ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                     8. Tayodhammajatakam
     yassete ca tayo dhammati idam sattha veluvane viharanto
vadhaya parisakkanameva arabbha kathesi.
    Atite baranasiyam  brahmadatte rajjam karente devadatto
vanarayoniyam nibbattitva himavantappadese yutham pariharanto attanam
paticca jatanam vanarapotakanam vuddhippattanam ime yutham
parihareyyunti bhayena dantehi damsitva tesampi lijani uppateti.
Tada bodhisattopi tanneva paticca ekissa vanariya kucchismim
patisandhim ganhi. Atha sa vanari gabbhassa patitthitabhavam natva
attano gabbham anurakkhamana annam pabbatapadam agamasi. Sa
paripakkagabbha bodhisattam vijayi. So vuddhimanvaya vinnutam
patto thamasampanno ahosi. So ekadivasam mataram pucchi amma
mayham pita kahanti. Tata asukasmim nama pabbate yutham pariharanto
Vasatiti. Amma tassa mam santikam nehiti. Tata na sakka
taya pitu santikam gantum pita hi te attanam paticca jatanam
vanarapotakanam yuthapariharanabhayena dantehi damsitva bijani uppatetiti
vadati. Amma nehi mam tattha aham janissamiti. Sa puttam
adaya tassa santikam  agamasi.
     So vanaro attano puttam disva ayam vaddhanto mayham
yutham pariharitum na dassati idaneva maretabbo etam alinganto
viya galham piletva jivitakkhayam papessamiti cintetva ehi
tata ettakam kalam kaham gatositi bodhisattam alinganto viya
nippilesi. Bodhisatto pana nagabalo thamasampanno sopi nam
nippilesi. Athassa atthini bhijjanakarappattani ahesum. Athassa
etadahosi ayam vaddhanto mam maressati kena nu kho upayena
puretaranneva mareyyanti. Tato cintesi ayam avidure
rakkhasapariggahito saro tattha nam rakkhasena khadapessamiti. Atha nam
evam aha tata aham mahallako imam yutham niyyademi ajjeva tam rajanam
karomi asukasmim nama thane saro atthi tattha dve kumudiniyo
tisso uppaliniyo panca paduminiyo pupphanti gaccha tato pupphani
aharati. So sadhu tata aharissamiti gantva sahasa
anotaritva samanta padam paricchindanto otinnapadanneva addasa na
uttinnapadam. So imina sarena rakkhasapariggahitena bhavitabbam
Mayham pita attana vadhitum asakkonto rakkhasena mam khadapetukamo
bhavissati aham imanca saram na otarissami pupphani ca gahessamiti
nirudakatthanam gantva vegam gahetva uppatitva purato gacchanto
nirudake okase thitaneva dveva pupphani gahetva paratire pati
paratirato orimatiram agacchanto tenevupayena dve ganhi. Evam
ubhosu passesu rasim karonto pupphani ca ganhi rakkhasassa ca
anatthanam na otari. Athassa ito uttarim ukkhipitum na sakkhissamiti
tani pupphani ekasmim thane rasim karontassa so rakkhaso
maya ettakam kalam evarupo pannava acchariyapuriso na ditthapubbo
pupphani ca yavadicchakam gahitani mayhanca anatthanam na otinnoti
udakam dvidha bhindanto udakato utthaya bodhisattam upasankamitva
vanarinda yassa imasmim loke tayo dhamma atthi so paccamittam
abhibhavati te sabbepi tava abbhantare atthi manneti vatva
bodhisattassa thutim karonto imam gathamaha
         yassete ca tayo dhamma    vanarinda yatha tava
         dakkhiyam suriyam panna        dittham so ativattatiti.
     Tattha dakkhiyanti dakkhabhavo. Sampattabhayam vidhamitum jananapannaya
sampayuttauttamaviriyassetam namam. Suriyanti surabhavo.
Nibbhayabhavassetam namam. Pannati pannapanapatthapanaya
upayapannayetam namam.
     Evam so dakarakkhaso imaya gathaya bodhisattassa thutim katva
imani pupphani kimattham harasiti pucchi. Pita mam rajanam katukamo
tena karanena haramiti. Na sakka tadisena uttamapurisena pupphani
vahitum aham vahissamiti ukkhipitva tassa pacchato agamasi.
Athassa pita duratova tam disva aham imam rakkhasabhattam bhavissatiti
pahinim sodanesa rakkhasam pupphani vahapento agacchati idanimhi
natthoti cintento sattadha hadayaphalanam patva tattheva jivitakkhayam
patto. Sesa vanara sannipatitva bodhisattam rajanam akamsu.
     Satthapi imam dhammadesanam aharitva anusandhim ghatetva jatakam
samodhanesi tada yuthapati devadatto ahosi yuthapatiputto pana
ahamevati.
                   Tayodhammajatakam atthamam.
                      -----------



             The Pali Atthakatha in Roman Book 36 page 68-71. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1354&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1354&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=58              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=380              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=374              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=374              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]