ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                      5 Kharādiyajātakaṃ
     aṭṭhakhuraṃ kharādiyeti idaṃ satthā jetavane viharanto aññataraṃ
dubbacabhikkhuṃ ārabbha kathesi.
     So kira bhikkhu dubbaco ovādaṃ na gaṇhāti. Atha naṃ
satthā pucchi saccaṃ kira tvaṃ bhikkhu dubbaco ovādaṃ na gaṇhasīti.
Saccaṃ bhagavāti. Satthā pubbepi tvaṃ dubbacatāya paṇḍitānaṃ ovādaṃ

--------------------------------------------------------------------------------------------- page242.

Agahetvā pāsena bandho jīvitakkhayaṃ pattoti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto migo hutvā migagaṇaparivuto araññe vasati. Athassa bhaginī migī puttakaṃ dassetvā bhātika ayante bhāgineyyo ekaṃ migamāyaṃ uggaṇhāpehīti paṭicchāpesi. So taṃ bhāgineyyaṃ asukavelāya nāma āgantvā uggaṇhāhīti āha. So vuttavelāya na gacchati. Yathāpekadivasaṃ evaṃ sattadivase atikkante so migamāyaṃ anuggaṇhitvā vicaranto pāse bajjhi. Mātāpissa bhātaraṃ upasaṅkamitvā kinte bhātika bhāgineyyo migamāyaṃ uggaṇhāpitoti pucchi. Bodhisatto ca tassa anovādakassa mā cintayi na te puttena migamāyā uggaṇhitāti vatvā idāni taṃ anovaditukāmova hutvā idaṃ gāthamāha aṭṭhakhuraṃ kharādiye migaṃ vaṅkātivaṅkinaṃ sattakālehatikkantaṃ na naṃ ovaditussaheti. Tattha aṭṭhakhuranti ekekasmiṃ pāde dvinnaṃ dvinnaṃ khurānaṃ vasena aṭṭhakhuraṃ. Kharādiyeti taṃ nāmena ālapati. Miganti sabbasaṅgāhikavacanaṃ. Vaṅkātivaṅkinanti mūle vaṅkāni agge ativaṅkānīti vaṅkātivaṅkāni. Tādisāni siṅgāni assa atthīti vaṅkātivaṅkaṃ. Taṃ vaṅkātivaṅkinaṃ. Sattakālehatikkantanti sattahi ovādakālehi ovādaṃ atikkantaṃ. Na naṃ ovaditussaheti etaṃ dubbacamigaṃ ahaṃ ovadituṃ na ussahāmi etassa me ovādatthāya cittampi na uppajjatīti dasseti.

--------------------------------------------------------------------------------------------- page243.

Atha naṃ dubbacamigaṃ pāsena bandhaṃ luddo māretvā maṃsaṃ ādāya pakkāmi. Satthāpi na tvaṃ bhikkhu idāneva dubbaco pubbepi dubbacoyevāti idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā bhāgineyyamigo dubbacabhikkhu ahosi bhaginī uppalavaṇṇā ovādakamigo pana ahameva ahosīti. Kharādiyajātakaṃ pañcamaṃ. ------------


             The Pali Atthakatha in Roman Book 35 page 241-243. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5014&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5014&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=15              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=98              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=98              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=98              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]