ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    334. 12. Muditattheragāthāvaṇṇanā
         pabbajintiādikā āyasmato muditattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannamānaso ekaṃ mañcamadāsi. 1- So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe gahapatikule nibbattitvā muditoti
laddhanāmo viññutaṃ pāpuṇi. Tena ca samayena taṃ kulaṃ raññā kenacideva karaṇīyena
palibuddhaṃ ahosi. Mudito rājabhayābhīto palāyitvā araññaṃ paviṭṭho aññatarassa
khīṇāsavattherassa vasanaṭṭhānaṃ upagacchi. Thero tassa bhītabhāvaṃ ñatvā "mā bhāyī"ti
samassāsesi. So "kittakena nu kho bhante kālena idaṃ me bhayaṃ vūpasamessatī"ti
pucchitvā "sattaṭṭhamāse atikkamitvā"ti vutte "ettakaṃ kālaṃ adhivāsetuṃ na
sakkomi, pabbajissāmahaṃ bhante, pabbājetha man"ti jīvitarakkhaṇatthaṃ pabbajjaṃ yāci,
thero
@Footnote: 1 Sī.,i. pacchimadāsi

--------------------------------------------------------------------------------------------- page37.

Taṃ pabbājesi. So pabbajitvā sāsane paṭiladdhasaddho bhaye vūpasantepi samaṇadhammaṃyeva rocento kammaṭṭhānaṃ gahetvā vipassanāya kammaṃ karonto "arahattaṃ apatvā imasmā vasanagabbhā bahi na nikkhamissāmī"tiādinā paṭiññaṃ katvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:- "vipassino bhagavato lokajeṭṭhassa tādino ekaṃ mañcaṃ 2- mayā dinnaṃ pasannena sapāṇinā. Hatthiyānaṃ assayānaṃ dibbayānaṃ samajjhagaṃ tena mañcakadānena pattomhi āsavakkhayaṃ. Ekanavutito kappe yaṃ mañcamadadiṃ tadā duggatiṃ nābhijānāmi mañcadānassidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahattaṃ pana patvā vimuttisukhaṃ paṭisaṃvedento sahāyabhikkhūhi adhigataṃ pucchito attano paṭipannākāraṃ kathento:- [311] "pabbajiṃ jīvikatthohaṃ laddhāna upasampadaṃ tato saddhaṃ paṭilabhiṃ daḷhavīriyo parakkamiṃ. [312] Kāmaṃ bhijjatuyaṃ kāyo maṃsapesī visīyaruṃ ubho jaṇṇukasandhīhi jaṅghāyo papatantu me. [313] Nāsissaṃ na pivissāmi vihārā ca na nikkhame napi passaṃ nipātessaṃ taṇhāsalle anūhate. [314] Tassa mevaṃ viharato passa vīriyaparakkamaṃ tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti catasso gāthā abhāsi. @Footnote: 1 khu.apa. 33/112/164 veccakadāyakattherāpadāna (syā) 2 pāli. veccaṃ. evamuparipi

--------------------------------------------------------------------------------------------- page38.

Tattha jīvikatthoti jīvikāya atthiko jīvikappayojano. "ettha pabbajitvā nibbhayo sukhena akilamanto jīvissāmī"ti evaṃ jīvikatthāya pabbajinti attho. Laddhāna upasampadanti paṭhamaṃ sāmaṇerapabbajjāyaṃ ṭhito ñatticatutthena kammena upasampadaṃ labhitvā. Tato saddhaṃ paṭilabhinti tato upasampannakālato paṭṭhāya kalyāṇamitte sevanto dve mātikā tisso anumodanā ekaccaṃ 1- suttaṃ samathakammaṭṭhānaṃ vipassanā- vidhiñca uggaṇhanto buddhādīnaṃ mahānubhāvataṃ disvā "sammāsambuddho bhagavā, svākkhāto dhammo, supaṭipanno saṃgho"ti ratanattaye saddhaṃ paṭilabhiṃ. Daḷhavīriyo parakkaminti evaṃ paṭiladdhasaddho hutvā vipassanāya kammaṃ karonto na cirasseva saccapaṭivedhāya daḷhaviriyo thiraviriyo hutvā parakkamiṃ, akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya sammadeva padahiṃ. Yathā pana parakkamiṃ, taṃ dassetuṃ "kāman"tiādi vuttaṃ. Tattha kāmanti yathākāmaṃ ekaṃsato vā bhijjatu. Ayaṃ kāyoti ayaṃ mama pūtikāyo, iminā viriyapatāpena bhijjati ce, bhijjatu chinnabhinnaṃ hotu. Maṃsapesī visīyarunti iminā daḷhaparakkamena imasmā kāyā maṃsapesiyo visīyanti ce, visīyantu ito cito viddhaṃsantu. Ubho jaṇṇukasandhīhi, jaṅghāyo papatantu meti ubhohi jaṇṇukasandhīhi saha mama ubho jaṅghāyo satthiyo ūrubandhato bhijjitvā bhūmiyaṃ papatantu. "man"tipi pāṭho, so evattho. Sesaṃ heṭṭhā vuttanayameva. Muditattheragāthāvaṇṇanā niṭṭhitā. Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya catukkanipātassa atthavaṇṇanā niṭṭhitā. @Footnote: 1 Sī.,i. ekaṃ


             The Pali Atthakatha in Roman Book 33 page 36-38. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=814&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=814&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=334              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6315              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6430              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6430              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]