ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    470. 4. Sundarītherīgāthāvaṇṇanā
      petāni bhoti puttānītiādikā sundariyā theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī ito ekatiṃsakappe vessabhussa bhagavato kāle kulagehe nibbattitvā
viññutaṃ patvā ekadivasaṃ satthāraṃ piṇḍāya carantaṃ disvā pasannamānasā bhikkhaṃ
datvā pañcapatiṭṭhitena vandi. 1- Satthā tassā cittappasādaṃ ñatvā anumodanaṃ katvā
pakkāmi. Sā tena puññakammena tāvatiṃse nibbattitvā tattha yāvatāyukaṃ ṭhatvā
dibbasampattiṃ anubhavitvā tato cutā aparāparaṃ sugatīsuyeva saṃsarantī paripakkañāṇā
hutvā imasmiṃ buddhuppāde bārāṇasiyaṃ sujātassa nāma brāhmaṇassa dhītā hutvā
nibbatti, tassā rūpasampatti sundarīti nāmaṃ ahosi, vayappattakāle cassā
kaniṭṭhabhātā kālamakāsi. Athassā pitā puttasokena abhibhūto tattha tattha vicaranto
vāsiṭṭhittheriyā samāgantvā taṃ sokavinodanakāraṇaṃ pucchanto "petāni bhoti
puttānī"tiādikā dve gāthā abhāsi. Therī taṃ sokābhibhūtaṃ ñatvā sokaṃ vinodetu-
kāmā "bahūni puttadhītānī"tiādikā dve gāthā vatvā attano asokabhāvaṃ kathesi.
Taṃ sutvā brāhmaṇo taṃ "kathaṃ tvaṃ ayye evaṃ asokā jātā"ti āha. Tassa
therī ratanattayassa guṇe vaṇṇesi. 2-
      Atha brāhmaṇo "kuhiṃ satthā"ti pucchitvā "idāni mithilāyaṃ viharatī"ti taṃ
sutvā tāvadeva rathaṃ yojetvā rathena mithilaṃ gantvā satthāraṃ upasaṅkamitvā
vanditvā sammodanīyaṃ kathaṃ katvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi.
So dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā ghaṭento vāyamanto
tatiyadivase arahattaṃ pāpuṇi. Atha sārathi rathaṃ ādāya bārāṇasiṃ gantvā brāhmaṇiyā
@Footnote: 1 Sī. vanditvā ṭhitā  2 cha.Ma. therī ratanattayaguṇaṃ kathesi
Taṃ pavattiṃ ārocesi. Sundarīpi 1- attano pitu pabbajitabhāvaṃ sutvā "amma ahampi
pabbajissāmī"ti mātaraṃ āpucchi. Mātā 2- "yaṃ imasmiṃ gehe bhogajātaṃ, sabbantaṃ
tuyhaṃ santakaṃ, tvaṃ imassa kulassa dāyādikā paṭipajja, imaṃ sabbabhogaṃ paribhuñja,
mā pabbajī"ti āha. Sā "na mayhaṃ bhogehi attho, pabbajissāmevāhaṃ ammā"ti
mātaraṃ anujānāpetvā mahatiṃ sampattiṃ kheḷapiṇḍaṃ viya chaḍḍetvā pabbaji.
Pabbajitvā ca sikkhamānāyeva hutvā vipassanaṃ vaḍḍhetvā ghaṭentī vāyamantī
hetusampannatāya ñāṇassa paripākaṃ gatattā saha paṭisambhidāhi arahattaṃ pāpuṇi.
Tena vuttaṃ apadāne 3-:-
            "piṇḍapātaṃ carantassa         vessabhussa mahesino
             kaṭacchubhikkhamuggayha          buddhaseṭṭhassadāsahaṃ.
             Paṭiggahetvā sambuddho      vessabhū lokanāyako
             vīthiyaṃ saṇṭhito satthā        akā me anumodanaṃ.
             Kaṭacchubhikkhaṃ datvāna         tāvatiṃsaṃ gamissasi
             chattiṃsadevarājūnaṃ           mahesittaṃ karissasi.
             Paññāsaṃ cakkavattīnaṃ         mahesittaṃ karissasi
             manasā patthitaṃ sabbaṃ         paṭilacchasi sabbadā.
             Sampattiṃ anubhotvāna        pabbajissasi kiñcanā
             sabbāsave pariññāya        nibbāyissasināsavā.
             Idaṃ vatvāna sambuddho       vessabhū lokanāyako
             nabhaṃ abbhuggamī dhīro         haṃsarājāva ambare.
@Footnote: 1 cha.Ma. sundarī  2 Sī. sā  3 imā gāthā pāḷiyaṃ na dissanti
             Sudinnaṃ me dānaṃ varaṃ        suyiṭṭhā yāgasampadā
             kaṭacchubhikkhaṃ datvāna         pattāhaṃ acalaṃ padaṃ.
             Ekatiṃse ito kappe       yaṃ dānamadadiṃ tadā
             duggatiṃ nābhijānāmi         bhikkhādānassidaṃ phalaṃ.
             Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā phalasukhena nibbānasukhena ca viharantī aparabhāge "satthu puratopi
sīhanādaṃ nadissāmī"ti upajjhāyaṃ āpucchitvā bārāṇasito nikkhamitvā sambahulāhi
bhikkhunīhi saddhiṃ anukkamena sāvatthiṃ gantvā satthu santikaṃ upasaṅkamitvā
satthāraṃ vanditvā ekamantaṃ ṭhitā satthārā katapaṭisanthārā satthu orasadhītubhāvādi-
vibhāvanena aññaṃ byākāsi. Athassā mātaraṃ ādiṃ katvā sabbo ñātigaṇo
parijano ca pabbaji. Sā aparabhāge attano paṭipattiṃ paccavekkhitvā pitarā
vuttagāthaṃ ādiṃ katvā udānavasena:-
      [313] "petāni bhoti puttāni       khādamānā tuvaṃ pure
             tuvaṃ divā ca ratto ca       atīva paritappasi.
      [314]  Sājja sabbāni khāditvā     sataputtāni brāhmaṇī
             vāsiṭṭhi kena vaṇṇena       na bāḷhaṃ paritappasi.
      [315]  Bahūni puttasatāni           ñātisaṅghasatāni ca
             khāditāni atītaṃse          mama tuyhañca brāhmaṇa.
      [316]  Sāhaṃ nissaraṇaṃ ñatvā        jātiyā maraṇassa ca
             na socāmi na rodāmi       na cāpi paritappayiṃ.
      [317]  Abbhutaṃ vata vāsiṭṭhi         vācaṃ bhāsasi edisiṃ
             kassa tvaṃ dhammamaññāya        giraṃ bhāsasi edisiṃ.
      [318]  Esa brāhmaṇa sambuddho     nagaraṃ mithilaṃ pati
             sabbadukkhappahānāya         dhammaṃ desesi pāṇinaṃ.
      [319]  Tassa brahme arahato       dhammaṃ sutvā nirūpadhiṃ
             tattha viññātasaddhammā       puttasokaṃ byapānudiṃ.
      [320]  So ahampi gamissāmi        nagaraṃ mithilaṃ pati
             appeva maṃ so bhagavā       sabbadukkhā pamocaye.
      [321]  Addasa brāhmaṇo buddhaṃ      vippamuttaṃ nirūpadhiṃ
             svassa dhammamadesesi        muni dukkhassa pāragū.
      [322]  Dukkhaṃ dukkhasamuppādaṃ         dukkhassa ca atikkamaṃ
             ariyaṭṭhaṅgikaṃ maggaṃ          dukkhūpasamagāminaṃ.
      [323]  Tattha viññātasaddhammo       pabbajjaṃ samarocayi
             sujāto tīhi rattīhi         tisso vijjā aphassayi.
      [324]  Ehi sārathi gacchāhi        rathaṃ niyyādayāhimaṃ
             ārogyaṃ brāhmaṇiṃ vajja    `pabbaji dāni brāhmaṇo
             sujāto tīhi rattīhi         tisso vijjā aphassayi.'
      [325]  Tato ca rathamādāya         sahassañcāpi sārathi
             ārogyaṃ brāhmaṇiṃvoca     `pabbaji dāni brāhmaṇo
             sujāto tīhi rattīhi         tisso vijjā aphassayi.'
      [326]  Etañcāhaṃ assarathaṃ         sahassañcāpi sārathi
             tevijjaṃ brāhmaṇaṃ sutvā     puṇṇapattaṃ dadāmi te.
      [327]  Tuyheva hotvassaratho       sahassañcāpi brāhmaṇi
              ahampi pabbajissāmi        varapaññassa santike.
                   [328] Hatthī gavassaṃ maṇikuṇḍalañca
                         phītañcimaṃ gahavibhavaṃ pahāya
              pitā pabbajito tuyhaṃ        bhuñja bhogāni sundarī
              tuvaṃ dāyādikā kule.
                   [329] Hatthī gavassaṃ maṇikuṇḍalañca
                         rammañcimaṃ gahavibhavaṃ pahāya
              pitā pabbajito mayhaṃ        puttasokena aṭṭito
              ahampi pabbajissāmi         bhātusokena aṭṭitā.
       [330]  So te ijjhatu saṅkappo     yaṃ tvaṃ patthesi sundarī
              uttiṭṭhapiṇḍo uñcho ca      paṃsukūlañca cīvaraṃ
              etāni abhisambhontī        paraloke anāsavā.
       [331]  Sikkhamānāya me ayye      dibbacakkhu visodhitaṃ
              pubbenivāsaṃ jānāmi        yattha me vusitaṃ pure.
       [332]  Tuvaṃ nissāya kalyāṇi        theri saṃghassa sobhane
              tisso vijjā anuppattā     kataṃ buddhassa sāsanaṃ.
       [333]  Anujānāhi me ayye       icche sāvatthi gantave
              sīhanādaṃ nadissāmi          buddhaseṭṭhassa santike.
       [334]  Passa sundari satthāraṃ        hemavaṇṇaṃ harittacaṃ
              adantānaṃ dametāraṃ         sambuddhamakutobhayaṃ.
       [335]  Passa sundiramāyantiṃ         vippamuttaṃ nirūpadhiṃ
              vītarāgaṃ visaṃyuttaṃ           katakiccaṃ anāsavaṃ.
       [336]  Bārāṇasito nikkhamma        tava santikamāgatā
              sāvikā te mahāvīra        pāde vandati sundarī.
       [337]  Tuvaṃ buddho tuvaṃ satthā       tuyhaṃ dhītāmhi brāhmaṇa
              orasā mukhato jātā       katakiccā anāsavā.
       [338]  Tassā te svāgataṃ bhadde    tato te adurāgataṃ
              evaṃ hi dantā āyanti      satthu pādāni vandikā
              vītarāgā visaṃyuttā         katakiccā anāsavā"ti
imā gāthā paccudāhāsi.
      Tattha petānīti matāni. Bhotīti taṃ ālapati. Puttānīti liṅgavipallāsena vuttaṃ,
pete putteti attho. Eko eva ca tassā putto mato, brāhmaṇo pana
"cirakālaṃ ayaṃ sokena aṭṭā hutvā vicari, bahū maññe imissā puttā matā"ti
evaṃsaññī hutvā bahuvacanenāha. Tathā ca "sājja sabbāni khāditvā sataputtānī"ti.
Khādamānāti lokavohāravasena khuṃsanavacanametaṃ. Loke hi yassā itthiyā jātajātā
puttā maranti, taṃ garahantā "puttakhādinī"tiādiṃ vadanti. Atīvāti ativiya bhusaṃ.
Paritappasīti santappasi, pureti yojanā. Ayaṃ hettha saṅkhepattho:- bhoti vāsiṭṭhi
pubbe tvaṃ mataputtā hutvā socantī paridevantī ativiya sokāya samappitā 1-
gāmanigamarājadhāniyo āhiṇḍasi.
@Footnote: 1 Sī. sokasamappitā
      Sājjāti sā ajja, sā tvaṃ etarahi sabbāni sataputtāni khāditvāti
attho. 1- "sajjā"ti vā pāṭho. Kena vaṇṇenāti kena kāraṇena.
      Khāditānīti therīpi brāhmaṇena vuttapariyāyena 2- vadati. Khāditāni vā byaggha-
dīpiviḷārādijātiyo sandhāyevamāha. Atītaṃseti atītakoṭṭhāse, atikkantabhavesūti
attho. Mama tuyhañcāti mayā ca tayā ca.
      Nissaraṇaṃ ñatvāti jātiyā maraṇassa ca nissaraṇabhūtaṃ nibbānaṃ maggañāṇena
paṭivijjhitvā. Na cāpi paritappayinti na paritupāyāsiṃ, ahaṃ upāyāsaṃ nāpajjinti
attho.
      Abbhutaṃ vatāti acchariyaṃ vata. Taṃ hi abbhutaṃ pubbe abhūtaṃ abbhutanti vuccati.
Edisinti evarūpiṃ, "na socāmi na rodāmi, na cāpi paritappayin"ti evaṃ socanādīnaṃ
abhāvadīpanivācaṃ. Kassa tvaṃ dhammamaññāyāti kevalaṃ yathā ediso dhammo laddhuṃ
na sakkā, tasmā kassa nāma satthuno dhammaññāya giraṃ 3- vācaṃ 4- bhāsasi edisanti
satthāraṃ sāsanañca pucchati.
      Nirūpadhinti niddukkhaṃ. Viññātasaddhammāti paṭividdhaariyasaccadhammā.
Byapānudinti nīhariṃ pajahiṃ.
      Vippamuttanti sabbaso vimuttaṃ, sabbakilesehi sabbabhavehi ca visaṃyuttaṃ.
Svassāti so sammāsambuddho assa brāhmaṇassa.
      Tatthāti tassaṃ catusaccadhammadesanāyaṃ. 5-
      Rathaṃ niyyādayāhimanti imaṃ rathaṃ brāhmaṇiyā niyyādehi.
@Footnote: 1 cha.Ma. sā tvaṃ etarahīti attho  2 cha.Ma. vuttapariyāyeneva  3 cha.Ma. thiraṃ
@4 cha.Ma. ayaṃ pāṭho na dissati  5 Sī. catusaccadhammadesanaṃ
      Sahassañcāpīti maggaparibbayatthaṃ nītaṃ kahāpaṇasahassañcāpi ādāya
niyyādehīti yojanā.
      Assarathanti assayuttaṃ rathaṃ. Puṇṇapattanti tuṭṭhidānaṃ.
      Evaṃ brāhmaṇiyā tuṭṭhidāne diyyamāne taṃ asampaṭicchanto sārathi "tuyheva
hotū"ti gāthaṃ vatvā satthu santikeyeva gantvā pabbaji. Pabbajite pana sārathimhi
brāhmaṇī attano dhītaraṃ sundariṃ āmantetvā gharāvāse niyojentī "hatthī
gavassan"ti gāthamāha. Tattha hatthīti hatthino. Gavassanti gāvo ca assā ca.
Maṇikuṇḍalañcāti maṇi ca kuṇḍalāni ca. Phītañcimaṃ gahavibhavaṃ pahāyāti imaṃ hatthi-
ādippabhedaṃ yathāvuttaṃ avuttañca khettavatthuhiraññasuvaṇṇādibhedaṃ phītaṃ pahūtañca
gahavibhavaṃ gehūpakaraṇaṃ aññañca dāsidāsādikaṃ sabbaṃ pahāya tava pitā pabbajito.
Bhuñja bhogāni sundarīti sundari tvaṃ ime bhoge bhuñjassu. Tuvaṃ dāyādikā
kuleti tuvaṃ hi imasmiṃ kule dāyajjārahāti.
      Taṃ sutvā sundarī attano nekkhammajjhāsayaṃ pakāsentī "hatthī gavassan"ti-
ādimāha.
      Atha naṃ mātā nekkhammeyeva niyojentī "so te ijjhatū"tiādinā 1-
diyadḍhagāthamāha. Tattha yaṃ tvaṃ patthesi sundarīti sundari tvaṃ idāni yaṃ patthesi
ākaṅkhasi. So tava pabbajjāya saṅkappo pabbajjāya chando ijjhatu anantarāyena sijjhatu.
Uttiṭṭhapiṇḍoti ghare ghare patiṭṭhitvā laddhabbabhikkhāpiṇḍo. Uñchoti tadatthaṃ
gharapaṭipāṭiyā āhiṇḍanaṃ uddissa ṭhānañca. 2- Etānīti uttiṭṭhapiṇḍādīni.
Abhisambhontīti anibbinnarūpā jaṅghabalaṃ nissāya abhisambhavantī, sādhentīti attho.
@Footnote: 1 Sī. ādikaṃ  2 i. āhiṇḍantā uttiṭṭhānañca
      Atha sundarī "sādhu ammā"ti mātuyā paṭissuṇitvā nikkhamitvā bhikkhunupassayaṃ
gantvā sikkhamānāyeva samānā tisso vijjā sacchikatvā "satthu santikaṃ
gamissāmī"ti upajjhāyaṃ ārocetvā bhikkhunīhi saddhiṃ sāvatthiṃ agamāsi. Tena vuttaṃ
"sikkhamānāya me ayye"tiādi. Tattha sikkhamānāya meti sikkhamānāya samānāya mayā.
Ayyeti attano upajjhāyaṃ ālapati.
      Tuvaṃ nissāya kalyāṇi, theri saṃghassa sobhaneti bhikkhunisaṃghe vuḍḍhatarabhāvena
thiraguṇayogena ca saṃghattheri sobhanehi sīlādīhi samannāgatattā sobhane kalyāṇi
kalyāṇamitte ayye taṃ nissāya mayā tisso vijjā anuppattā kataṃ buddhassa
sāsananti yojanā.
      Iccheti icchāmi. Sāvatthi gantaveti sāvatthiṃ gantuṃ. Sīhanādaṃ nadissāmīti
aññabyākaraṇameva sandhāyāha.
      Atha sundarī anukkamena sāvatthiṃ gantvā vihāraṃ pavisitvā satthāraṃ dhammāsane
nisinnaṃ disvā uḷārapītisomanassaṃ paṭisaṃvedayamānā attānameva ālapantī āha
"passa sundarī"ti. Hemavaṇṇanti suvaṇṇavaṇṇaṃ. Harittacanti kāñcanasannibhattacaṃ.
Ettha ca bhagavā pītavaṇṇena "suvaṇṇavaṇṇo"ti vuccati. Athakho sammadeva ghaṃsitvā
jātihiṅgulakena anulimpitvā suparimajjitakāñcanādāsasannibhoti dassetuṃ
"hemavaṇṇan"ti vatvā "harittacan"ti vuttaṃ.
      Passa sundarimāyantinti taṃ sundariṃ nāmikaṃ maṃ bhagavā āgacchantiṃ passa.
"vippamuttan"tiādinā aññaṃ byākarontī pītivipphāravasena vadati.
      Kuto pana āgatā, kattha ca āgatā, kīdisā cāyaṃ sundarīti āsaṅkantānaṃ
āsaṅkaṃ nivattetuṃ "bārāṇasito"ti gāthaṃ vatvā tattha "sāvikā cā"ti vuttamatthaṃ
pākaṭataraṃ kātuṃ "tuvaṃ buddho"ti gāthamāha. Tassattho:- imasmiṃ sadevake loke
Tuvameveko sabbaññubuddho, diṭṭhadhammikasamparāyikaparamatthehi yathārahaṃ anusāsanato
tuvaṃ me satthā, ahañca khīṇāsavabrāhmaṇī bhagavā tuyhaṃ ure vāyāma 1- janitābhi-
jātitāya orasā, mukhato pavattadhammaghosena sāsanassa ca pamukhabhūtena ariyamaggena
jātattā mukhato jātā, niṭṭhitapariññātādikaraṇīyatāya katakiccā, sabbaso āsavānaṃ
khepitattā anāsavāti.
      Athassā satthā āgamanaṃ abhinandanto "tassā te svāgatan"ti gāthamāha.
Tassattho:- yā tvaṃ mayā adhigatadhammaṃ yāthāvato adhigacchi. Tassā te bhadde
sundari idha mama santike āgataṃ āgamanaṃ suāgataṃ. Tato eva taṃ adurāgataṃ
na durāgataṃ hoti. Kasmā? yasmā evaṃ hi dantā āyantīti, yathā tvaṃ sundari,
evaṃ hi uttamena ariyamaggadamathena dantā tato eva sabbadhi vītarāgā sabbesampi
saṃyojanānaṃ samucchinnattā visaṃyuttā katakiccā anāsavā satthu pādānaṃ vandikā
āgacchanti, tasmā tassā te svāgataṃ adurāgatanti yojanā.
                     Sundarītherīgāthāvaṇṇanā niṭṭhitā.
                      ---------------------



             The Pali Atthakatha in Roman Book 34 page 289-298. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=6197              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=6197              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=470              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9782              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9821              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9821              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]