ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                    6 Tipallatthamigajātakaṃ
     migantipallatthanti idaṃ satthā kosambiyaṃ badarikārāme viharanto
sikkhākāmaṃ rāhulattheraṃ ārabbha kathesi.
     Ekasmiṃ hi kāle satthari āḷavīnagaraṃ upanissāya aggāḷave
cetiye viharante bahū upāsakā ca upāsikā ca bhikkhū ca bhikkhuniyo
ca vihāraṃ dhammassavanatthāya gacchanti. Divā dhammassavanaṃ hoti.
Gacchante ca pana kāle upāsikā ca bhikkhuniyo ca na gacchiṃsu. Bhikkhū
ceva upāsakā ca ahesuṃ. Tato paṭṭhāya rattiṃ dhammassavanaṃ jātaṃ.
Dhammassavanapariyosāne therā bhikkhū attano attano vasanaṭṭhānāni
gacchanti daharā upāsakehi saddhiṃ upaṭṭhānasālāyaṃ sayanti.
Tesu niddaṃ upagatesu ekacce gharugharupassāsā kākacchamānā dante
khādantā nipajjiṃsu ekacce muhuttaṃ niddāyitvā uṭṭhahiṃsu. Tesaṃ

--------------------------------------------------------------------------------------------- page244.

Vippakāraṃ disvā bhagavato ārocesuṃ. Bhagavā yo pana bhikkhu anupasampannena saha seyyaṃ kappeyya pācittiyanti sikkhāpadaṃ paññāpetvā kosambiṃ agamāsi. Tattha bhikkhū āyasmantaṃ rāhulaṃ āhaṃsu āvuso rāhula bhagavatā sikkhāpadaṃ paññattaṃ idāni tvaṃ attano vasanaṭṭhānaṃ jānāhīti. Pubbe pana te bhikkhū bhagavati ca gāravaṃ tassa cāyasmato sikkhākāmataṃ paṭicca taṃ attano vasanaṭṭhānaṃ āgataṃ ativiya saṅgaṇhanti khuddakamañcakaṃ paññāpetvā ussīsakakaraṇatthāya cīvaraṃ denti taṃ divasampana sikkhāpadabhayena vasanaṭṭhānampi na adaṃsu. Rāhulo bhadropi pitā meti dasabalassa vā upajjhāyo meti dhammasenāpatino vā ācariyo meti mahāmoggallānassa vā cūḷapitā meti ānandassa vā santikaṃ agantvā dasabalassa valañjanavaccakuṭiṃ brahmavimānaṃ pavisanto viya pavisitvā vāsaṃ kappesi. Buddhānañhi valañjanakuṭiyā davāraṃ supidahitaṃ hoti gandhadhūpaparibhaṇḍakatā bhūmi gandhadāmamālādāmāni osāritāneva honti sabbarattiṃ dīpo jhāyati. Rāhulabhadro pana tassā kuṭiyā idaṃ sampattiṃ paṭicca tattha vāsaṃ upagato bhikkhūhi pana vasanaṭṭhānaṃ jānāhīti vuttattā ovādagāravena sikkhākāmatāya tattha vāsaṃ upagato. Antarantarā hi bhikkhū taṃ āyasmantaṃ dūratova āgacchantaṃ disvā tassa vīmaṃsanatthāya anto muṭṭhisammajjaniṃ vā kacavarachaḍḍanikaṃ vā bahi khipitvā tasmiṃ āgate āvuso idaṃ kena chaḍḍitanti vadanti. Tattha kehici rāhulo iminā maggena

--------------------------------------------------------------------------------------------- page245.

Gatoti vutte so cāyasmā nāhaṃ bhante etaṃ jānāmīti avatvā taṃ paṭisāmetvā khamatha me bhanteti khamāpetvā gacchati. Evamesa sikkhākāmo. So taṃ sikkhākāmataṃyeva paṭicca tattha vāsaṃ upagato. Atha satthā purearuṇaṃyeva vaccakuṭidvāre ṭhatvā ukkāsi. So cāyasmā ukkāsi. Ko esoti. Ahaṃ rāhuloti nikkhamitvā vandi. Kasmā tvaṃ rāhula idha nipannosīti. Vasanaṭṭhānassa abhāvato pubbe hi bhante bhikkhū mama saṅgahaṃ karonti idāni attano āpattibhayena vasanaṭṭhānaṃ na denti svāhaṃ idaṃ aññesaṃ asaṅghaṭṭanaṭṭhānanti iminā kāraṇena idha nipannoti. Atha bhagavato rāhulaṃ tāva bhikkhū evaṃ pariccajanti aññe kuladārake pabbājetvā kiṃ karissantīti dhammasaṃvego udapādi. Atha bhagavā pātova bhikkhū sannipātetvā dhammasenāpatiṃ pucchi jānāsi pana tvaṃ sārīputta ajja katthaci rāhulassa nivutthabhāvanti. Na jānāmi bhanteti. Sārīputta ajja rāhulo vaccakuṭiyaṃ vasi sārīputta tumhe rāhulaṃ evaṃ pariccajantā aññe kuladārake pabbājetvā kiṃ karissatha evaṃpi sante imasmiṃ sāsane pabbajitā nippatiṭṭhā bhavissanti itodāni paṭṭhāya anupasampanne ekaṃ dve divase attano santike vasāpetvā tatiyadivase tesaṃ vasanaṭṭhānaṃ ñatvā bahi vāsethāti idaṃ anupaññattiṃ katvā puna sikkhāpadaṃ paññāpesi. Tasmiṃ samaye dhammasabhāyaṃ sannisinnā bhikkhū rāhulassa guṇakathaṃ kathenti passathāvuso yāva sikkhākāmo vatāyaṃ rāhulo tava

--------------------------------------------------------------------------------------------- page246.

Vasanaṭṭhānaṃ jānāhīti vutto nāma ahaṃ dasabalassa putto tumhe ke tumheyeva nikkhamathāti ekaṃ bhikkhumpi appaṭippharitvā vaccakuṭiyaṃ vāsaṃ kappesīti. Evaṃ tesu kathayamānesu satthā dhammasabhaṃ upagantvā alaṅkatāsane nisīditvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti āha. Bhante rāhulassa sikkhākāmakathāya na aññāya kathāyāti. Satthā na bhikkhave rāhulo idāneva sikkhākāmo pubbepi tiracchānayoniyaṃ nibbattopi sikkhākāmoyevāti vatvā atītaṃ āhari. Atīte rājagahe eko magadharājā rajjaṃ kāresi. Tadā bodhisatto migayoniyaṃ nibbattitvā migagaṇaparivuto araññe vasati. Athassa bhaginī attano puttakaṃ upanetvā bhātika idaṃ te bhāgineyyaṃ migamāyaṃ sikkhāpehīti āha. Bodhisatto sādhūti paṭissuṇitvā gaccha tāta asukavelāya nāma āgantvā sikkheyyāsīti āha. So mātulena vuttavelaṃ anatikkamitvā taṃ upasaṅkamitvā migamāyaṃ sikkhi. So ekadivasaṃ vane vicaranto pāsena bandho bandhaviravaṃ viravi. Migagaṇo palāyitvā putto te pāsena bandhoti tassa mātuyā ārocesi. Sā bhātu santikaṃ gantvā bhātika bhāgineyyo te migamāyaṃ sikkhāpitoti pucchi. Bodhisatto mā tvaṃ puttassa kiñci pāpakaṃ āsaṅki suggahitā tena migamāyā idāni taṃ pahāya palāyamāno āgacchissatīti vatvā idaṃ gāthamāha migantipallatthamanekamāyaṃ aṭṭhakhuraṃ aḍḍharattāpapāyiṃ

--------------------------------------------------------------------------------------------- page247.

Ekena sotena chamāssasanto chahi kalāhatibhoti bhāgineyyoti. Tattha miganti bhāgineyyaṃ migaṃ. Tipallatthanti pallatthaṃ vuccati sayanaṃ ubhohi passehi ujukameva ca gonipannākārenāti tīhākārehi pallatthaṃ assa tīṇi vā pallatthāni assāti tipallattho. Taṃ tipallatthaṃ. Anekamāyanti bahumāyaṃ bahuvañcanaṃ. Aṭṭhakhuranti ekekasmiṃ pāde dvinnaṃ dvinnaṃ khurānaṃ vasena aṭṭhahi khurehi samannāgataṃ. Aḍḍharattāpapāyinti purimayāmaṃ atikkamitvā majjhimayāme araññato āgamma pānīyassa pivanato aḍḍharatte āpaṃ pivatīti aḍḍharattāpapāyi. Taṃ. Aḍḍharatte āpaṃ apāyinti attho. Mama bhāgineyyamigaṃ ahaṃ sādhukaṃ migamāyaṃ uggaṇhāpesiṃ. Kathaṃ. Yathā ekena sotena chamāssasanto chahi kalāhatibhoti bhāgineyyoti. Idaṃ vuttaṃ hoti ahamhi tava puttaṃ tathā uggaṇhāpesiṃ yathā ekasmiṃ uparimanāsikasote vātaṃ sannirumhitvā paṭhaviyaṃ allīnena ekena heṭṭhimasotena tattheva chamāyaṃ assasanto chahi kalāhi luddakaṃ atibhoti chahi koṭṭhāsehi ajjhottharati vañcetīti attho. Katamāhi chahi. Cattāro pāde pasāretvā ekena passena seyyāya khurehi tiṇapaṃsukhaṇanena jivhāninnāmanena udarassa uddhumātabhāvakaraṇena uccārapassāvavissajjanena vātasannirumhanenāti. Aparo nayo paṃsuṃ gahetvā abhimukhākaḍḍhanena paṭippaṇāmanena ubhosu passesu sañcaraṇena udaraṃ uddhaṃ ukkhipanena

--------------------------------------------------------------------------------------------- page248.

Adho pakkhipanenāti imāhi chahi kalāhi yathā atibhoti mato ayanti saññaṃ uppādetvā vañceti evaṃ taṃ migamāyaṃ uggaṇhāpesinti dīpeti. Aparo nayo tathā naṃ uggaṇhāpesiṃ yathā ekena sotena chamāssasanto chahi kalāhati dvīsupi nayesu dassitehi chahi kāraṇehi kalāhati kalāyissati luddakaṃ vañcessatīti attho. Bhotīti bhaginiṃ ālapati. Bhāgineyyoti evaṃ chahi kāraṇehi vañcanakaṃ bhāgineyyaṃ niddisati. Evaṃ bodhisatto bhāgineyyassa migamāyāya sādhukaṃ uggahitabhāvaṃ dassento bhaginiṃ samassāseti. Sopi migapotako pāsena bandho avipphanditvāyeva bhūmiyaṃ mahāphāsukapassena pāde pasāretvā nipanno pādānaṃ āsannaṭṭhāne khureheva paharitvā paṃsuñca tiṇāni ca uppāṭetvā uccārapassāvaṃ vissajjetvā sīsaṃ pātetvā jivhaṃ ninnāmetvā sarīraṃ kheḷakilinnaṃ katvā vātaggahaṇena uddhumātakaṃ katvā akkhīni parivattetvā heṭṭhā nāsikasotena vātaṃ sañcarāpento uparimanāsikasotena vātaṃ sannirumhitvā sakalasarīraṃ thaddhabhāvaṃ gāhāpetvā matakākāraṃ dassesi. Nīlamakkhikāpi naṃ samparivāresuṃ. Tasmiṃ tasmiṃ ṭhāne kākā nilīyiṃsu. Luddo āgantvā udaraṃ hatthena paharitvā atipātova bandho bhavissati pūtiko jātoti tassa bandhanarajjukaṃ mocetvā etthevadāni naṃ ukkantitvā maṃsaṃ ādāya gamissāmīti nirāsaṅko hutvā sākhāpalāsaṃ gahetuṃ āraddho. Migapotakopi uṭṭhāya catūhi pādehi ṭhatvā kāyaṃ vidhunitvā gīvaṃ

--------------------------------------------------------------------------------------------- page249.

Pasāretvā mahāvātena chinnabalāhako viya vegena mātu santikaṃ agamāsi. Satthāpi na bhikkhave rāhulo idāneva sikkhākāmo pubbepi sikkhākāmoyevāti idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā bhāgineyyamigapotako rāhulo ahosi mātāpi uppalavaṇṇā mātulamigo pana ahameva ahosīti. Tipallatthamigajātakaṃ chaṭṭhaṃ. ------------


             The Pali Atthakatha in Roman Book 35 page 243-249. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5049&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5049&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=16              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=103              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=104              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=104              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]