ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

                       3.  Tatiyapīṭhavimānavaṇṇanā
        pīṭhante sovaṇṇamayanti tatiyapīṭhavimānaṃ. Tassa vatthu rājagahe samuṭṭhitaṃ.
Aññataro kira khīṇāsavatthero rājagahe piṇḍāya caritvā bhattaṃ gahetvā
upakaṭṭhe kāle bhattakiccaṃ kātukāmo ekaṃ vivaṭadvāraṃ gehaṃ upasaṅkami. Tasmiṃ
pana gehe gehasāminī itthī saddhā pasannā therassa ākāraṃ sallakkhetvā
"etha bhante idha nisīditvā bhattakiccaṃ karothā"ti attano bhaddapīṭhaṃ paññāpetvā
upari pītavatthaṃ attharitvā nirapekkhapariccāgavasena adāsi, "idaṃ me puññaṃ āyatiṃ
sovaṇṇapīṭhapaṭilābhatthāya  paccayo hotū"ti 1- patthanañca paṭṭhapesi. Atha there tattha
nisīditvā bhattakiccaṃ katvā pattaṃ dhovitvā 2- uṭṭhāya gacchante "bhante idamāsanaṃ
tumhākaṃyeva pariccattaṃ, mayhaṃ anuggahatthaṃ paribhuñjathā"ti āha. Thero tassā
anukampāya taṃ pīṭhaṃ sampaṭicchitvā saṃghassa dāpesi. Sā aparena samayena aññatarena
rogena phuṭṭhā kālaṃ katvā tāvatiṃsabhavane nibbattītiādi sabbaṃ paṭhamavimānavaṇṇanāyaṃ
vuttanayeneva veditabbaṃ. Tena vuttaṃ:-
          [15]       "pīṭhante  sovaṇṇamayaṃ  uḷāraṃ
                      manojavaṃ  gacchati  yenakāmaṃ
@Footnote: 1 cha.Ma....paṭilābhāya hotūti  2 Sī. pattaṃ vodakaṃ katvā

--------------------------------------------------------------------------------------------- page28.

Alaṅkate mālyadhare suvatthe obhāsasi vijjurivabbhakūṭaṃ. [16] Kena te'tādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [17] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatīti. [18] Sā devatā attamanā moggallānena pucchitā pañhaṃ puṭṭhā viyākāsi yassa kammassidaṃ phalaṃ. [19] Appassa kammassa phalaṃ mamedaṃ yenamhi evañjalitānubhāvā ahaṃ manussesu manussabhūtā purimāya jātiyā manussaloke. [20] Addasaṃ virajaṃ bhikkhuṃ vippasannamanāvilaṃ tassa adāsahaṃ pīṭhaṃ pasannā sehi pāṇibhi. [21] Tena me'tādiso vaṇṇo tena me idha mijjhati uppajjanti ca me bhogā ye keci manaso piyā. [22] Akkhāmi te bhikkhu mahānubhāva manussabhūtā yamakāsi puññaṃ

--------------------------------------------------------------------------------------------- page29.

Tenamhi evañjalitānubhāvā vaṇṇo ca me sabbadisā pabhāsatī"ti. #[19] Yañca pana pañcamagāthāyaṃ purimāya jātiyā manussaloketiādi, ettha jātisaddo attheva saṅkhatalakkhaṇe "jāti dvīhi khandhehi saṅgahitā"tiādīsu. 1- Atthi nikāye "nigaṇṭhā nāma samaṇajātī"tiādīsu. 2- Atthi paṭisandhiyaṃ "yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ, paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadupādāya sāvassa jātī"ti- ādīsu. 3- Atthi kule "akkhitto anupakuṭṭho jātivādenā"tiādīsu. 4- Atthi pasutiyaṃ "sampatijāto ānanda bodhisatto"tiādīsu. 5- Atthi bhave "ekampi jātiṃ dvepi jātiyo"tiādīsu. 6- Idhāpi bhave eva daṭṭhabbo. Tasmā purimāya jātiyā purimasmiṃ bhave anantarātīte purime attabhāveti attho. Bhummatthe hi idaṃ karaṇavacanaṃ. Manussaloketi manussalokabhave, rājagahaṃ sandhāya vadati. Okāsaloko hi idha adhippeto, sattaloko pana "manussesū"ti iminā vuttoyeva. #[20] Addasanti addakkhiṃ. Virajanti vigatarāgādirajattā virajaṃ. Bhikkhunti bhinnakilesattā bhikkhuṃ, sabbaso kilesakālussiyābhāvena vippasannacittatāya vippasannaṃ, anāvilasaṅkappatāya anāvilaṃ. Purimaṃ purimaṃ cettha padaṃ pacchimassa pacchimassa kāraṇavacanaṃ, vigatarāgādirajattā bhinnakilesatāya bhikkhuṃ, bhinnakilesattā kilesakālussiyābhāvena vippasannaṃ, vippasannamanattā anāvilanti. Pacchimaṃ pacchimaṃ vā padaṃ purimassa purimassa kāraṇavacanaṃ, virajaṃ bhikkhuguṇayogato 7- bhinnakileso hi bhikkhu. Bhikkhuṃ vippasannabhāvato. Kilesakālussiyābhāvena vippasannamānaso hi bhikkhu. Vippasannaṃ anāvilasaṅkappabhāvatoti. Rāgarajābhāvena vā "virajan"ti vuttaṃ, @Footnote: 1 abhi.dhā. 36/71/13 2 aṅ.tika. 20/71/200 3 vi.mahā. 4/124/135 @4 dī.Sī. 9/331/129 5 dī.mahā. 10/31/13, Ma.u. 14/207/173 @6 dī.Sī. 9/245/82, Ma.mū. 12/52/29 7 ka. bhikkhuguṇālayayogato

--------------------------------------------------------------------------------------------- page30.

Dosakālussiyābhāvena "vippasannan"ti, mohabyākulābhāvena "anāvilan"ti. Evaṃbhūto paramatthato bhikkhu nāma hotīti "bhikkhun"ti vuttaṃ. Adāsahanti adāsiṃ ahaṃ. Pīṭhanti tadā mama santike vijjamānaṃ bhaddapīṭhaṃ. Pasannāti kammaphalasaddhāya ratanattaya- saddhāya ca pasannacittā. Sehi pāṇibhīti aññaṃ anāṇāpetvā attano hatthehi upanīyapīṭhaṃ paññāpetvā adāsinti attho. Ettha ca "virajaṃ bhikkhuṃ vippasannamanāvilan"ti iminā khettasampattiṃ dasseti, "pasannā"ti iminā cittasampattiṃ, "sehi pāṇibhī"ti iminā payogasampattiṃ. Tathā "pasannā"ti iminā sakkaccadānaṃ anupahaccadānanti ca ime dve dānaguṇā dassitā, "sehi pāṇibhī"ti iminā sahatthena dānaṃ anupaviddhadānanti ime dve dānaguṇā dassitā, pītavatthassa attharaṇena nisīdanakālaññutāya cittiṃ 1- katvā dānaṃ kālena dānanti ime dve dānaguṇā dassitāti veditabbā. Sesaṃ heṭṭhā vuttanayameva. Tatiyapīṭhavimānavaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 30 page 27-30. http://84000.org/tipitaka/atthapali/read_rm.php?B=30&A=588&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=30&A=588&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=3              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=46              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=53              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=53              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]