ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                     7. Ucchangajatakam
     ucchange deva me puttoti idam sattha jetavane viharanto
annataram janapaditthim arabbha kathesi.
     Ekasmim hi samaye kosalaratthe tayo jana annatarasmim atavimukhe
kasanti. Tasmim samaye antoataviyam cora manusse vilumpitva
palayimsu. Manussa te core pariyesitva apassanta tam thanam
agamma tumhe ataviyam vilumpitva idani kasaka viya hothati. Te
cora imeti bandhitva anetva kosalaranno adamsu. Atheka
itthi agantva acchadanam me dethati paridevanti punappunam
rajanivesanam pariyati. Raja tassa saddam sunitva dethimissa
acchadananti aha. Satakam gahetva adamsu. Sa tam disva
naham etam acchadanam yacami samikacchadanam yacamiti aha.
Manussa gantva ranno nivedayimsu na kiresa imam acchadanam katheti
samikacchadanam kathetiti. Atha nam raja pakkosapetva tvam kira
samikacchadanam yacasiti pucchi. Ama deva itthiya hi samiko
acchadanannama samike hi asati sahassamulampi satakam nivattha
itthi naggayeva namati. Imassa panatthassa sadhanattham.
         Nagga nadi anodaka    naggam rattham arajikam
         itthipi vidhava nagga    yassapi dasa bhataroti
idam vatthum aharitabbam.
     Raja tassa pasanno ime te tayo jana kim hontiti
pucchi. Eko me deva samiko eko bhata eko puttoti.
Raja ahante tuttho imesu tisu ekam demi katamam icchasiti
pucchi. Sa aha aham deva jivamana ekam samikam labhissami
puttampi labhissami matapitunam pana me matatta bhatava dullabho
bhataram me dehi devati. Raja tussitva tayopi vissajjesi.
Evantam ekikam nissaya  tayo jana dukkhato mutta. Tam karanam
bhikkhusanghe pakatam jatam. Athekadivasam bhikkhu dhammasabhayam sannipatitva
avuso ekam itthim nissaya tayo jana dukkhato muttati tassa
gunakathaya nisidimsu. Sattha agantva kaya nuttha bhikkhave
etarahi kathaya sannisinnati pucchitva imaya namati vutte
na bhikkhave esa itthi idaneva tayo jane dukkha mocesi
pubbepi mocesiyevati vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente tayo jana
atavimukhe kasantiti sabbam purimasadisameva. Tatha pana ranna
tisu janesu kam icchasiti vutte sa aha tayopi datum na sakkotha
devati. Ama na sakkomiti. Sace tayo datum na sakkotha
bhataram me dethati. Puttam va samikam va ganha kinte
bhatarati ca vutta ete nama deva sulabha bhata pana me
dullabhoti vatva  imam gathamaha
         Ucchange deva me putto   pathe dhavantiya pati
         tanca desam na passami    yato sodariyamanayeti.
Tattha ucchange deva me puttoti deva mayham putto ucchangeyeva
yatha hi arannam pavisitva ucchangam katva dakam uccinitva
tattha pakkhipantiya ucchange dakannama sulabham hoti evam
itthiyapi putto sulabho ucchange dakasadisova tena vuttam
ucchange deva me puttoti. Pathe dhavantiya patiti maggam
aruyha ekikaya gacchamanayapi itthiya pati nama sulabho
ditthadittheyeva hoti tena vuttam pathe dhavantiya patiti. Tanca
desam na passami yato sodariyamanayeti yasma pana me
matapitaro natthi tasma idani tam matukucchisankhatam annam desam na
passami yatoham samane udare jatatta saudariyasankhatam bhataram
aneyya tasma bhataramyeva me dethati.
     Raja saccam esa vadatiti tutthacitto tayopi jane
bandhanagarato anetva adasi .  sa tayopi jane gahetva gata.
     Satthapi na bhikkhave idaneva pubbepesa ime tayo
jane dukkhato mocesiyevati imam dhammadesanam aharitva anusandhim
ghatetva jatakam samodhanesi atite cattarova etarahi cattaro
raja pana ahameva tena samayenati.
                   Ucchangajatakam sattamam.
                       --------



             The Pali Atthakatha in Roman Book 36 page 106-108. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2104&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2104&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=67              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=440              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=430              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=430              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]