ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      3 Sigālajātakaṃ
     saddahāsi sigālassāti imaṃ satthā veḷuvane viharanto devadattaṃ
ārabbha kathesi.
     Tasmiṃ samaye bhikkhū dhammasabhāyaṃ sannipatitvā āvuso devadattena
pañca bhikkhusatāni ādāya gayāsīsaṃ gantvā yaṃ samaṇo gotamo

--------------------------------------------------------------------------------------------- page286.

Karoti na so dhammo yamahaṃ karomi ayameva dhammoti te bhikkhū attano laddhiṃ gāhāpetvā ṭhānappattaṃ musāvādaṃ katvā saṅghaṃ bhinditvā ekasīmāyaṃ dve uposathā katāti devadattassa aguṇaṃ kathentā nisīdiṃsu. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave devadatto idāneva musāvādī pubbepi musāvādīyevāti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto susānapasse rukkhadevatā hutvā nibbatti. Tadā bārāṇasiyaṃ nakkhattaṃ saṅghuṭṭhaṃ. Manussā yakkhabalikammaṃ karomāti tesu tesu caccararacchādiṭṭhānesu macchamaṃsādīni vippakiritvā kapālakesu bahuṃ suraṃ ṭhapayiṃsu. Atheko sigālo aḍḍharattisamaye niddhamanena nagaraṃ pavisitvā macchamaṃsādīni khāditvā suraṃ pivitvā punnāgagacchantaraṃ pavisitvā yāva aruṇuggamanā niddaṃ okkami. So pabujjhitvā ālokaṃ disvā idāni nikkhamituṃ na sakkāti maggasamīpaṃ gantvā adissamāno nipajjitvā aññe manusse disvāpi kiñci avatvā ekaṃ brāhmaṇaṃ mukhadhovanatthāya gacchantaṃ disvā cintesi brāhmaṇā nāma dhanalobhā honti imaṃ dhanena palobhetvā yathā maṃ upakacchantare katvā nagarā nīharati tathā karissāmīti. So manussabhāsāya brāhmaṇāti āha. So nivattitvā ko maṃ pakkosatīti āha. Ahaṃ brāhmaṇāti. Kiṃkāraṇāti. Brāhmaṇa mayhaṃ dve kahāpaṇasatāni

--------------------------------------------------------------------------------------------- page287.

Atthi sace maṃ upakacchantare katvā uttarāsaṅgena paṭicchādetvā yathā na koci passati tathā nagarā nikkhamāpetuṃ sakkosi tuyhaṃ te kahāpaṇe dassāmīti. Brāhmaṇo dhanalobhena sādhūti sampaṭicchitvā tathā katvā ādāya nagarā nikkhamitvā thokaṃ agamāsi. Atha naṃ sigālo pucchi kataraṃ ṭhānaṃ brāhmaṇāti. Asukaṃ nāmāti. Aññaṃ thokaṃ ṭhānaṃ gacchāti. Evaṃ punappunaṃ vadanto mahāsusānaṃ patvā idha maṃ otārehīti āha. Atha naṃ otāresi. Sigālo tenahi brāhmaṇa uttarisāṭakaṃ paṭṭharāti āha. So dhanalobhena attano uttarāsaṅgaṃ paṭṭhari. Atha naṃ imaṃ rukkhamūlaṃ khaṇāhīti paṭhavīkhaṇane yojetvā brāhmaṇassa uttarisāṭakaṃ abhiruyha catūsu kaṇṇesu majjhe cāti pañcasu ṭhānesu sarīranissandaṃ pātetvā makkhetvā ceva temetvā ca susānavanaṃ pāvisi. Bodhisatto rukkhaviṭape ṭhatvā imaṃ gāthamāha saddahāsi sigālassa surāpītassa brāhmaṇa sippikānaṃ sataṃ natthi kuto kaṃsasatā duveti. Tattha saddahāsīti saddahasi. Ayameva vā pāṭho. Pattiyāyasīti attho. Sippikānaṃ sataṃ natthīti etassa hi sippikānaṃ satampi natthi. Kuto kaṃsasatā duveti dve kahāpaṇasatāni panassa kutoyevāti. Bodhisatto imaṃ gāthaṃ vatvā gaccha brāhmaṇa tava sāṭakaṃ dhovitvā nhāyitvā attano kammaṃ karohīti vatvā antaradhāyi.

--------------------------------------------------------------------------------------------- page288.

Brāhmaṇo tathā katvā vañcito vatamhi imināti domanassappatto pakkāmi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā sigālo devadatto ahosi rukkhadevatā pana ahamevāti. Sigālajātakaṃ tatiyaṃ. ---------


             The Pali Atthakatha in Roman Book 36 page 285-288. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=5703&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=5703&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=113              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=750              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=748              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=748              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]