ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

                    89. 4. Piṭṭhadhītalikapetavatthuvaṇṇanā
     yaṅkiñcārammaṇaṃ katvāti idaṃ satthā sāvatthiyaṃ jetavane viharanto
anāthapiṇḍikassa gahapatino dānaṃ ārabbha kathesi.
@Footnote: 1 Sī. ramanasīlo, i. gamanasīlo

--------------------------------------------------------------------------------------------- page18.

Anāthapiṇḍikassa kira gahapatino dhītu dhītāya dārikāya dhāti piṭṭhadhītalikaṃ 1- adāsi "ayaṃ te dhītā, imaṃ gahetvā kīḷassū"ti. Sā tattha dhītusaññaṃ uppādesi. Athassā ekadivasaṃ taṃ gahetvā kīḷantiyā pamādena patitvā bhijji, tato dārikā "mama dhītā matā"ti parodi. Taṃ rodantiṃ 2- kocipi gehajano saññāpetuṃ nāsakkhi. Tasmiṃ ca samaye satthā anāthapiṇḍikassa gahapatino gehe paññatte āsane nisinno hoti, mahāseṭṭhī ca bhagavato samīpe nisinno ahosi. Dhāti taṃ dārikaṃ gahetvā seṭṭhissa santikaṃ agamāsi. Seṭṭhī taṃ disvā "kissāyaṃ 3- dārikā rodatī"ti āha, dhāti taṃ pavattiṃ seṭṭhissa ārocesi. Seṭṭhī taṃ dārikaṃ aṅke nisīdāpetvā "tava dhītu dānaṃ dassāmī"ti saññāpetvā satthu ārocesi "bhante mama nattudhītaraṃ piṭṭhadhītalikaṃ uddissa dānaṃ dātukāmo, taṃ me pañcahi bhikkhusatehi saddhiṃ svātanāya adhivāsethā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha bhagavā dutiyadivase pañcahi bhikkhusatehi saddhiṃ seṭṭhissa gharaṃ gantvā bhattakiccaṃ katvā anumodanaṃ karonto:- [10] "yaṅkiñcārammaṇaṃ katvā dajjā dānaṃ amaccharī pubbapete ca ārabbha atha vā vatthudevatā. [11] Cattāro ca mahārāje lokapāle yasassine 4- kuveraṃ dhataraṭṭhañca virūpakkhaṃ virūḷhakaṃ te ceva pūjitā honti dāyakā ca anipphalā. [12] Na hi ruṇṇaṃ vā soko vā yā caññā 5- paridevanā na taṃ petassa atthāya evaṃ tiṭṭhanti ñātayo. @Footnote: 1 Sī.,i. katapiṭṭhadhītalikaṃ 2 Ma. taṃ amaranti 3 Sī.,i. kiṃ nissāya @4 Sī. yasassino 5 ka. yāvaññā

--------------------------------------------------------------------------------------------- page19.

[13] Ayañca kho dakkhiṇā dinnā saṃghamhi supatiṭṭhitā dīgharattaṃ hitāyassa ṭhānaso upakappatī"ti imā gāthā abhāsi. #[10] Tattha yaṅkiñcārammaṇaṃ katvāti maṅgalādīsu aññataraṃ yaṅkiñci ārabbha uddissa. Dajjāti dadeyya. Amaccharīti attano sampattiyā parehi sādhāraṇabhāvāsahanalakkhaṇassa maccherassa abhāvato amaccharī, pariccāgasīlo macchariyalobhādicittamalaṃ dūrato katvā dānaṃ dadeyyāti adhippāyo. Pubbapete ca ārabbhāti pubbakepi pete 1- uddissa. Vatthudevatāti gharavatthuādīsu adhivatthā devatā ārabbhāti yojanā. Atha vāti iminā aññepi devamanussādike ye keci ārabbha dānaṃ dadeyyāti dasseti. #[11] Tattha devesu tāva ekacce pākaṭe deve dassento "cattāro ca mahārāje"ti vatvā puna te nāmato gaṇhanto "kuveran"tiādimāha. Tattha kuveranti vessavaṇaṃ. Dhataraṭṭhantiādīni sesānaṃ tiṇṇaṃ lokapālānaṃ nāmāni. Te ceva pūjitā hontīti te mahārājāno pubbapetavatthudevatāyo ca uddisanakiriyāya paṭimānitā honti. Dāyakā ca anipphalāti ye dānaṃ denti, te dāyakā ca paresaṃ uddisanamattena na nipphalā, attano dānaphalassa bhāgino eva honti. #[12] Idāni "ye attano ñātīnaṃ maraṇena rodanti paridevanti socanti, tesaṃ taṃ niratthakaṃ, attaparitāpanamattamevā"ti dassetuṃ "na hi ruṇṇaṃ vā"ti gāthamāha. Tattha ruṇṇanti ruditaṃ assumocanaṃ na hi kātabbanti vacanaseso. Sokoti socanaṃ cittasantāpo, antonijjhānanti attho. Yā caññā paridevanāti yā ca ruṇṇasokato aññā paridevanā, "kahaṃ ekaputtakā"tiādivācāvippalāpo, sopi na kātabboti attho. Sabbattha vāsaddo vikappanattho. Na taṃ petassa atthāyāti @Footnote: 1 Sī.,i. pubbe keci pitaro vā

--------------------------------------------------------------------------------------------- page20.

Yasmā ruṇṇaṃ vā soko vā paridevanā vāti sabbampi taṃ petassa 1- kālakatassa atthāya upakārāya na hoti, tasmā na hi taṃ kātabbaṃ, tathāpi evaṃ tiṭṭhanti ñātayo aviddasunoti adhippāyo. #[13] Evaṃ ruṇṇādīnaṃ niratthakabhāvaṃ dassetvā idāni yā pubbapetādike ārabbha dāyakena saṃghassa dakkhiṇā dinnā, tassā sātthakabhāvaṃ dassento "ayañca kho dakkhiṇā"ti gāthamāha. Tattha ayanti dāyakena taṃ dinnaṃ dānaṃ paccakkhato dassento vadati. Casaddo byatirekattho, tena yathā ruṇṇādi petassa na kassaci atthāya hoti, na evamayaṃ, ayaṃ pana dakkhiṇā dīgharattaṃ hitāyassa hotīti vakkhamānameva visesaṃ joteti. Khoti avadhāraṇe. Dakkhiṇāti dānaṃ. Saṃghamhi supatiṭṭhitāti anuttare puññakkhette saṃghe suṭṭhu patiṭṭhitā. Dīgharattaṃ hitāyassāti assa petassa cirakālaṃ hitāya atthāya. Ṭhānaso upakappatīti taṃkhaṇaññeva nipphajjati, na kālantareti attho. Ayaṃ hi tattha dhammatā:- yaṃ pete uddissa dāne dinne petā ce anumodanti, tāvadeva tassa phalena petā parimuccantīti. 2- Evaṃ bhagavā dhammaṃ desetvā mahājanaṃ pete uddissa dānābhiratamānasaṃ katvā uṭṭhāyāsanā pakkāmi. Punadivase seṭṭhibhariyā avasesā ca ñātakā seṭṭhiṃ anuvattantā evaṃ temāsamattaṃ mahādānaṃ pavattesuṃ. Atha rājā pasenadikosalo bhagavantaṃ upasaṅkamitvā "kasmā bhante bhikkhū māsamattaṃ mama gharaṃ nāgamiṃsū"ti pucchi. Satthārā tasmiṃ kāraṇe kathite rājāpi seṭṭhiṃ anuvattanto buddhappamukhassa bhikkhusaṃghassa mahādānaṃ pavattesi, taṃ disvā nāgarā rājānaṃ anuvattantā māsamattaṃ mahādānaṃ pavattesuṃ. Evaṃ māsadvayaṃ piṭṭhadhītalikamūlakaṃ mahādānaṃ pavattesunti. Piṭṭhadhītalikapetavatthuvaṇṇanā niṭṭhitā. @Footnote: 1 Ma. tassa petassa 2 Ma. paribhuñjantīti


             The Pali Atthakatha in Roman Book 31 page 17-20. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=365&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=365&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=89              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3008              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3194              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3194              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]