ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                      2 Kapotajatakam
     yo atthakamassati idam sattha jetavane viharanto annataram
lolabhikkhum arabbha kathesi.
     Tassa lolabhavo navanipate kakajatake avibhavissati.
Tada pana tam bhikkhum ayam bhante bhikkhu loloti satthu arocesum.
Atha nam sattha saccam kira tvam bhikkhu loloti pucchi. Ama
Bhanteti. Sattha pubbepi tvam bhikkhu lolo lolakarana jivitakkhayam
patto panditapi tam nissaya attano vasanatthana parihinati
vatva atitam ahari.
     Atite baranasiyam brahmadatte rajjam karente bodhisatto
paravatayoniyam nibbatti. Tada baranasivasino punnakamataya
tasmim tasmim thane sakunanam sukhavasanatthaya thusapacchiyo olambanti.
Tada baranasisetthinopi bhattakarako antomahanase evam thusapacchim
olambetva thapesi. Bodhisatto tattha vasam kappesi. So
patova nikkhamitva gocare caritva sayam agantva tattha vasanto
kalam khepesi. Athekadivasam eko kako mahanasamatthakena gacchanto
ambilanambilamacchamamsanam dhupanavasam ghayitva lobham uppadetva
kim nu kho nissaya imam macchamamsam labhissamiti avidure nisiditva
parigganhanto sayam bodhisattam agantva mahanasam pavisantam disva
imam paravatam nissaya mamsam labhissamiti punadivase patova agantva
bodhisattassa nikkhamitva gocaragahanatthaya gamanakale pitthito
pitthito agamasi. Atha nam bodhisatto kasma tvam samma
amhehi saddhim carasiti aha. Sami tumhakam kiriya mayham ruccati
ito patthaya tumhe upatthahissamiti. Samma tumhe annagocara
mayam annagocara tumhehi tumhakam upatthanam dukkaranti. Sami
tumhakam gocaram gatakale ahampi gocaram gahetva tumhehi saddhimyeva
gamissamiti. Sadhu kevalam te appamattakena bhavitabbanti evam
Bodhisatto kakam ovaditva gocare caranto tinabijadini khadati.
Bodhisattassa pana gocaragahanakale kako gantva gomayapindam
apanetva panake khaditva udaram puretva bodhisastassa santikam
agantva sami tumhe ativelam caratha atibahubhakkhena nama bhavitum
na vattatiti vatva bodhisattena gocaram gahetva sayam agacchantena
saddhimyeva mahanasam pavisi. Bhattakarako amhakam kapoto annampi
gahetva agatoti vatva kakassapi pacchim thapesi. Tato
patthaya dve jana vasanti.
     Athekadivasam setthissa bahum macchamamsam aharimsu. Tam adaya
bhattakarako mahanase tattha tattha olaggesi. Kako tam disva lobham
uppadetva sve gocarabhumim agantva maya idameva khaditabbanti
rattim nitathunanto nipajji. Punadivase bodhisatto gocaraya gacchanto
ehi samma kakati aha. Sami tumhe gacchatha mayham kucchirogo
atthiti. Samma kakanam kucchirogo nama na kadaci bhutapubbo rattim
tisu yamesu ekekasmim yame mucchita honti dipavattigilitakale pana
tesam muhuttam titti hoti tvam imam macchamamsam khaditukamo bhavissasi
ehi manussaparibhogo nama tumhakam aparibhunjiyo ma evarupam akasi
maya saddhimyeva gocaraya gacchahiti. Na sakkomi samiti. Tenahi
pannayissasi sakena kammena lobhavasam agantva appamatto hohiti
tam ovaditva bodhisatto gocaraya gato. Bhattakarako nanappakaram
macchamamsavikatim sampadetva usumam nibbapanattham bhajanani thokam
Vivaritva rasaparissavanakarotim bhajanamatthake thapetva bahi nikkhamitva
sedam punchamano atthasi. Tasmim khane kako pacchito sisam ukkhipitva
bhattageham olokento tassa nikkhantabhavam natva ayandani
mayham manoratham puretva mamsam khaditukamo kinnu kho mahamamsam khadami
udahu cunnikam mamsanti cintetva cunnikamamsena nama khippam
kucchim puretum na sakka mahantam mamsakhandam aharitva pacchiyam
nikkhipitva khadamano nipajjisamiti pacchito uppatitva rasakarotiyam
niliyi. So kiriti saddamakasi. Bhattakarako tam saddam sutva
kinnu kho etanti pavittho kakam disva ayam dutthakako
mahasetthino pakkamamsam khaditukamo aham kho pana setthim nissaya
jivami na imam balam kim me iminati dvaram pidhaya kakam
gahetva sakalasarire pattani luncitva allasingiveram lonajirakaya
kottetva ambilatakkena aloletva tenassa sakalasariram makkhetva
tam kakam pacchiyam khipi. So adhimattaya vedanayabhibhuto nitthunanto
nipajji. Bodhisatto sayam agantva tam byasanappattam disva
lolakaka mama vacanam akatva tava lobham nissaya mahadukkham pattositi
vatva imam gathamaha
                yo atthakamassa hitanukampino
                ovajjamano na karoti sasanam
                kapotakassa vacanam akatva
                amittahatthatthagatova setiti.
     Tattha kapotakassa vacanam akatvati paravatassa hitanusasanim
vacanam akatva. Amittahatthatthagatova setiti amittanam anatthakarakanam
dukkhuppadakapuggalanam hatthapatham gato ayam kako viya so puggalo
mahantam byasanam patva anusocamano setiti.
     Bodhisatto imam gatham vatva idani mayapi imasmim thane
na sakka vasitunti annattha gato. Kakopi tattheva jivitakkhayam
patto. Atha nam bhattakarako saddhim pacchiya gahetva sankaratthane
chaddesi.
     Satthapi na tvam bhikkhu idaneva lolo pubbepi loloyeva
tanca pana te lolam nissaya panditapi sakamha avasa parihinati
imam dhammadesanam aharitva saccani pakasesi. Saccapariyosane
so bhikkhu anagamiphalam patto. Sattha anusandhim ghatetva jatakam
samodhanesi tada kako lolabhikkhu ahosi paravato ahamevati.
                    Kapotajatakam dutiyam.
                    --------------



             The Pali Atthakatha in Roman Book 36 page 11-15. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=223&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=223&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=42              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=282              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=277              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=277              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]