ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     10. Kuddālajātakaṃ
     na taṃ jitaṃ sādhu jitanti imaṃ satthā jetavane viharanto
cittahatthasārīputtaṃ ārabbha kathesi.
     So kira sāvatthiyaṃ eko kuladārako athekadivasaṃ kasitvā
āgacchanto vihāraṃ pavisitvā ekassa therassa pattato siniddhaṃ
madhurappaṇītabhojanaṃ labhitvā cintesi mayaṃ rattindivaṃ sahatthena
nānākammāni kurumānāpi evarūpaṃ madhurāhāraṃ na labhāma mayāpi samaṇena
bhavitabbanti. So pabbajitvā māsaḍḍhamāsaccayena ayoniso
manasikaronto kilesavasiko hutvā vibbhamitvā puna bhattena kilamanto
āgantvā pabbajitvā abhidhammaṃ uggaṇhi iminā upāyena cha
vāre vibbhamitvā pabbajito sattame bhikkhubhāve sattappakaraṇiko
hutvā bahunnaṃ bhikkhūnaṃ dhammaṃ vācento vipassanaṃ vaḍḍhetvā arahattaṃ
pāpuṇi. Athassa sahāyakā bhikkhū kiṃ nu kho āvuso cittahattha
pubbe viya te etarahi kilesā na vaḍḍhantīti parihāsaṃ kariṃsu.

--------------------------------------------------------------------------------------------- page114.

Āvuso abhabbodānāhaṃ ito paṭṭhāya gihibhāvāyāti. Evaṃ tasmiṃ arahattaṃ patte dhammasabhāyaṃ kathā udapādi āvuso evarūpassa nāma arahattassa upanissaye sati āyasmā cittahatthasārīputto chakkhattuṃ uppabbajito aho mahādoso puthujjanabhāvoti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte bhikkhave puthujjanacittaṃ nāma lahukaṃ dunniggahaṃ ārammaṇavasena gantvā allīyati ekavāraṃ allīnaṃ na sakkā hoti khippaṃ mocetuṃ evarūpassa cittassa damatho sādhu dantameva hitaṃ sukhaṃ āvahatīti vatvā āha dunniggahassa lahuno yatthakāmanipātino cittassa damatho sādhu cittaṃ dantaṃ sukhāvahanti. Tassa pana dunniggahaṇatāya pubbepi paṇḍitā etaṃ kuddālakaṃ nissāya taṃ jahituṃ asakkonto lobhavasena chakkhattuṃ uppabbajitvā sattame pabbajitabhāve jhānaṃ uppādetvā taṃ lobhaṃ niggaṇhiṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto maṇikakule nibbattitvā viññutaṃ pāpuṇi. Kuddālakapaṇḍitotissa nāmaṃ ahosi. So kuddālakena bhūmiparikammaṃ katvā ḍākañceva alābukumbhaṇḍaelāḷukādīni ca vapitvā tāni vikkiṇanto kapaṇajīvikaṃ kappesi. Tañhissa ekaṃ kuddālakaṃ ṭhapetvā aññaṃ dhanaṃ nāma natthi. So ekadivasaṃ cintesi kiṃ me gharāvāsena nikkhamitvā

--------------------------------------------------------------------------------------------- page115.

Pabbajissāmīti. Athekadivasaṃ taṃ kuddālakaṃ paṭicchannaṭṭhāne ṭhapetvā isipabbajjaṃ pabbajitvā taṃ kuddālakaṃ anussaritvā lobhaṃ chindituṃ asakkonto kuṇṭhakuddālakaṃ nissāya uppabbaji. Evaṃ dutiyampi tatiyampīti cha vāre taṃ kuddālakaṃ paṭicchannaṭṭhāne nikkhamitvā pabbajito ceva uppabbajito ca sattame vāre cintesi ahaṃ imaṃ kuṇṭhakuddālakaṃ nissāya punappunaṃ uppabbajito idāni naṃ mahānadiyaṃ pakkhipitvā pabbajissāmīti nadītīraṃ gantvā sacassa patitaṭṭhānaṃ passissāmi puna āgantvā uddharitukāmatā bhaveyyāti taṃ kuddālakaṃ daṇḍe gahetvā nāgabalo thāmasampanno sīsassa uparibhāge tikkhattuṃ āvijjhitvā akkhīni nimmiletvā nadīmajjhe khipitvā jitaṃ me jitaṃ meti tikkhattuṃ nādaṃ nadi. Tasmiṃ khaṇe bārāṇasīrājā paccantaṃ vūpasametvā āgato nadiyā sīsaṃ nhāyitvā sabbālaṅkārapaṭimaṇḍito hatthikkhandhena gacchamāno taṃ bodhisattassa saddaṃ sutvā ayaṃ puriso jitaṃ me jitaṃ meti vadati ko nu kho etena jito pakkosatha nanti pakkosāpetvā bho purisa ahaṃ tāva vijitasaṅgāmo idāni jayaṃ gahetvā āgacchāmi tayā pana ko jitoti pucchi. Bodhisatto mahārāja tayā saṅgāmasatampi saṅgāmasahassampi saṅgāmasatasahassampi jinantena dujjitameva kilesānaṃ ajitattā ahampana abbhantare lobhaṃ niggaṇhanto kilese jininti kathento mahānadiṃ olokento āpokasiṇajjhānaṃ nibbattetvā jhānasamāpattānubhāvena ākāse nisīditvā rañño dhammaṃ desento imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page116.

Na taṃ jitaṃ sādhu jitaṃ yaṃ jitaṃ avajiyyati taṃ kho jitaṃ sādhu jitaṃ yaṃ jitaṃ nāvajiyyatīti. Tattha na taṃ jitaṃ sādhu jitaṃ yaṃ jitaṃ avajiyyatīti yaṃ paccāmitte parājinitvā raṭṭhaṃ jitaṃ paṭiladdhaṃ puna tehi paccāmittehi avajiyyati taṃ jitaṃ sādhu jitannāma na hoti. Kasmā. Punappunaṃ avajīyanato. Aparo nayo jitaṃ vuccati jayo yo paccāmittehi saddhiṃ yujjhitvā adhigato jayo puna tesu jinantesu parājayo hoti so na sādhu na sobhano . Kasmā. Yasmā puna parājayova hoti. Taṃ kho jitaṃ sādhu jitaṃ yaṃ jitaṃ nāvajiyyatīti yaṃ kho pana paccāmitte nimmathetvā jitaṃ puna tehi na avajiyyati yo vā ekavāraṃ laddho jayo puna parājayo na hoti taṃ jitaṃ sādhu sobhanaṃ so jayo sādhu sobhano nāma hoti. Kasmā. Puna nāvajīyanato. Tasmā tvaṃ mahārāja sahassakkhattumpi satasahassakkhattumpi saṅgāmasīsaṃ jinitvāpi saṅgāmayodho nāma na hoti. Kiṃkāraṇā. Attano kilesānaṃ ajitattā. Yo pana ekavārampi attano abbhantare kilese jināti ayaṃ uttamasaṅgāmasīsayodhoti ākāse nisinnakova buddhalīḷhāya rañño dhammaṃ desesi. Uttamasaṅgāmayodhabhāve panettha yo sahassaṃ sahassena saṅgāme mānuse jine ekañca jeyyamattānaṃ sa ve saṅgāmajuttamoti idaṃ suttaṃ sādhakaṃ.

--------------------------------------------------------------------------------------------- page117.

Rañño pana dhammaṃ suṇantasseva tadaṅgappahānavasena kilesā pahīnā pabbajjāya cittaṃ nami. Rājabalassāpi tatheva kilesā pahiyyiṃsu. Rājā idāni tumhe kahaṃ gamissathāti bodhisattaṃ pucchi. Himavantaṃ pavisitvā isipabbajjaṃ pabbajissāmi mahārājāti. Rājā tenahi ahampi pabbajissāmīti bodhisatteneva saddhiṃ nikkhami. Balakāyo brāhmaṇagahapatikā sabbā seniyoti sabbopi tasmiṃ khaṇe sannipatito mahājanakāyo raññā saddhiṃyeva nikkhami. Bārāṇasīvāsino amhākaṃ kira rājā kuddālakapaṇḍitassa dhammadesanaṃ sutvā pabbajjābhimukho hutvā saddhiṃ balanikāyena nikkhamanto mayaṃ idha kiṃ karissāmāti dvādasayojanikāya bārāṇasiyā sakalanagaravāsino nikkhamiṃsu. Dvādasayojanikā parisā ahosi. Taṃ ādāya bodhisatto himavantaṃ pāvisi. Tasmiṃ khaṇe sakkassa devarañño nisinnāsanaṃ uṇhākāraṃ dassesi. So āvajjamāno kuddālakapaṇḍito mahābhinikkhamanaṃ nikkhamantoti disvā mahāsamāgamo bhavissati vasanaṭṭhānaṃ laddhuṃ vaṭṭatīti vissakammaṃ āmantetvā tāta kuddālakapaṇḍito mahābhinikkhamanaṃ nikkhamanto vasanaṭṭhānaṃ laddhuṃ vaṭṭati tvaṃ himavantappadesaṃ gantvā same bhūmibhāge dīghato tiṃsayojanikaṃ vitthārato paṇṇarasayojanaṃ assamapadaṃ māpehīti āha. So sādhu devāti paṭissuṇitvā gantvā tathā akāsi. Ayamettha saṅkhepo. Vitthāro pana hatthipālajātake āvibhavissatīti. Idañca hi tañca ekaparicchedameva. Vissakammopi assamapade paṇṇasālaṃ māpetvā

--------------------------------------------------------------------------------------------- page118.

Dussadde mige ca sakuṇe ca amanusse ca paṭikkamāpetvā tena tena disābhāgena ekapadikamaggaṃ nimminitvā attano vasanaṭṭhānameva agamāsi. Kuddālakapaṇḍitopi taṃ parisaṃ ādāya himavantaṃ pavisitvā sakkadattiyaṃ assamapadaṃ gantvā vissakammena māpitaṃ pabbajitaparikkhāraṃ gahetvā paṭhamaṃ attanā pabbajitvā pacchā parisaṃ pabbājetvā assamapadaṃ bhājetvā adāsi. Satta rājāno satta rajjāni chaḍḍayiṃsu. Tiṃsayojanaṃ assamapadaṃ pūri. Kuddālakapaṇḍito sesakasiṇesu parikammaṃ katvā brahmavihāre bhāvetvā parisāya kammaṭṭhānaṃ ācikkhi. Sabbe samāpattilābhino hutvā brahmavihāre bhāvetvā brahmalokaparāyanā ahesuṃ. Ye pana tesaṃ pāricariyaṃ akaṃsu te devalokaparāyanā ahesuṃ. Satthā evaṃ bhikkhave cittaṃ nāmetaṃ kilesavasena allīnaṃ dummocayaṃ hoti uppannā lobhadhammā duppajahā evarūpepi paṇḍite aññāṇe karontīti imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi. Saccapariyosāne keci sotāpannā ahesuṃ keci sakadāgāmino keci anāgāmino keci arahattaṃ pāpuṇiṃsu. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā rājā ānando ahosi parisā buddhaparisā kuddālakapaṇḍito pana ahamevāti. Kuddālajātakaṃ dasamaṃ. Itthīvaggo sattamo. --------


             The Pali Atthakatha in Roman Book 36 page 113-118. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=2254&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=2254&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=70              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=456              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=446              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=446              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]