ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    384. 2. Udāyittheragāthāvaṇṇanā
      manussabhūtaṃ sambuddhantiādikā 1- āyasmato udāyittherassa gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ
upacinitvā devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ brāhmaṇa-
kule nibbattitvā udāyīti laddhanāmo vayappatto satthu ñātisamāgame buddhānubhāvaṃ
disvā paṭiladdhasaddho pabbajitvā vipassanāya kammaṃ karonto na cirasseva arahattaṃ
pāpuṇi. Tayo hi ime udāyittherā amaccaputto pubbe āgato kāḷudāyī,
kovariyaputto lāludāyī, ayaṃ brāhmaṇaputto mahāudāyīti. Svāyaṃ ekadivasaṃ satthārā
setavāraṇaṃ sabbālaṅkārapaṭimaṇḍitaṃ mahājanena pasaṃsiyamānaṃ aṭṭhuppattiṃ katvā
nāgopamasuttante 2- desite desanāpariyosāne attano ñāṇabalānurūpaṃ satthu guṇe
anussaritvā buddhārammaṇāya pītiyā samussāhitamānaso "ayaṃ mahājano imaṃ
tiracchānagataṃ nāgaṃ pasaṃsati, na buddhamahānāgaṃ. Handāhaṃ buddhamahāgandhahatthino
guṇe pākaṭe karissāmī"ti satthāraṃ thomento:-
@Footnote: 1 cha.Ma. manussabhūtantiādikā       2 aṅ.chakka. 22/43/384 dhammikavagga. nāgasutta

--------------------------------------------------------------------------------------------- page287.

[689] "manussabhūtaṃ sambuddhaṃ attadantaṃ samāhitaṃ iriyamānaṃ brahmapathe cittassūpasame rataṃ. [690] Yaṃ manussā namassanti sabbadhammāna pāraguṃ devāpi taṃ namassanti iti me arahato sutaṃ. [691] Sabbasaṃyojanātītaṃ vanā nibbanamāgataṃ kāmehi nekkhammarataṃ muttaṃ selāva kañcanaṃ. [692] Sa ve accaruci nāgo himavāvaññe siluccaye sabbesaṃ nāganāmānaṃ saccanāmo anuttaro. [693] Nāgaṃ vo kittayissāmi na hi āguṃ karoti so soraccaṃ avihiṃsā ca pādā nāgassa te duve. [694] Sati ca sampajaññañca caraṇā nāgassa tepare saddhāhattho mahānāgo upekkhāsetadantavā. [695] Sati gīvā siro paññā vīmaṃsā dhammacintanā dhammakucchisamāvāso viveko tassa vāladhi. [696] So jhāyī assāsarato ajjhattaṃ susamāhito gacchaṃ samāhito nāgo ṭhito nāgo samāhito. [697] Sayaṃ samāhito nāgo nisinnopi samāhito sabbattha saṃvuto nāgo esā nāgassa sampadā. [698] Bhuñjati anavajjāni sāvajjāni na bhuñjati ghāsamacchādanaṃ laddhā sannidhiṃ parivajjayaṃ. [699] Saṃyojanaṃ aṇuṃ thūlaṃ sabbaṃ chetvāna bandhanaṃ yena yeneva gacchati anapekkhova gacchati. [700] Yathāpi udake jātaṃ puṇḍarīkaṃ pavaḍḍhati nopalippati toyena sucigandhaṃ manoramaṃ.

--------------------------------------------------------------------------------------------- page288.

[701] Tatheva ca loke jāto buddho loke viharati nopalippati lokena toyena padumaṃ yathā. [702] Mahāggini 1- pajjalito anāhāropasammati aṅgāresu ca santesu nibbutoti pavuccati. [703] Atthassāyaṃ viññāpanī upamā viññūhi desitā viññissanti mahānāgā nāgaṃ nāgena desitaṃ. [704] Vītarāgo vītadoso vītamoho anāsavo sarīraṃ vijahaṃ nāgo parinibbissatyanāsavo"ti imā gāthā abhāsi. Tattha manussabhūtanti manussesu bhūtaṃ nibbattaṃ, manussattabhāvaṃ vā pattaṃ. Satthā hi āsavakkhayañāṇādhigamena sabbagativimuttopi carimattabhāve gahitapaṭisandhivasena "manusso "tveva vohariyatīti. Guṇavasena pana devānaṃ atidevo brahmānaṃ atibrahmā. Sambuddhanti sayameva bujjhitabbabuddhavantaṃ. Attadantanti attanāyeva dantaṃ. Bhagavā hi attanāyeva uppāditena ariyamaggena cakkhutopi .pe. Manatopi uttamena damathena danto. Samāhitanti aṭṭhavidhena samādhinā maggaphalasamādhinā ca samāhitaṃ. Iriyamānaṃ brahmapatheti catubbidhepi brahmavihārapathe brahme vā seṭṭhe phalasamāpattipathe samāpajjanavasena pavattamānaṃ. Kiñcāpi bhagavā na sabbakālaṃ yathāvutte brahmapathe iriyati, tattha iriyasamāpattiyaṃ pana tanninnatañca upādāya "iriyamānan"ti vuttaṃ. Cittassūpasame ratanti cittassa upasamahetubhūte sabbasaṅkhārasamathe nibbāne abhirataṃ. Yaṃ manussā namassanti, sabbadhammāna pāragunti yaṃ sammāsambuddhaṃ sabbesaṃ khandhā- yatanādidhammānaṃ abhiññāpāragū, pariññāpāragū, pahānapāragū, bhāvanāpāragū, sacchikiriyapāragū, samāpattipāragūti chadhā pāraguṃ paramukkaṃsagatasampattiṃ khattiyapaṇḍitādayo manussā namassanti, dhammānudhammapaṭipattiyā pūjentā kāyena vācāya manasā @Footnote: 1 cha.Ma. mahāgini

--------------------------------------------------------------------------------------------- page289.

Ca tanninnā tappoṇā tappabbhārā honti. Devāpi taṃ namassantīti na kevalaṃ manussā eva, athakho aparimāṇāsu lokadhātūsu devāpi taṃ namassanti. Iti me arahato sutanti evaṃ mayā ārakattādīhi kāraṇehi arahato bhagavato dhamma- senāpatiādīnañca "satthā devamanussānan"tiādikaṃ vadantānaṃ santike evaṃ sutanti dasseti. Sabbasaṃyojanātītanti sabbāni dasapi saṃyojanāni yathārahaṃ catūhi maggehi saha vāsanāya atikkantaṃ. Vanā nibbanamāgatanti kilesavanato tabbirahitaṃ nibbanaṃ upagataṃ. Kāmehi nekkhammaratanti sabbaso 1- kāmehi nikkhamitvā pabbajjājhānavipassanādibhede nekkhamme abhirataṃ. Muttaṃ selāva kañcananti asārato nissaṭasārasabhāvattā selato nissaṭakañcanasadisaṃ. Devāpi taṃ namassantīti yojanā. Sa ve accaruci nāgoti so ekaṃsato āguṃ na karoti, punabbhavaṃ na gacchati, nāgo viya balavāti "nāgo"ti laddhanāmo sammāsambuddho, accarucīti attano kāyaruciyā ñāṇaruciyā ca sadevakaṃ lokaṃ atikkamitvā ruci sobhi. Yathā kiṃ? himavāvaññe siluccaye, yathā hi himavā pabbatarājā attano thiragarumahāsārabhāvādīhi guṇehi aññe pabbate atirocati, evaṃ atirocatīti attho. Sabbesaṃ nāganāmānanti ahināgahatthi- nāgapurisanāgānaṃ sekhāsekhapaccekabuddhanāgānaṃ vā. Saccanāmoti sacceneva nāganāmo. Taṃ pana saccanāmataṃ "na hi āguṃ karotī"tiādinā sayameva vakkhati. Idāni buddhanāgaṃ avayavato ca dassento nāmato tāva dassetuṃ "na hi āguṃ karoti so"ti āha. Yasmā āguṃ pāpaṃ sabbena sabbaṃ na karoti, tasmā nāgoti attho. Soraccanti sīlaṃ. Avihiṃsāti karuṇā. Tadubhayaṃ sabbassapi guṇarāsissa pubbaṅgamanti katvā buddhanāgassa purimapādabhāvo tassa yuttoti āha "pādā nāgassa te duve"ti. @Footnote: 1 ka. sabbasopi

--------------------------------------------------------------------------------------------- page290.

Aparapādabhāvena vadanto "sati ca sampajaññañca, caraṇā nāgassa tepare"ti āha. "tyāpare"ti vā pāṭho. Te aparetveva padavibhāgo. Anavajjadhammānaṃ ādāne saddhā hattho etassāti saddhāhattho. Suparisuddhavedanā ñāṇappabhedā upekkhā setadantā te etassa atthīti upekkhāsetadantavā. Uttamaṅgaṃ paññā, tassā adhiṭṭhānaṃ satīti āha "sati gīvā siro paññā"ti. Vīmaṃsā dhammacintanāti yathā khāditabbākhāditabbassa soṇḍāya parāmasanaṃ ghāyanañca hatthināgassa vīmaṃsā nāma hoti, evaṃ buddhanāgassa kusalādidhammacintanā vīmaṃsā. Samā vasanti etthāti samāvāso, bhājanaṃ, kucchi eva samāvāso, abhiññāsamathānaṃ ādhānabhāvato samathavipassanāsaṅkhāto dhammo kucchisamāvāso etassāti dhamma- kucchisamāvāso. Vivekoti upadhiviveko. Tassāti buddhanāgassa. Vāladhi pariyosānaṅgabhāvato. Jhāyīti ārammaṇūpanijjhānena ca jhāyanasīlo. Assāsaratoti paramassāsabhūte nibbāne rato. Ajjhattaṃ susamāhitoti visayajjhatte phalasamāpattiyaṃ suṭṭhu samāhito. Tadidaṃ samādhānaṃ suṭṭhu sabbakālikanti dassetuṃ "gacchaṃ samāhito nāgo"tiādi vuttaṃ. Bhagavā hi savāsanassa uddhaccassa pahīnattā vikkhepābhāvato niccaṃ samāhitova. Tasmā yaṃ yaṃ iriyāpathaṃ kappeti, taṃ taṃ samāhitova kappesīti. Sabbatthāti sabbasmiṃ gocare sabbasmiñca dvāre sabbaso pihitavutti. Tenāha "sabbaṃ kāyakammaṃ ñāṇapubbaṅgamaṃ ñāṇānuparivattan"tiādi. 1- Esā nāgassa sampadāti esā "na hi āguṃ karoti so"tiādinā "sambuddhan"tiādinā eva vā yathāvuttā vakkhamānā ca buddhagandhahatthino sampatti guṇaparipuṇṇā. Bhuñjati anavajjānīti sammājīvassa ukkaṃsapāramippattiyā bhuñjati agarahitabbāni, micchājīvassa sabbaso savāsanānañca pahīnattā sāvajjāni garahitabbāni na bhuñjati. Anavajjāni bhuñjanto ca sannidhiṃ parivajjayaṃ bhuñjatīti yojanā. @Footnote: 1 khu. 10/16 nettipāli. (cha.Ma.)

--------------------------------------------------------------------------------------------- page291.

Saṃyojananti vaṭṭadukkhena saddhiṃ santānaṃ saṃyojanato vaṭṭe osīdāpanasamatthaṃ dasavidhampi saṃyojanaṃ. Aṇuṃ thūlanti khuddakañceva mahantañca. Sabbaṃ chetvāna bandhananti maggañāṇena anavasesaṃ kilesabandhanaṃ chinditvā. Yena yenāti yena yena disābhāgena. Yathā hi udake jātaṃ puṇḍarīkaṃ udake pavaḍḍhati nopalippati toyena anupalepa- sabhāvattā, tatheva loke jāto buddho loke viharati, nopalippati lokena taṇhādiṭṭhi- mānalepābhāvatoti yojanā. Ginīti aggi. Anāhāroti anindhano. Atthassāyaṃ viññāpanīti satthu guṇasaṅkhātassa upameyyatthassa viññāpanī pakāsanī ayaṃ nāgūpamā. Viññūhīti satthu paṭividdhacatusaccadhammaṃ parijānantehi, attānaṃ sandhāya vadati. Viññissantītiādi kāraṇavacanaṃ, yasmā nāgena mayā desitaṃ nāgaṃ tathāgatagandhahatthiṃ mahānāgā khīṇāsavā attano visaye ṭhatvā vijānissanti, tasmā aññesaṃ puthujjanānaṃ ñāpanatthaṃ ayaṃ upamā amhehi bhāsitāti adhippāyo. Sarīraṃ vijahaṃ nāgo, parinibbissatyanāsavoti bodhimūle saupādisesaparinibbānena anāsavo sammāsambuddhanāgo idāni sarīraṃ attabhāvaṃ vijahanto khandhaparinibbānena parinibbāyissatīti. Evaṃ cuddasahi upamāhi maṇḍetvā soḷasahi gāthāhi catusaṭṭhiyā pādehi satthu guṇe vaṇṇento anupādisesāya nibbānadhātuyā desanaṃ niṭṭhāpesi. Udāyittheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya soḷasakanipātassa atthavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 33 page 286-291. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=6564&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=6564&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=384              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=7327              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7469              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7469              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]