ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 35 : PALI ROMAN Jā.A.1 ekanipāt (1)

                     10 Naḷapānajātakaṃ
     disvā padamanuttiṇṇanti idaṃ satthā kosalesu cārikañcaramāno
naḷakapānagāmaṃ patvā naḷakapānapokkharaṇiyaṃ ketakavane viharanto
naḷadiṇḍake ārabbha kathesi.
     Tadā kira bhikkhū naḷakapānapokkharaṇiyaṃ nhātvā sūcigharatthāya
sāmaṇerehi naḷadaṇḍake gāhāpetvā te sabbatthakameva chidde disvā
satthāraṃ upasaṅkamitvā bhante mayaṃ sūcigharatthāya naḷadaṇḍake
gaṇhāpema te mūlato yāva aggā sabbatthakameva chiddā kiṃ
nu kho etanti pucchiṃsu. Satthā idaṃ bhikkhave mayhaṃ porāṇakādhiṭṭhānanti
vatvā atītaṃ āhari.

--------------------------------------------------------------------------------------------- page257.

Atīte pubbepi kira so vanasaṇḍo araññaṃ ahosi. Tassāpi pokkharaṇiyā eko dakarakkhaso otiṇṇotiṇṇe khādati. Tadā bodhisatto rohitamigapotappamāṇo kapirājā hutvā asītisahassa- mattavānaraparivuto yūthaṃ pariharanto tasmiṃ araññe vasati. So vānaragaṇassa ovādaṃ adāsi tātā imasmiṃ araññe visarukkhāpi amanussapariggahitajātapokkharaṇiyopi tattheva honti tumhe akhāditapubbaṃ phalāphalaṃ khādantā vā apītapubbaṃ pānīyaṃ pivantā vā maṃ paṭipuccheyyāthāti. Te sādhūti paṭissuṇitvā ekadivasaṃ agatapubbaṭṭhānaṃ gatā tattha bahudeva divasaṃ caritvā pānīyaṃ gavesamānā ekaṃ pokkharaṇiṃ disvā pānīyaṃ apivitvāva bodhisattassa āgamanaṃ olokayamānā nisīdiṃsu. Bodhisatto āgantvā kiṃ tātā pānīyaṃ na pivathāti āha. Tumhākaṃ āgamanaṃ olokemāti. Suṭṭhu tātā katanti bodhisatto taṃ pokkharaṇiṃ āvijjhitvā padaṃ paricchindanto otiṇṇameva passi no uttiṇṇaṃ. So nissaṃsayaṃ esā amanussapariggahitāti ñatvā suṭṭhu vo kataṃ tātā pānīyaṃ apivantehi amanussapariggahitā ayanti āha. Dakarakkhasopi tesaṃ anotaraṇabhāvaṃ ñatvā nīlodaro paṇḍaramukho surattahatthapādo bhayānakarūpo vibhacchadassano hutvā udakaṃ dvidhā katvā nikkhamitvā kasmā tumhe nisīdatha idaṃ pokkharaṇiṃ otaritvā pānīyaṃ pivathāti āha. Atha naṃ bodhisatto pucchi tvaṃ idha nibbattadakarakkhasoti. Āma ahaṃ

--------------------------------------------------------------------------------------------- page258.

Nibbattomhīti. Tvaṃ pokkharaṇiṃ otiṇṇotiṇṇe labhasīti. Āma labhāmi ahaṃ idhotiṇṇaṃ antamaso sakuṇikaṃ upādāya na kiñci muñcāmi tumhepi sabbe khādissāmīti. Na mayaṃ attānaṃ tuyhaṃ khādituṃ dassāmāti. Pānīyampana kiṃ pivissathāti. Āma mayaṃ pānīyañca pivissāma na ca te vasaṃ gamissāmāti. Atha kathaṃ pānīyaṃ pivissathāti. Kiṃ pana tvaṃ maññasi otaritvā pivissantīti mayaṃ hi anotaritvā asītisahassavānarāpi ekamekaṃ naḷadaṇḍakaṃ gahetvā uppalanāḷena udakaṃ pivantā viya tava pokkharaṇiyā pānīyaṃ pivissāma evaṃ no tvaṃ khādituṃ na sakkhissasīti. Etamatthaṃ viditvā satthā abhisambuddho hutvā imissā gāthāya purimapadadvayaṃ abhāsi disvā padamanuttiṇṇaṃ disvānotaritaṃ padaṃ naḷena vāriṃ pivissāma neva maṃ tvaṃ vadhissasīti. Tassattho bhikkhave so kapirājā tassā pokkharaṇiyā ekampi uttiṇṇapadaṃ nāddasa otaritaṃ padaṃ otiṇṇapadameva addasa evaṃ disvā padamanuttiṇṇaṃ disvāna otaritaṃ padaṃ addhā ayaṃ pokkharaṇī amanussapariggahitāti ñatvā tena saddhiṃ sallapanto mahāpuriso āha naḷena vāriṃ pivissāmāti. Tassattho mayaṃ tava pokkharaṇiyā naḷena pānīyaṃ pivissāmāti. Puna mahāsatto āha neva maṃ tvaṃ vadhissasīti. Evaṃ naḷena pānīyaṃ pivantaṃ saparisampi maṃ tvaṃpi neva vadhissasīti attho. Evaṃ vatvā pana bodhisatto ekaṃ naḷadaṇḍakaṃ āharāpetvā

--------------------------------------------------------------------------------------------- page259.

Pāramiyo āvajjitvā saccakiriyaṃ katvā mukhena dhami. Naḷo anto kiñci gaṇṭhiṃ anavasesetvā sabbatthakameva susiro ahosi. Iminā niyāmena aparaṃpi āharāpetvā dhamitvā adāsīti evaṃ sante pana na sakkā niṭṭhapetuṃ tasmā evaṃ na gahetabbaṃ. Bodhisatto pana idaṃ pokkharaṇiṃ parivāretvā jātā sabbepi naḷā ekacchiddā hontūti adhiṭṭhāsi. Bodhisattānañhi hitūpacārassa mahantatāya adhiṭṭhānaṃ samijjhati. Tato paṭṭhāya sabbepi taṃ pokkharaṇiṃ parivāretvā uṭṭhitanaḷā ekacchiddāva jātā. Imasmiṃ hi kappe cattāri kappaṭṭhitiyapāṭihāriyāni nāma. Katamāni cattāri. Cande sasalakkhaṇaṃ sakalampi idaṃ kappaṃ ṭhassati. Vaṭṭakajātake aggino nibbutaṭṭhānaṃ sakalampi idaṃ kappaṃ aggi na jhāpessati. Ghaṭīkāranivesanaṭṭhānaṃ sakalampi idaṃ kappaṃ anovassakaṃ ṭhassati. Idaṃ pokkharaṇiṃ parivāretvā uṭṭhitanaḷā sakalampi idaṃ kappaṃ ekacchiddā bhavissantīti imāni cattāri kappaṭṭhitiyāpāṭihāriyāni nāma. Bodhisatto evaṃ adhiṭṭhahitvā ekaṃ naḷaṃ ādāya nisīdi. Tepi asītisahassabānarā ekekaṃ naḷaṃ ādāya pokkharaṇiṃ parivāretvā nisīdiṃsu. Tepi bodhisattassa naḷena ākaḍḍhitvā pānīyapivanakāle sabbe tīre nisinnāva pīviṃsu. Evaṃ tehi pānīye pivite dakarakkhaso kañci alabhitvā anattamano sakanivesanameva gato. Bodhisattopi saparivāro araññameva pāvisi.

--------------------------------------------------------------------------------------------- page260.

Satthā pana imesaṃ bhikkhave naḷānaṃ ekacchiddabhāvo nāma mayhamevetaṃ porāṇakaṃ adhiṭṭhānanti idaṃ dhammadesanaṃ āharitvā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā dakarakkhaso devadatto ahosi asītisahassabānarā buddhaparisā upāyakusalo pana kapirājā ahameva ahosīti. Naḷapānajātakaṃ dasamaṃ. Sīlavaggo dutiyo. ----------


             The Pali Atthakatha in Roman Book 35 page 256-260. http://84000.org/tipitaka/atthapali/read_rm.php?B=35&A=5319&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=35&A=5319&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=20              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=129              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=127              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=127              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]