ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

page75.

7. Itthīvaggavaṇṇanā -------- 1. Asātamantajātakaṃ āsā lokitthiyo nāmāti idaṃ satthā jetavane viharanto ukkaṇṭhitaṃ bhikkhuṃ ārabbha kathesi. Tassa vatthu ummādayantijātake āvibhavissati. Taṃ pana satthā bhikkhu itthiyo nāma asātā asatiyo lāmikā pacchimikā tvaṃ evarūpaṃ lāmikaṃ itthiṃ nissāya kasmā ukkaṇṭhitoti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto gandhāraraṭṭhe takkasilāyaṃ brāhmaṇakule nibbattitvā viññutaṃ patto tīsu vedesu sabbasippesu ca nipphattiṃ patto disāpāmokkho ācariyo ahosi. Tadā bārāṇasiyaṃ ekasmiṃ brāhmaṇakule puttassa jātadivaseyeva aggiṃ gahetvā anibbāyantaṃ ṭhapayiṃsu. Atha taṃ brāhmaṇakumāraṃ soḷasavassakāle mātāpitaro āhaṃsu puttaka mayaṃ tava jātadivase aggiṃ gahetvā ṭhapayimhā sace brahmalokaparāyano bhavitukāmo taṃ aggiṃ ādāya araññaṃ pavisitvā aggiṃ bhagavantaṃ namassanto brahmalokaparāyano hohi sace agāraṃ ajjhāvasitukāmo takkasilaṃ gantvā disāpāmokkhassa ācariyassa santike sippaṃ uggaṇhitvā

--------------------------------------------------------------------------------------------- page76.

Kuṭumbaṃ saṇṭhapehīti. Māṇavo nāhaṃ sakkhissāmi araññe aggiṃ paricarituṃ kuṭumbameva saṇṭhapessāmīti mātāpitaro vanditvā ācariyabhāgaṃ sahassaṃ gahetvā takkasilaṃ gantvā sippaṃ uggaṇhitvā paccāgami. Mātāpitaro panassa anatthikā gharāvāsena araññe aggiṃ paricarāpetukāmā honti. Atha naṃ mātā itthīnaṃ dosaṃ dassetvā araññaṃ pesetukāmā so ācariyo paṇḍito byatto sakkhissati me puttassa itthīnaṃ dosaṃ kathetunti cintetvā āha uggahitante tāta sippanti. Āma ammāti. Asātamantāpi te uggahitāti. Na uggahitā ammāti. Tāta yadi te asātamantā na uggahitā na nāma te sippaṃ uggahitaṃ gaccha uggaṇhitvā ehīti. So sādhūti puna takkasilābhimukho pāyāsi. Tassāpi ācariyassa mātā mahallikā vīsavassasatikā. So taṃ sahatthā nhāpento bhojento pāyento paṭijaggati. Aññe manussā naṃ tathākarontaṃ jigucchanti. So cintesi yannūnāhaṃ araññaṃ pavisitvā tattha mātaraṃ paṭijagganto vihareyyanti. Athekasmiṃ vivitte araññe udakaphāsukaṭṭhāne paṇṇasālaṃ kāretvā sappi taṇḍulādīni āharāpetvā mātaraṃ ukkhipitvā tattha gantvā mātaraṃ paṭijagganto vāsaṃ kappesi. Sopi kho māṇavo takkasilaṃ gantvā ācariyaṃ apassanto kahaṃ ācariyoti pucchitvā taṃ pavuttiṃ sutvā tattha gantvā vanditvā aṭṭhāsi. Atha naṃ ācariyo kiṃ nu kho tāta atisīghaṃ āgatosīti. Nanu ahaṃ tumhehi asātamanto nāma uggaṇhāpitoti. Ko pana

--------------------------------------------------------------------------------------------- page77.

Te asātamante uggaṇhitabbe katvā kathesīti. Mayhaṃ mātā ācariyāti. Bodhisatto cintesi asātamantā nāma keci natthi imassa pana mātā imaṃ itthīdosaṃ jānāpetukāmā bhavissatīti. Atha naṃ sādhu tāta dassāmi te asātamante tvaṃ ajjādiṃ katvā mama ṭhāne ṭhatvā mama mātaraṃ sahatthā nhāpento bhojento pāyento paṭijaggāhi hatthapādasīsapiṭṭhisambāhanādīni cassā karonto ayye jaraṃ pattakālepi tāva te evarūpaṃ sarīraṃ daharakāle kīdisaṃ ahosīti parikammakaraṇakāle hattha pādādīnaṃ vaṇṇaṃ katheyyāsi yañca te mama mātā katheti taṃ alajjanto anigūhanto mayhaṃ ārocesi evaṃ karonto asātamante lacchasi akaronto na lacchasīti. So sādhu ācariyāti tassa vacanaṃ sampaṭicchitvā tato paṭṭhāya sabbaṃ yathāvuttavidhānaṃ akāsi. Athassā tasmiṃ māṇave punappunaṃ vaṇṇayamāne ayaṃ mayā saddhiṃ abhiramitukāmo bhavissatīti andhāya jarājiṇṇāya abbhantare kileso uppajji. Sā ekadivasaṃ attano sarīravaṇṇaṃ kathayamānaṃ māṇavaṃ āha mayā saddhiṃ abhiramituṃ icchasīti. Ayye ahaṃ atiiccheyyaṃ ācariyo pana garukoti. Sace maṃ icchasi puttaṃ me mārehīti. Ahaṃ ācariyassa santike ettakaṃ sippaṃ uggaṇhitvā kilesamattaṃ nissāya kinti katvā ācariyaṃ māressāmīti. Tenahi sace maṃ na pariccajasi ahameva naṃ māressāmīti. Evaṃ itthiyo nāma asātā lāmikā pacchimikā tathārūpe nāma vaye ṭhitā rāgacittaṃ uppādetvā kilesaṃ anuvattamānā evaṃupakāraṃ puttaṃ māretukāmā jātā.

--------------------------------------------------------------------------------------------- page78.

Māṇavo sabbaṃ taṃ kathaṃ bodhisattassa ārocesi. Bodhisatto suṭṭhu te māṇava kataṃ mayhaṃ ārocentenāti vatvā mātu āyusaṅkhāraṃ olokento ajjeva marissatīti ñatvā ehi māṇava vīmaṃsissāmi nanti ekaṃ udumbararukkhaṃ chinditvā attano pamāṇena kaṭṭharūpakaṃ katvā sarīraṃ pārupitvā attano sayanaṭṭhāne uttānaṃ nipajjāpetvā rajjukaṃ bandhitvā antevāsikaṃ āha tāta pharasuṃ ādāya gantvā mama mātu saññaṃ dehīti. Māṇavo gantvā ayye ācariyo paṇṇasālāyaṃ attano sayanaṭṭhāne nipanno rajjusaññā me bandhā imaṃ pharasuṃ ādāya gantvā sace sakkosi mārehi nanti āha. Tvaṃ maṃ na pariccajissasīti . Kiṃkāraṇā pariccajissāmīti. Sā pharasuṃ ādāya pavedhamānā uṭṭhāya rajjusaññāya gantvā hatthena parāmasitvā ayaṃ me puttoti saññāya kaṭṭharūpakassa mukhato sāṭakaṃ apanetvā pharasuṃ ādāya ekappahāreneva māressāmīti gīvāyameva paharitvā thaddhasadde uppanne rukkhabhāvaṃ aññāsi. Atha bodhisattena kiṃ karosi ammāti vutte vañcitamhīti tattheva maritvā patitā. Attano kira paṇṇasālāya nipannāyapi taṃ khaṇaṃyeva maritabbameva. So tassā matabhāvaṃ ñatvā sarīrakiccaṃ katvā āhaḷanaṃ nibbāpetvā vanapupphehi pūjetvā māṇavaṃ ādāya paṇṇasālādvāre nisīditvā tāta pāṭiyekkā asātamantā nāma natthi itthiyo asātā ca nāma tava mātā asātamante uggaṇhāti mama santikaṃ pesayamānā itthīnaṃ dosaṃ jānanatthaṃ pesesi idāni pana te paccakkhatova

--------------------------------------------------------------------------------------------- page79.

Mama mātu dosā diṭṭhā iminā kāraṇena itthiyo nāma asātā lāmikāti jāneyyāsīti taṃ ovaditvā uyyojesi. Sopi ācariyaṃ vanditvā mātāpitūnaṃ santikaṃ agamāsi. Atha naṃ mātā pucchi uggaṇhitā te asātamantāti. Āma ammāti. Idāni kiṃ karissasi pabbajitvā aggiṃ vā paricarissasi agāramajjhe vā vasissasīti. Māṇavo mayā amma paccakkhato itthīnaṃ dosā diṭṭhā agārena me kiccaṃ natthi pabbajissāmahanti attano adhippāyaṃ pakāsento imaṃ gāthamāha āsā lokitthiyo nāma velā tāsaṃ na vijjati sārattā ca pagabbhā ca sikhī sabbaghaso yathā tā hitvā pabbajissāmi vivekamanubrūhayanti. Tattha āsāti asatiyo lāmikā. Athavā. Sātaṃ vuccati sukhaṃ taṃ tāsaṃ natthi attani paṭibaddhacittānaṃ asātameva dentītipi asātā dukkhā dukkhavatthubhūtāti attho. Imassa panatthassa dīpanatthāya idaṃ suttaṃ āharitabbaṃ māyā cetā marīci ca sokā rogā cupaddavā kharāva bandhanā cetā maccupāsā guhāsayā tāsu yo vissase poso so naresu narādhamoti. Lokitthiyoti loke itthiyo. Velā tāsaṃ na vijjatīti amma tāsaṃ itthīnaṃ kilesuppattiṃ patvā velā saṃvaro mariyādā pamāṇannāma natthi. Sārattā ca pagabbhā cāti velā ca

--------------------------------------------------------------------------------------------- page80.

Etāsaṃ natthi pañcasu kāmaguṇesu sārattā allīnā tathā kāyapāgabbhiyena vācāpāgabbhiyena manopāgabbhiyenāti tividhena pāgabbhiyena samannāgatattā pagabbhā cetā. Etāsaṃ hi abbhantare kāyadvārādīni patvā saṃvaro nāma natthi lolā kākappaṭibhāgāti dasseti. Sikhī sabbaghaso yathāti amma yathā jālasikhāya sikhīti saṅkhyaṃ gato aggi nāma gūthagatādibhedaṃ asucimpi sappimadhuphāṇitādibhedaṃ sucimpi iṭṭhampi aniṭṭhampi yaṃ yadeva labhati sabbaṃ ghasati khādati tasmā sabbaghasoti vuccati tatheva itthiyopi hatthimeṇḍagomeṇḍādayo vā hontu hīnajaccā hīnakammantā khattiyādayo vā hontu uttamakammantā hīnukkaṭṭhabhāvaṃ acintetvā lokassādavasena kilesasanthave uppanne yaṃ yaṃ labhanti sabbameva sevantīti sabbaghasasikhisadisāva honti tasmā sikhī sabbaghaso yathā tathevetāti veditabbā. Tā hitvā pabbajissāmīti ahaṃ tā lāmikā dukkhavatthubhūtā itthiyo hitvā araññaṃ pavisitvā isipabbajjaṃ pabbajissāmi. Vivekamanubrūhayanti kāyaviveko cittaviveko upadhivivekoti tayo vivekā tesu idha kāyavivekopi vaṭṭati cittavivekopi. Idaṃ vuttaṃ hoti ahaṃ amma pabbajitvā kasiṇaparikammaṃ katvā aṭṭha samāpattiyo pañca abhiññāyo ca uppādetvā gaṇato kāyaṃ kilesehi ca cittaṃ vivecetvā imaṃ vivekaṃ brūhanto vaḍḍhento brahmalokaparāyano bhavissāmi alaṃ me agārenāti. Evaṃ itthiyo garahitvā mātāpitaro vanditvā pabbajitvā

--------------------------------------------------------------------------------------------- page81.

Vuttappakāraṃ vivekaṃ brūhanto brahmalokaparāyano ahosi. Satthāpi evaṃ bhikkhu itthiyo nāma asātā lāmikā pacchimikā dukkhadāyikāti itthīnaṃ aguṇaṃ kathetvā saccāni pakāsesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhāsi. Satthā anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā mātā bhaddakāpilānī pitā mahākassapo ahosi antevāsiko ānando ācariyo pana ahamevāti. Asātamantajātakaṃ paṭhamaṃ. ---------


             The Pali Atthakatha in Roman Book 36 page 75-81. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1472&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1472&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=61              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=405              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=397              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=397              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]