṇaṃ adhigacchati.
Yañca rattiṃ anupādisesāya nibbānadhātuyā parinibbāyatīti yassaṃ ca
visākhapuṇṇamarattiyaṃyeva kusirānāyaṃ upavattane mallānaṃ sālavane yamakasālānamantare
anupādisesāya nibbānadhātuyā parinibbāyati. Yaṃ etasmiṃ antareti imāsaṃ
dvinnaṃ saupādisesaanupādisesanibbānadhātūnaṃ vemajjhe pañcacattālīsavassaparimāṇe
kāle paṭhamabodhiyampi majjhimabodhiyampi yaṃ suttageyyādippabhedaṃ dhammaṃ bhāsati
niddisanavasena, lapati uddisanavasena. Niddisati paṭiniddisanavasena. Sabbaṃ taṃ
@Footnote: 1 khu.mahā. 29/727/436 khu.cūḷa. 30/492/242, (syā) khu.paṭi. 31/121/136-7
@2 aṅ.catukka. 21/24/29
Tatheva hotīti taṃ etthantare desitaṃ sabbaṃ suttageyyādi navaṅgaṃ buddhavacanaṃ
atthato byañjanato ca anupavajjaṃ anūnaṃ anadhikaṃ sabbākāraparipuṇṇaṃ
rāgamadanimmadanaṃ .pe. Mohamadanimmadanaṃ, natthi tattha vālaggamattampi avakkhalitaṃ,
ekamuddikāya lañchitaṃ viya ekanāḷiyā mitaṃ viya ekatulāya tulitaṃ viya ca taṃ
tatheva hoti yassatthāya bhāsitaṃ, ekanteneva tassa sādhanato, no aññathā.
Tasmā kathaṃ avitathaṃ anaññathaṃ. Etena tathāgatoti dasseti. Gadaattho ayaṃ
gatasaddo dakārassa takāraṃ katvā, tasmā tathaṃ gadatīti tathāgatoti attho. Atha
vā āgadanaṃ āgado, vacananti attho. Tatho aviparīto āgado assāti
dakārassa takāraṃ katvā tathāgatoti evamettha padasiddhi veditabbā.
      Yathāvādī tathākārīti ye dhammā bhagavā "ime dhammā akusalā sāvajjā
viññugarahitā samattā samādinnā ahitāya dukkhāya saṃvattantī"ti paresaṃ dhammaṃ
desento vadati, te dhamme ekanteneva sayaṃ pahāsi. Ye pana dhamme bhagavā
"ime dhammā kusalā anavajjā viññupasatthā samattā samādinnā hitāya sukhāya
saṃvattantī"ti vadati, te dhamme ekanteneva sayaṃ upasampajja vihāsi. Tasmā
yathāvādī bhagavā, tathākārīti veditabbo. Yathākārī tathāvādīti sammadeva
sīlādiparipūraṇavasena sammā paṭipanno sayaṃ yathākārī bhagavā, tatheva dhammadesanāya
paresaṃ tattha patiṭṭhāpanavasena tathāvādī. Bhagavato hi vācāya kāyo anulometi,
kāyassapi vācā. Tasmā yathāvādī tathākārī, yathākārī tathāvādī ca hoti.
Evaṃbhūtassa cassa yathā vācā, kāyopi tathā gato pavatto. Yathā ca kāyo,
vācāpi tathā gatā pavattāti attho.
      Abhibhū anabhibhūtoti upari bhavaggaṃ heṭṭhā avīcinirayaṃ pariyantaṃ katvā tiriyaṃ
aparimāṇāsu lokadhātūsu bhagavā sabbasatte abhibhavati sīlenapi samādhināpi
Paññāyapi vimuttiyāpi vimuttiñāṇadassanenapi, na tassa tulā vā pamāṇaṃ vā
atthi, asamo asamasamo appaṭimo appaṭibhāgo appaṭipuggalo atulo appameyyo
anuttaro dhammarājā devātidevo sakkānaṃ brahmānaṃ atibrahmā. Tato eva
sayaṃ na kenaci abhibhūtoti anabhibhūto. Aññadatthūti ekasatthe nipāto. Yañhi
kiñci neyyaṃ nāma, sabbantaṃ hatthatale āmalakaṃ viya passatīti daso. Aviparītaṃ
āsayādiavabodhena hitūpasaṃhārādinā ca satte, bhāvaññathattūpanayanavasena 1-
saṅkhāre, sabbākārena suciṇṇavasitāya samāpattiyo cittañca vase vattetīti
vasavattī. Ettāvatā abhibhavanaṭṭhena bhagavā attano tathāgatabhāvaṃ dasseti.
      Tatrevaṃ padasiddhi veditabbā:- agado viya agado. Ko panesa?
Desanāvilāso ceva puññussayo ca. Teneva hesa mahānubhāvo bhisakko viya
dibbāgadena sappe, sabbe parappavādino sadevakañca lokaṃ abhibhavati. Iti
sabbalokābhibhavane tatho aviparīto desanāvilāso ceva puññussayo ca agado
assāti dakārassa takāraṃ katvā tathāgatoti veditabbo. Tena vuttaṃ "sadevake
bhikkhave loke .pe. Vasavattī, tasmā tathāgatoti vuccatī"ti.
      Gāthāsu sabbalokaṃ abhiññāyāti tedhātukalokasannivāsaṃ jānitvā.
Sabbaloke yathātathanti tasmiṃ tedhātukalokasannivāse yaṅkiñci neyyaṃ, taṃ sabbaṃ
yathātathaṃ aviparītaṃ jānitvā. Sabbalokavisaṃyuttoti catunnaṃ yogānaṃ anavasesappahānena
sabbenapi lokena visaṃyutto vippamutto. Anūpayoti 2- sabbasmimpi
loke taṇhādiṭṭhiupayehi 3- anūpayo tehi upayehi virahito.
      Sabbābhibhūti rūpādīni sabbārammaṇāni sabbaṃ saṅkhāragataṃ sabbepi māre
abhibhavitvā ṭhito. Dhīroti dhitisampanno. Sabbaganthappamocanoti sabbe
abhijjhākāyaganthādike mocetvā ṭhito veneyyasantānenapi 4- attano desanāvilāsena
ca tesaṃ pamocanato
@Footnote: 1 Sī. bhavattayūpanayanavasena       2 Sī.,ka. anūsayoti
@3 Sī.,ka. taṇhādiṭṭhiusayehi     4 Sī.,ka. veneyyasantānena
Sabbaganthappamocano. Phuṭṭhāssāti phuṭṭhā assa. Karaṇatthe idaṃ sāmivacanaṃ,
phuṭṭhā anenāti attho. Paramā santīti nibbānaṃ. Tañhi tena ñāṇaphusanena
phuṭṭhaṃ. Tenevāha "nibbānaṃ akutobhayanti. Atha vā paramā santīti uttamā
santi. Katarā sāti? nibbānaṃ. Yasmā pana nibbāne kutoci bhayaṃ natthi,
tasmā taṃ akutobhayanti vuccati.
      Anīghoti niddukkho. Sabbakammakkhayaṃ pattoti sabbesaṃ kammānaṃ khayaṃ
pariyosānaṃ accantābhāvaṃ patto. Vimutto upadhisaṅkhayeti upadhikkhayasaṅkhāte
nibbāne tadārammaṇāya phalavimuttiyā vimutto. Esa soti eso so. Sīho
anuttaroti parissayānaṃ sahanaṭṭhena kilesānaṃ hananaṭṭhena ca tathāgato anuttaro
sīho nāma. Brahmanti seṭṭhaṃ. Cakkanti dhammacakkaṃ. Pavattayīti tiparivaṭṭaṃ
dvādasākāraṃ pavattesi.
      Itīti evaṃ tathāgatassa guṇe jānitvā. Saṅgammāti samāgantvā. Taṃ
namassantīti taṃ tathāgataṃ te saraṇaṃ gatā devamanussā namassanti. Mahantehi
sīlādiguṇehi samannāgatattā mahantaṃ, catuvesārajjayogena vītasāradaṃ. Imāni yaṃ
vadantā te namassanti, taṃ dassetuṃ dantotiādi vuttaṃ taṃ uttānatthameva.
      Iti imasmiṃ catukkanipāte chaṭṭhe sattame ca sutte vaṭṭaṃ kathitaṃ,
paṭhamadutiyatatiyadvādasamaterasamesu vivaṭṭaṃ sesesu vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.
                      Terasamasuttavaṇṇanā niṭṭhitā.
                  Iti paramatthadīpaniyā khuddakanikāyaṭṭhakathāya
                            itivuttakassa
                      catukkanipātavaṇṇanā niṭṭhitā.
                        ----------------
                        Nigamanakathā
ettāvatā ca:-
          dhammissarena jagato        dhammalokavidassinā
          dhammānaṃ bodhaneyyānaṃ      jānatā desanāvidhiṃ.
          Taṃ taṃ nidānamāgamma        sabbalokahitesinā
          ekakādippabhedena        desitāni mahesinā.
          Dasuttarasataṃ dve ca        suttāni itivuttakaṃ
          itivuttappabhedena         saṅgāyiṃsu mahesayo.
          Chaḷābhiññāvasippattā       pabhinnapaṭisambhidā
          yantaṃ sāsanadhoreyhā      dhammasaṅgāhakā pure.
          Tassa atthaṃ pakāsetuṃ       porāṇaṭṭhakathānayaṃ
          nissāya yā samāraddhā     atthasaṃvaṇṇanā mayā.
          Sā tattha paramatthānaṃ       suttantesu yathārahaṃ
          pakāsanā paramattha-        dīpanī nāma nāmato.
          Sampattā pariniṭṭhānaṃ       anākulavinicchayā
          aṭṭhattiṃsappamāṇāya        pāḷiyā bhāṇavārato. 1-
          Iti taṃ saṅkharontena       yantaṃ adhigataṃ mayā
          puññaṃ tassānubhāvena       lokanāthassa sāsanaṃ.
@Footnote: 1 Ma. tiṃsamattāya pāḷiyā, bhāṇavārapamāṇato
              Ogāsetvā visuddhāya     sīlādipaṭipattiyā
              sabbepi pāṇino 1- hontu  vimuttirasabhāgino.
              Ciraṃ tiṭṭhatu lokasmiṃ        sammāsambuddhasāsanaṃ
              tasmiṃ sagāravā niccaṃ       hontu sabbepi pāṇino.
              Sammā vassatu kālena      devopi jagatippati
              saddhammanirato lokaṃ        dhammeneva pasāsatūti.
              Iti badaratitthavihāravāsinā   ācariyadhammapālena katā.
                     Itivuttakassa aṭṭhakathā niṭṭhitā.
                        -----------------


             The Pali Atthakatha in Roman Book 27 page 410-421. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=9118              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=9118              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=293              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6780              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6663              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6663              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]