ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Sammannitvā ṭhapitayāgubhājakādīhi bhājanīyaṭṭhānaṃ āgatamanussānaṃ
apucchitvāva upaḍḍhabhāgo dātabbo. Asammatehi pana apaloketvā
dātabbo. Appamattakavissajjakena cīvarakammaṃ karontassa sūciṃ
dehīti vadato ekā dīghā ekā rassāti dve sūciyo dātabbā.
Avibhattaṃ saṅghikaṃ bhaṇḍanti pucchitabbakiccaṃ natthi. Pipphalikatthikassa
eko pipphaliko. Kantāraṃ paṭipajjitukāmassa upāhanayugalaṃ.
Kāyabandhanatthikassa kāyabandhanaṃ. Aṃsabaddhako me jiṇṇoti
āgatassa aṃsabaddhako. Parissāvanatthikassa parissāvanaṃ dātabbaṃ.
Dhammakarakatthikassa dhammakarako. Sace paṭako na hoti dhammakarako
paṭakena saddhiṃ dātabbo. Āgantukapaṭṭaṃ āropessāmīti yācantassa
kusiyā ca aḍḍhakusiyā ca pahonakaṃ dātabbaṃ. Maṇḍalaṃ nappahotīti
āgatassa maṇḍalaṃ ekaṃ dātabbaṃ. Aḍḍhamaṇḍalāni dve
dātabbāni dve maṇḍalāni yācantassa na dve dātabbāni.
Anuvātaparibhaṇḍatthikassa ekassa cīvarassa pahonakaṃ dātabbaṃ.
Sappinavanītādiatthikassa gilānassa ekaṃ bhesajjanāḷimattaṃ katvā
tato tatiyakoṭṭhāso dātabbo. Evaṃ tīṇi divasāni datvā
nāḷiyā paripuṇṇāya catutthadivasato paṭṭhāya saṅghaṃ pucchitvā
dātabbaṃ. Guḷapiṇḍepi ekadivasaṃ tatiyabhāgo dātabbo. Evaṃ
Tīhi divasehi niṭṭhite piṇḍe tato paraṃ saṅghaṃ pucchitvā dātabbaṃ.
Sesaṃ sabbattha uttānamevāti.
               Senāsanakkhandhakavaṇṇanā niṭṭhitā.
                       ---------



             The Pali Atthakatha in Roman Book 3 page 425-426. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=8742              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=8742              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=128              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3551              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3640              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3640              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]