ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     7. Nāmasiddhijātakaṃ
     jīvakañca mataṃ disvāti idaṃ satthā jetavane viharanto ekaṃ
nāmasiddhikaṃ bhikkhuṃ ārabbha kathesi.
     Eko kira kulaputto nāmena pāpako nāma sāsane uraṃ
datvā pabbajito bhikkhūhi ehāvuso pāpaka tiṭṭhāvuso pāpakāti
vuccamāno cintesi loke pāpakaṃ nāma lāmakaṃ kāḷakaṇṇibhūtanti
vuccati aññaṃ maṅgalappaṭisaṃyuttaṃ nāmaṃ āharāpessāmīti. So
ācariyupajjhāye upasaṅkamitvā bhante mayhaṃ nāmaṃ avamaṅgalaṃ
aññaṃ me nāmaṃ karothāti āha. Atha naṃ te evamāhaṃsu āvuso

--------------------------------------------------------------------------------------------- page249.

Nāmaṃ nāmapaṇṇattimattaṃ nāmena kāci atthasiddhi nāma natthi attano nāmeneva santuṭṭho hohīti. So punappunaṃ yāciyeva. Tassāyaṃ nāmasiddhikabhāvo saṅghe pākaṭo jāto. Athekadivasaṃ dhammasabhāyaṃ sannisinnā bhikkhū kathaṃ samuṭṭhāpesuṃ āvuso asuko kira bhikkhu nāmasiddhiko maṅgalanāmaṃ āharāpetīti. Satthā dhammasabhaṃ āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi so nāmasiddhikoyevāti vatvā atītaṃ āhari. Atīte takkasilāyaṃ bodhisatto disāpāmokkho ācariyo hutvā pañca māṇavakasatāni mante vācesi. Tasseko māṇavo pāpako nāma nāmena. So ehi pāpaka yāhi pāpakāti vuccamāno cintetvā mayhaṃ nāmaṃ avamaṅgalaṃ aññaṃ nāmaṃ me āharāpessāmīti ācariyaṃ upasaṅkamitvā ācariya mayhaṃ nāmaṃ avamaṅgalaṃ aññaṃ nāmaṃ karothāti āha. Atha naṃ ācariyo avoca gaccha tāta janapadacārikaṃ caritvā attano abhirucitaṃ ekaṃ maṅgalanāmaṃ gahetvā ehi āgatassa te nāmaṃ parivattetvā aññaṃ nāmaṃ karissāmīti. So sādhūti pātheyyaṃ gahetvā nikkhanto gāmena gāmaṃ caranto ekaṃ nagaraṃ pāpuṇi. Tattheveko puriso kālakato jīvako nāma nāmena. So taṃ ñātijanena āḷāhanaṃ nīyamānaṃ disvā kinnāma nāmesa purisoti pucchi. Jīvako nāmāti.

--------------------------------------------------------------------------------------------- page250.

Jīvakopi maratīti. Jīvakopi ajīvakopi marati nāmaṃ nāmapaṇṇattimattaṃ tvañca bālo maññeti. So taṃ kathaṃ sutvā nāme majjhatto hutvā attano nagaraṃ pāvisi. Athekaṃ dāsiṃ bhatiṃ adadamānaṃ sāmikā dvāre nisīdāpetvā rajjuyā paharanti. Tassā ca dhanapālīti nāmaṃ hoti. So antaravīthiyā gacchanto taṃ pothiyamānaṃ disvā kasmā imaṃ pothethāti pucchi. Bhatiṃ dātuṃ na sakkotīti. Kiṃ panassā nāmanti. Dhanapālī nāmāti. Nāmena dhanapālīnāmāpi bhatimattaṃ dātuṃ na sakkotīti. Dhanapāliyopi adhanapāliyopi duggatā honti nāmaṃ nāmapaṇṇattimattaṃ tvaṃ bālo maññeti. So nāme majjhattataro hutvā nagarā nikkhamma maggaṃ paṭipanno antarāmagge maggamūḷhaṃ purisaṃ disvā ayyo kiṃ karonto carasīti pucchi. Maggamūḷhomhi sāmīti. Kiṃ pana te nāmanti. Panthako nāmāti. Panthakopi maggamūḷho hotīti. Panthakopi apanthakopi maggamūḷho hoti nāmaṃ nāmapaṇṇattimattaṃ tvaṃ pana bālo maññeti. So nāme atimajjhatto hutvā bodhisattassa santikaṃ gantvā kiṃ tāta nāmaṃ rocetvā āgatosīti vutte ācariya jīvakāpi nāma maranti ajīvakāpi dhanapāliyopi duggatā honti dhanapāliyopi panthakāpi maggamūḷhā honti apanthakāpi nāmaṃ nāmapaṇṇattimattaṃ nāmena siddhi natthi kammeneva siddhi alaṃ yhaṃ aññena nāmena tadeva me nāmaṃ hotūti āha. Bodhisatto na diṭṭhañca katañca saṃsandetvā imaṃ gāthamāha

--------------------------------------------------------------------------------------------- page251.

Jīvakañca mataṃ disvā dhanapāliñca duggataṃ panthakañca vane mūḷhaṃ pāpako punarāgatoti. Tattha punarāgatoti imāni tīṇi kāraṇāni disvā puna āgato. Rakāro sandhivasena vutto. Satthā imaṃ atītaṃ āharitvā na bhikkhave idāneva pubbepesa nāmasiddhikoyevāti vatvā jātakaṃ samodhānesi tadā nāmasiddhiko idānipi nāmasiddhikoyeva ācariyaparisā buddhaparisā ācariyo pana ahamevāti nāmasiddhijātakaṃ sattamaṃ. --------


             The Pali Atthakatha in Roman Book 36 page 248-251. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5019&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5019&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=97              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=639              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=633              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=633              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]