ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadi.)

                     97. 12. Uragapetavatthuvannana
     uragova tacam jinnanti idam sattha jetavane viharanto annataram upasakam
arabbha kathesi.
     Savatthiyam kira annatarassa upasakassa putto kalamakasi, so puttamaranahetu
paridevasokasamapanno bahi nikkhamitva kinci kammam katum asakkonto geheyeva
atthasi. Atha sattha paccusavelayam mahakarunasamapattito vutthaya buddhacakkhuna
lokam volokento tam upasakam disva pubbanhasamayam nivasetva pattacivaramadaya
tassa geham gantva dvare atthasi. Upasako ca satthu agatabhavam sutva
sigham utthaya gantva paccuggamanam katva hatthato pattam gahetva geham pavesetva
asanam pannapetva adasi, nisidi bhagava pannatte asane, upasakopi bhagavantam
@Footnote: 1 Si. ya bhante anukampa karaniya     2 Si. sa me tumhehi kata
Vanditva ekamantam nisidi. Tam bhagava "kim upasaka sokapareto  1- viya dissati"ti
aha. Ama bhagava, piyo 2- me putto kalakato, tenaham socamiti. Athassa bhagava
sokavinodanam karonto uragajatakam  3- kathesi.
     Atite kira kasiratthe baranasiyam dhammapalam nama brahmanakulam ahosi.
Tattha brahmano brahmani putto dhita sunisa dasiti ime sabbepi marananussati-
bhavanabhirata ahesum. Tesu yo gehato nikkhamati, so sesajane ovaditva nirapekkhova
nikkhamati. Athekadivasam brahmano puttena saddhim gharato nikkhamitva khettam gantva
kasati, putto sukkhatinapannakatthani alimpeti. Tattheko kanhasappo dahabhayena
rukkhasusirato nikkhamitva imam brahmanassa puttam damsi, so visavegena mucchito
tattheva paripatitva kalakato sakko devaraja hutva nibbatti. Brahmano
puttam matam disva kammantasamipena gacchantam ekam purisam evamaha "samma mama
gharam gantva brahmanim evam vadehi `nhayitva suddhavatthanivattha ekassa bhattam
malagandhadini ca gahetva turitam agacchatu"ti. So tattha gantva tatha arocesi,
gehajanopi tatha akasi. Brahmano nhatva bhunjitva vilimpitva parijanaparivuto
puttassa sariram citakam aropetva aggim datva darukkhandham dahanto viya nissoko
nissantapo aniccasannam manasikaronto atthasi.
     Atha brahmanassa putto sakko hutva nibbatti, so ca amhakam bodhisatto
ahosi. So attano purimajatim katapunnanca paccavekkhitva pitaram natake ca
anukampamano brahmanavasena tattha agantva natake asocante  4- disva "ambho
migam jhapetha, amhakam mamsam detha, chatomhi"ti aha. "na migo, manusso
brahmana"ti aha. Kim tumhakam paccatthiko esoti. "na paccatthiko, ure jato
oraso mahagunavanto tarunaputto"ti aha. Kimattham tumhe tatharupe gunavati
tarunaputte mate na socathati, tam sutva brahmano asocanakaranam kathento:-
@Footnote: 1 Ma. sokupadduto  2 Ma. hiyyo  3 khu.ja. 27/717/167 (sya)  4 Ma. arodante
         [85] "uragova tacam jinnam        hitva gacchati santanum
              evam sarire nibbhoge      pete kalakate sati.
         [86] Dayhamano na janati      natinam paridevitam
              tasma etam na rodami     gato so tassa ya gati"ti
dve gatha abhasi.
     #[85-86]  Tattha uragoti urena gacchatiti urago. Sappassetam adhivacanam. Tacam
jinnanti jajjarabhavena jinnam puranam attano tacam nimmokam. Hitva gacchati
santanunti yatha urago attano jinnatacam  1- rukkhantare va katthantare va mulantare
va pasanantare va kancukam omuncanto viya sarirato omuncitva pahaya
chaddetva yathakamam gacchati, evameva samsare paribbhamanto satto poranassa
kammassa parikkhinatta jajjaribhutam sam tanum attano sariram hitva gacchati, yathakammam 2-
gacchati, punabbhavavasena upapajjatiti attho. Evanti dayhamanam puttassa sariram
dassento aha. Sarire nibbogeti assa viya 3- annesampi kaye evam bhogavirahite
niratthake jate. Peteti ayuusmavinnanato apagate. 4- Kalakate satiti mate jate.
Tasmati yasma dayhamano kayo apetavinnanatta dahadukkham viya natinam
ruditam paridevitampi na janati, tasma etam mama puttam nimittam katva na rodami.
Gato so tassa ya gatiti yadi matasatta na ucchijjanti, matassa pana katokasassa
kammassa vasena ya gati patikankha, tam cutianantarameva gato, 5-  so na purimanatinam
ruditam paridevitam va paccasimsati, napi yebhuyyena purimanatinam ruditena kaci
atthasiddhiti adhippayo.
@Footnote: 1 Si.,i. jinnam tacam dukkham janentam     2 Ma. yathakamam     3 Ma. ayam viya
@4 Si. ayuusmavinnane ite kayato apagate
@5 Ma. ya gati patikankhati vuccati, tadanantarameva
     Evam brahmanena attano asocanakarane kathite pariyayamanasikarakosalle  1-
pakasite brahmanarupo sakko brahmanim aha "amma tuyham so mato kim
hoti"ti. Dasa mase kucchina pariharitva thannam payetva hatthapade santhapetva
samvaddhito putto me samiti. Yadi evam pita tava purisabhavena ma rodatu,
matu nama hadayam mudukam, tvam kasma na rodasiti. Tam sutva sa arodanakaranam
kathenti:-
         [87] "anabbhito 2- tato aga    nanunnato ito gato
              yathagato tatha gato         tattha ka paridevana.
         [88] Dayhamano na janati        natinam paridevitam
              tasma etam na rodami       gato so tassa ya gati"ti
gathadvayamaha.
     Tattha anabbhitoti anavhato, "ehi mayham puttabhavam upagaccha"ti evam
apakkosito. Tatoti yattha pubbe thito, tato paralokato. Agati aganchi.
Nanunnatoti ananumato, "gaccha tata paralokan"ti evam amhehi avissattho. Itoti
idhalokato. Gatoti apagato. Yathagatoti yenakarena agato, amhehi anabbhito
eva agatoti attho. Tatha gatoti tenevakarena gato. Yatha sakeneva kammuna
agato, tatha sakeneva kammuna gatoti. Etena kammassakatam dasseti. Tattha
ka paridevanati evam avasavattike samsarapavatte maranam paticca ka nama paridevana,
ayutta sa pannavata akaraniyati dasseti.
     Evam brahmaniya vacanam sutva tassa bhaginim pucchi "amma tuyham so kim
hoti"ti. Bhata me samiti. Amma bhaginiyo nama bhatusu sineha, tvam kasma
na rodasiti. Sapi arodanakaranam kathenti:-
@Footnote: 1 Si.,i. attano yonisomanasikarakosalle   2 Si. anavhito
         [89] "sace rode kisa assam     tattha me kim phalam siya
              natimittasuhajjanam          bhiyyo no arati siya.
         [90] Dayhamano na janati       natinam paridevitam
              tasma etam na rodami      gato so tassa ya gati"ti
gathadvayamaha.
     Tattha sace rode kisa assanti yadi aham rodeyyam, kisa parisukkhasarira
bhaveyyam. Tattha me kim phalam siyati tasmim mayham bhatu marananimitte rodane kim
nama phalam ko anisamso bhaveyya, na tena mayham bhatiko agaccheyya, napi
so tena sugatim gaccheyyati adhippayo. Natimittasuhajjanam, bhiyyo no arati
siyati amhakam natinam mittanam suhadayananca mama socanena bhatu maranadukkhato
bhiyyopi arati dukkhameva siyati.
     Evam bhaginiya vacanam sutva tassa bhariyam pucchi "tuyham so kim hoti"ti.
Bhatta me samiti. Bhadde itthiyo nama bhattari sineha honti, tasmim ca
mate vidhava anatha honti, kasma tvam na rodasiti. Sapi attano arodanakaranam
kathenti:-
         [91] "yathapi darako candam      gacchantamanurodati
              evamsampadamevetam         yo petamanusocati.
         [92] Dayhamano na janati      natinam paridevitam
              tasma etam na rodami     gato so tassa ya gati"ti
gathadvayamaha.
     Tattha darakoti baladarako. Candanti candamandalam. Gacchantanti nabham
abbhussukkamanam. 1-  Anurodatiti "mayham rathacakkam gahetva dehi"ti anurodati.
@Footnote: 1 Ma. abbhuggamamanam
Evam sampadamevetanti yo petam matam anusocati, tassetam anusocanam evamsampadam evarupam,
akasena gacchantassa candassa gahetukamatasadisam alabbhaneyyavatthusmim icchabhavatoti
adhippayo.
     Evam tassa bhariyaya vacanam sutva dasim pucchi "amma tuyham so kim hoti"ti.
Ayyo me samiti. Yadi evam tena tvam pothetva veyyavaccam karita bhavissasi,
tasma manne "sumuttaham tena"ti na rodasiti. Sami ma mam evam avaca, na cetam
anucchavikam, 1-  ativiya khantimettanuddayasampanno yuttavadi mayham ayyaputto
ure samvaddhaputto viya ahositi. Atha kasma na rodasiti. Sapi attano arodanakaranam
kathenti:-
         [93] "yathapi brahme udakumbho     bhinno appatisandhiyo
              evamsampadamevetam           yo petamanusocati.
         [94] Dayhamano na janati        natinam paridevitam
              tasma etam na rodami       gato so tassa ya gati"ti
gathadvayamaha.
     Tattha yathapi brahme udakumbho, bhinno appatisandhiyoti brahmana seyyathapi
udakaghato muggarappaharadina bhinno appatisandhiyo puna pakatiko na hoti.
Sesamettha vuttanayatta uttanatthameva.
     Sakko tesam katham 2- sutva pasannamanaso "sammadeva tumhehi maranassati bhavita,
ito patthaya na tumhehi kasiadikaranakiccam atthi"ti tesam geham sattaratanabharitam
katva "appamatta danam detha, silam rakkhatha, uposathakammam karotha"ti ovaditva
attananca tesam nivedetva sakatthanameva gato. Tepi brahmanadayo danadini
punnani karonta yavatayukam thatva devaloke uppajjimsu.
@Footnote: 1 Ma. anucchavikamvassa       2 Si.,i. dhammakatham
     Sattha imam jatakam aharitva tassa upasakassa sokasallam samuddharitva
upari saccani pakasesi, saccapariyosane upasako sotapattiphale patitthahiti.
                      Uragapetavatthuvannana nitthita.
                     Iti khuddakatthakathaya petavatthusmim
                        dvadasavatthupatimanditassa
                 pathamassa uragavaggassa atthasamvannana nitthita.
                         ---------------



             The Pali Atthakatha in Roman Book 31 page 65-71. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1445&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1445&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=97              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3220              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3410              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3410              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]