ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       9. Padīpavimānavaṇṇanā 1-
     abhikkantena vaṇṇenāti padīpavimānaṃ. Tassa kā uppatti? bhagavati
sāvatthiyaṃ viharante uposathadivase sambahulā upāsakā uposathikā hutvā purebhattaṃ
yathāvibhavaṃ dānaṃ datvā kālasseva bhuñjitvā suddhavatthanivatthā suddhuttarāsaṅgā
gandhamālādihatthā pacchābhattaṃ vihāraṃ gantvā manobhāvanīye bhikkhū payirupāsitvā
sāyanhe dhammaṃ suṇanti. Vihāreyeva vasitukāmānaṃ tesaṃ dhammaṃ suṇantānaṃyeva
sūriyo atthaṅgato, andhakāro jāto. Tatthekā aññatarā itthī "idāni
padīpālokaṃ 2- kātuṃ yuttan"ti cintetvā attano gehato padīpeyyaṃ āharāpetvā
padīpaṃ ujjāletvā dhammāsanassa purato ṭhapetvā dhammaṃ suṇi, sā tena
padīpadānena attamanā pītisomanassajātā hutvā vanditvā attano gehaṃ
gatā. Sā aparabhāge kālaṃ katvā tāvatiṃsabhavane jotirasavimāne nibbatti,
sarīrasobhā panassā ativiya pabhassarā aññe deve abhibhavitvā dasa disā
obhāsayamānā tiṭṭhati. Athekadivasaṃ āyasmā mahāmoggallāno devacārikaṃ
carantoti sabbaṃ heṭṭhā āgatanayeneva veditabbaṃ. Idha pana:-
@Footnote: 1 cha.Ma. dīpavimāna...  2 cha.Ma. dīpālokaṃ

--------------------------------------------------------------------------------------------- page54.

[75] "abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā. [76] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [77] Kena tvaṃ vimalobhāsā atirocasi devate 1- kena te sabbagattehi sabbā obhāsate disā. [78] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti catūhi gāthāhi pucchi. [79] Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [80] "ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke tamandhakāramhi timīsikāyaṃ padīpakālamhi adaṃ padīpaṃ. 2- [81] Yo andhakāramhi timīsikāyaṃ padīpakālamhi dadāti dīpaṃ uppajjati jotirasaṃ vimānaṃ pahūtamalyaṃ bahupuṇḍarīkaṃ. @Footnote: 1 cha.Ma. devatā 2 cha.Ma. adāsi dīpaṃ

--------------------------------------------------------------------------------------------- page55.

[82] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [83] Tenāhaṃ vimalobhāsā atirocāmi devatā tena me sabbagattehi sabbā obhāsate 1- disā. [84] Akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti vissajjesi. #[75] Tattha abhikkantena vaṇṇenāti ettha abhikkantasaddo "abhikkantā bhante ratti, nikkhanto paṭhamo yāmo"tiādīsu 2- khaye āgato. "ayaṃ imesaṃ catunnaṃ puggalānaṃ abhikkantataro ca paṇītataro cā"tiādīsu 3- sundare. "abhikkantaṃ bhante abhikkantaṃ bhante"tiādīsu 4- abbhanumodane. "abhikkantena vaṇṇena, sabbā obhāsayaṃ disā"tiādīsu 5- abhirūpe. Idhāpi abhirūpe eva daṭṭhabbo. Tasmā abhikkantenāti atikantena atimanāpena, abhirūpenāti attho. Vaṇṇenāti chavivaṇṇena. Obhāsentī disā sabbāti sabbāpi dasa disā jotentī ekālokaṃ karontī. Kiṃ viyāti āha "osadhī viya tārakā"ti. Ussannā pabhā etāya dhīyati, osadhīnaṃ vā anubalappadāyikāti katvā "osadhī"ti laddhanāmā tārakā yathā samantato ālokaṃ kurumānā tiṭṭhati, evameva tvaṃ sabbā disā obhāsayantī tiṭṭhasīti. @Footnote: 1 pāḷiyaṃ. obhāsare 2 vi.cūḷa. 7/383/204, aṅ.aṭṭhaka. 23/110/207 (syā), @khu.u. 25/45/164 3 aṅ.catukka. 21/100/113 4 vi.mahāvi. 1/15/7, @dī.Sī. 9/250,299/85,108 5 khu.vimāna. 26/857/87

--------------------------------------------------------------------------------------------- page56.

#[77] Sabbagattehīti sabbehi sarīrāvayavehi, sakalehi aṅgapaccaṅgehi obhāsatīti adhippāyo, hetumhi cetaṃ karaṇavacanaṃ. Sabbā obhāsate disāti sabbāpi dasadisā 1- vijjotenti. 2- "obhāsare"tipi paṭhanti, tesaṃ sabbā disāti bahuvacanametaṃ 3- daṭṭhabbaṃ. #[81] Padīpakālamhīti padīpakaraṇakāle, padīpujjalanayogge andhakāreti attho. Tenāha "yo andhakāramhi timīsikāyan"ti, bahale mahandhakāreti attho. Dadāti dīpanti padīpaṃ ujjālento vā anujjālento vā padīpadānaṃ dadāti, padīpopakaraṇāni 4- dakkhiṇeyye uddissa pariccajati. Upapajjati jotirasaṃ vimānanti paṭisandhiggahaṇavasena jotirasaṃ vimānaṃ upagacchatīti. 5- Sesaṃ vuttanayameva. Atha yathāpucchite atthe devatāya kathite thero tameva kathaṃ aṭṭhuppattiṃ katvā dānādikathāya tassā kallacittādibhāvaṃ ñatvā saccāni pakāsesi, saccapariyosāne saparivārā sā devatā sotāpattiphale patiṭṭhahi. Thero tato āgantvā taṃ pavattiṃ bhagavato ārocesi, bhagavā tasmiṃ ca 6- vatthusmiṃ sampatta- parisāya vitthārena dhammaṃ desesi, sā desanā mahājanassa sātthikā jātā, mahājano 7- visesato padīpadāne sakkaccakārī ahosīti. Padīpavimānavaṇṇanā niṭṭhitā. ------------------ @Footnote: 1 Ma. sabbadisā vidisā 2 cha.Ma. vijjotati @3 cha.Ma. bahuvacanameva 4 Ma. padīpapūjākāraṇāni @5 Sī. uppajjati 6 cha.Ma. ayaṃ saddo na dissati 7 Sī.,i. sesamahājano ca


             The Pali Atthakatha in Roman Book 30 page 53-56. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=1145&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=1145&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=9              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=218              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=246              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=246              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]