ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

page84.

99. 2. Sāriputtattheramātupetivatthuvaṇṇanā naggā dubbaṇṇarūpāsīti idaṃ satthari veḷuvane viharante āyasmato sāriputtattherassa ito pañcamāya jātiyā mātubhūtaṃ petiṃ ārabbha vuttaṃ. Ekadivasaṃ āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca anuruddho āyasmā ca kappino rājagahassa avidūre aññatarasmiṃ araññāyatane viharanti. Tena ca samayena bārāṇasiyaṃ aññataro brāhmaṇo aḍḍho mahaddhano mahābhogo samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ opānabhūto annapānavatthasayanādīni deti. Dento ca āgatāgatānaṃ yathākālaṃ yathārahaṃ 1- ca pādodakapādabbhañjanādi- dānānupubbakaṃ sabbābhideyyaṃ 2- paṭipanno hoti. Purebhattaṃ bhikkhū annapānādinā sakkaccaṃ parivisati. So desantaraṃ gacchanto bhariyaṃ āha "bhoti yathāpaññattaṃ imaṃ dānavidhiṃ aparihāpentī sakkaccaṃ anupatiṭṭhāhī"ti. Sā "sādhū"ti paṭissuṇitvā tasmiṃ pakkante eva tāva bhikkhūnaṃ paññattaṃ dānavidhiṃ pacchindi, addhikānaṃ pana nivāsatthāya upagatānaṃ gehapiṭṭhito chaḍḍitaṃ jarasālaṃ dassesi "ettha vasathā"ti. Annapānādīnaṃ atthāya tattha addhikesu āgatesu "gūthaṃ khādatha, muttaṃ pivatha, lohitaṃ pivatha, tumhākaṃ mātu matthaluṅgaṃ khādathā"ti yaṃ yaṃ asuci jegucchaṃ, tassa tassa nāmaṃ gahetvā niṭṭhuraṃ vadati. Sā aparena samayena kālaṃ katvā kammānubhāvukkhittā petayoniyaṃ nibbattitvā attano vacīduccaritānurūpaṃ dukkhaṃ anubhavantī purimajātisambandhaṃ anussaritvā āyasmato sāriputtassa santikaṃ upasaṅkamitukāmā vihāradvāraṃ sampāpuṇi, tassa vihāradvāradevatāyo vihārappavesanaṃ nivāresuṃ. Sā kira ito pañcamāya jātiyā therassa mātubhūtapubbā, tasmā evamāha "ahaṃ ayyassa sāriputtattherassa ito pañcamāya jātiyā mātā, detha me dvārappavesanaṃ theraṃ daṭṭhun"ti. Taṃ sutvā devatā @Footnote: 1 Ma. yathābalaṃ 2 Ma. sabbapātheyyaṃ

--------------------------------------------------------------------------------------------- page85.

Tassā pavesanaṃ anujāniṃsu. Sā pavisitvā caṅkamanakoṭiyaṃ ṭhatvā therassa attānaṃ dassesi. Thero taṃ disvā karuṇāya sañcoditamānaso hutvā:- [116] "naggā dubbaṇṇarūpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī"ti gāthāya pucchi. Sā therena puṭṭhā paṭivacanaṃ dentī:- [117] "ahaṃ te sakiyā mātā pubbe aññāsu jātīsu upapannā pettivisayaṃ khuppipāsasamappitā. [118] Chaḍḍitaṃ khipitaṃ kheḷaṃ siṅghāṇikaṃ silesumaṃ vasañca ḍayhamānānaṃ vijātānañca lohitaṃ. [119] Vaṇikānañca yaṃ ghāna- sīsacchinnāna lohitaṃ khudāparetā bhuñjāmi itthipurisanissitaṃ. [120] Pubbalohitaṃ bhakkhāmi pasūnaṃ mānusāna ca aleṇā anagārā ca nīlamañcaparāyanā. [121] Dehi puttaka me dānaṃ datvā anvādisāhi me appeva nāma mucceyyaṃ pubbalohitabhojanā"ti pañca gāthā abhāsi. #[117] Tattha ahaṃ te sakiyā mātāti ahaṃ tuyhaṃ jananibhāvato sakiyā mātā. Pubbe aññāsu jātīsūti mātā hontīpi na imissaṃ jātiyaṃ, atha kho pubbe aññāsu jātīsu, ito pañcamiyanti daṭṭhabbaṃ. Upapannā pettivisayanti paṭisandhivasena petalokaṃ upagatā. Khuppipāsasamappitāti khudāya ca pipāsāya ca abhibhūtā, 1- nirantaraṃ jighacchāpipāsāhi abhibhuyyamānāti attho. @Footnote: 1 Sī.,i. samaṅgībhūtā

--------------------------------------------------------------------------------------------- page86.

#[118-119] Chaḍḍitanti ucchiṭṭhakaṃ, vantanti attho. Khipitanti khipitena saddhiṃ mukhato nikkhantamalaṃ. Kheḷanti niṭṭhubhaṃ 1-. Siṅghāṇikanti matthaluṅgato vissanditvā nāsikāya nikkhantamalaṃ. Silesumanti semhaṃ. Vasañca ḍayhamānānanti citakasmiṃ ḍayhamānānaṃ kaḷevarānaṃ vasātelañca. Vijātānañca lohitanti pasūtānaṃ itthīnaṃ lohitaṃ, gabbhamalaṃ casaddena saṅgaṇhāti. Vaṇikānanti 2- sañjātavaṇānaṃ. Yanti yaṃ lohitanti sambandho. Ghānasīsacchinnānanti ghānacchinnānaṃ sīsacchinnānañca yaṃ lohitaṃ, taṃ bhuñjāmīti yojanā. Desanāsīsametaṃ "ghānasīsacchinnānan"ti, yasmā hatthapādādicchinnānampi lohitaṃ bhuñjāmiyeva. Tathā "vaṇikānan"ti iminā tesampi lohitaṃ saṅgahitanti daṭṭhabbaṃ. Khudāparetāti jighacchābhibhūtā hutvā. Itthipurisanissitanti itthipurisasarīranissitaṃ yathāvuttaṃ aññañca cammamaṃsanhārupubbādikaṃ paribhuñjāmīti dasseti. #[120-121] Pasūnanti ajagomahiṃsādīnaṃ. Aleṇāti asaraṇā. Anagārāti anāvāsā. Nīlamañcaparāyanāti susāne chaḍḍitamalamañcasayanā. 3- Atha vā nīlāti chārikaṅgārabahulā 4- susānabhūmi adhippetā, taṃyeva mañcaṃ viya adhisayanāti attho. Anvādisāhi meti 5- yathā dinnaṃ dakkhiṇaṃ mayhaṃ upakappati, tathā uddissa pattidānaṃ dehi. Appeva nāma mucceyyaṃ, pubbalohitabhojanāti tava uddisanena etasmā pubbalohitabhojanā petajīvikā api nāma mucceyyaṃ. Taṃ sutvā āyasmā sāriputtatthero dutiyadivase mahāmoggallānattherādike tayo there āmantetvā tehi saddhiṃ rājagahe piṇḍāya caranto rañño bimbisārassa nivesanaṃ agamāsi, rājā there disvā "kiṃ bhante āgatatthā"ti āgamanakāraṇaṃ pucchi, āyasmā mahāmoggallāno taṃ pavattiṃ rañño ārocesi. Rājā "aññātaṃ bhante"ti vatvā there vissajjetvā sabbakammikaṃ amaccaṃ pakkosāpetvā āṇāpesi @Footnote: 1 Sī.,i. niṭṭhubhanaṃ 2 Sī.,i.,Ma. vaṇitānanti 3 Ma. chaḍḍitamallānaṃ mañcaparāyanā @4 Ma. jhāyitaṅgārabahulā 5 Sī.,i. uddisāhi meti

--------------------------------------------------------------------------------------------- page87.

"nagarassa avidūre vivitte chāyūdakasampanne ṭhāne catasso kuṭiyo kārehī"ti. Antepure ca pahonakavisesavasena tidhā vibhajitvā catasso kuṭiyo paṭicchāpesi, sayañca tattha gantvā kātabbayuttakaṃ akāsi. Niṭṭhitāsu kuṭikāsu sabbaṃ balikaraṇaṃ sajjāpetvā annapānavatthādīni buddhappamukhassa cātuddisassa bhikkhusaṃghassa anucchavike sabbaparikkhāre ca upaṭṭhāpetvā āyasmato sāriputtattherassa taṃ sabbaṃ niyyādesi. Atha thero taṃ petiṃ uddissa taṃ sabbaṃ buddhappamukhassa cātuddisassa bhikkhusaṃghassa adāsi, sā petī taṃ anumoditvā devaloke nibbattitvā sabbakāmasamiddhā ca hutvā aparadivase āyasmato mahāmoggallānattherassa santikaṃ upagantvā vanditvā aṭṭhāsi. Taṃ thero paṭipucchi, sā attano petūpapattiṃ puna devūpapattiñca vitthārato kathesi. Tena vuttaṃ:- [122] "mātuyā vacanaṃ sutvā upatissonukampako āmantayi moggallānaṃ anuruddhañca kappinaṃ. [123] Catasso kuṭiyo katvā saṃghe cātuddise adā kuṭiyo annapānañca mātu dakkhiṇamādiSī. [124] Samanantarānuddiṭṭhe vipāko udapajjatha bhojanaṃ pānīyaṃ vatthaṃ dakkhiṇāya idaṃ phalaṃ. [125] Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā kolitaṃ upasaṅkamī"ti. #[123] Tattha saṃghe cātuddise adāti cātuddisassa saṃghassa adāsi, niyyādesīti attho. Sesaṃ vuttatthameva. 1- @Footnote: 1 ka. vuttanayameva. evamuparipi

--------------------------------------------------------------------------------------------- page88.

Athāyasmā mahāmoggallāno taṃ petiṃ:- [126] "abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā. [127] Kena tetādiso vaṇṇo kena te idha mijjhati uppajjanti ca te bhogā ye keci manaso piyā. [128] Pucchāmi taṃ devi mahānubhāve manussabhūtā kimakāsi puññaṃ kenāsi evañjalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī"ti pucchi. [129-133] Atha sā "sāriputtassāhaṃ 1- mātā"tiādinā vissajjesi. Sesaṃ vuttatthameva. Athāyasmā mahāmoggallāno taṃ pavattiṃ bhagavato ārocesi. Bhagavā tamatthaṃ aṭṭhuppattiṃ katvā sampattaparisāya dhammaṃ desesi, sā desanā mahājanassa sātthikā ahosīti. Sāriputtattheramātupetivatthuvaṇṇanā niṭṭhitā. -------------------


             The Pali Atthakatha in Roman Book 31 page 84-88. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1849&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1849&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=99              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3319              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3497              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3497              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]