ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     6. Suvaṇṇahaṃsajātakaṃ
     yaṃ laddhaṃ tena tuṭṭhabbanti idaṃ satthā jetavane thullanandaṃ
bhikkhuniṃ ārabbha kathesi.
     Sāvatthiyañhi aññataro upāsako bhikkhunīsaṅghaṃ lasuṇena
pavāretvā khettapālaṃ āṇāpesi sace bhikkhuniyo āgacchanti
ekekāya bhikkhuniyā dve tayo  bhaṇḍike dehīti. Tato paṭṭhāya
bhikkhuniyo tassa gehaṃpi khettaṃpi lasuṇatthāya gacchanti. Athekasmiṃ
ussavadivase tassa gehe lasuṇaṃ parikkhayaṃ agamāsi. Thullanandā
bhikkhunī saparivārā gehaṃ gantvā lasuṇena āvuso atthoti vatvā
natthayye yathābhataṃ lasuṇaṃ parikkhīṇaṃ khettaṃ gacchathāti vuttā
khettaṃ gantvā na mattaṃ jānitvā lasuṇaṃ harāpesi. Khettapālo
Ujjhāyi kathaṃ hi nāma bhikkhuniyo na mattaṃ jānitvā lasuṇaṃ
harāpessantīti. Tassa kathaṃ sutvā yā tā bhikkhuniyo appicchā
.pe. Tāpi tāsaṃ sutvā bhikkhūpi ujjhāyiṃsu ujjhāyitvā ca
pana bhagavato etamatthaṃ ārocesuṃ. Bhagavā thullanandaṃ bhikkhuniṃ
garahitvā bhikkhave mahiccho puggalo nāma vijātamātuyāpi appiyo
ahosi amanāpo appasannānaṃ pasādetuṃ pasannānaṃ vā bhiyyoso
mattāya pasādaṃ janetuṃ anuppannaṃ lābhaṃ uppādetuṃ uppannaṃ vā
pana thiraṃ kātuṃ na sakkoti appiccho pana appasannānaṃ pasādetuṃ
pasannānaṃ bhiyyoso mattāya pasādaṃ janetuṃ anuppannaṃ lābhaṃ uppādetuṃ
uppannaṃ vā pana thiraṃ kātuṃ sakkotīti ādinā nayena bhikkhunīnaṃ
tadanucchavikaṃ dhammaṃ kathetvā na bhikkhave thullanandā idāneva
mahicchā pubbepi mahicchāyevāti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
aññatarasmiṃ brāhmaṇakule nibbatti. Tassa vayappattassa samajātikā
kulā pajāpatiṃ āhariṃsu. Tassa nandā nandavatī sunandāti
tisso dhītaro ahesuṃ. Tāsu parakulaṃ gatāsuyeva bodhisatto kālaṃ katvā
suvaṇṇahaṃsayoniyaṃ nibbatti. Jātissarañāṇañcassa uppajji. So
vayappatto hutvā suvaṇṇapattasañchannaṃ sobhaggappattaṃ mahantaṃ
attabhāvaṃ disvā kuto nu kho cavitvā ahaṃ idhūpapannoti
āvajjento manussalokatoti ñatvā puna kathaṃ nu kho me brāhmaṇī
Ca dhītaro ca jīvantīti upadhārento paresaṃ bhatiṃ katvā kicchena
jīvantīti ca ñatvā cintesi mayhaṃ sarīre sovaṇṇamayāni pattāni
koṭṭanaghaṭṭanakkhamāni ito tāsaṃ ekekaṃ pattaṃ dassāmi tena
me pajāpatī ca dhītaro ca sukhaṃ jīvissantīti. So tattha gantvā
piṭṭhivaṃsakoṭiyaṃ nilīyi. Brāhmaṇī ca dhītaro ca bodhisattaṃ disvā
kuto āgatosi sāmīti pucchiṃsu. Ahaṃ tumhākaṃ pitā kālaṃ katvā
suvaṇṇahaṃsayoniyaṃ nibbatto tumhe daṭṭhuṃ āgato ito paṭṭhāya
tumhākaṃ paresaṃ bhatiṃ katvā dukkhajīvikāya jīvitakiccaṃ natthi ahaṃ
vo ekekaṃ pattaṃ dassāmi taṃ vikkiṇitvā sukhena jīvathāti ekekaṃ
pattaṃ datvā agamāsi. So etena niyāmena antarantarā āgantvā
ekekaṃ pattaṃ deti. Brāhmaṇī ca dhītaro ca aḍḍhā sukhitā
ahesuṃ. Athekadivasaṃ sā brāhmaṇī dhītaro āmantesi ammā
tiracchānānaṃ nāma cittaṃ dujjānaṃ kadāci vo pitā idha nāgaccheyya
kiṃ karissāma idānissa āgatakāle sabbāni pattāni luñcitvā
gaṇhāmāti. Tā evaṃ no pitā kilamissatīti na sampaṭicchiṃsu.
Brāhmaṇī pana mahicchatāya punekadivasaṃ suvaṇṇarājahaṃsassa āgatakāle
ehi tāva sāmīti vatvā taṃ attano santikaṃ upagataṃ ubhohi
hatthehi gahetvā sabbapattāni luñci. Tāni pana bodhisattassa
ruciṃ vinā balakkārena gahitattā sabbāni bakapattasadisāni ahesuṃ.
Bodhisatto pakkhe pasāretvā gantuṃ nāsakkhi. Atha naṃ sā
mahācāṭiyā pakkhipitvā posesi. Tassa puna uṭṭhahantāni pattāni
Setāni sampajjiṃsu. So sañjātapakkho uppatitvā attano
vasanaṭṭhānameva gantvā na puna agamāsi.
    Satthā imaṃ atītaṃ āharitvā na bhikkhave thullanandā idāneva
mahicchā pubbepi mahicchāyeva mahicchatāya ca pana suvaṇṇamhā
parihīnā idāni attano mahicchatāyaeva lasuṇamhāpi parihāyissati
tasmā ito paṭṭhāya lasuṇaṃ khādituṃ na labhissati yathā ca
thullanandā evaṃ taṃ nissāya sesabhikkhuniyopi tasmā bahuṃ labhitvāpi
pamāṇameva jānitabbaṃ appaṃ labhitvā pana yathāladdheneva santoso
kātabbo uttariṃ na paṭṭhetabbanti vatvā imaṃ gāthamāha
         yaṃ laddhaṃ tena tuṭṭhabbaṃ     atilobho hi pāpako
         haṃsarājaṃ gahetvāna       suvaṇṇā parihāyatīti.
     Tattha tuṭṭhabbanti tusitabbaṃ.
     Idaṃ pana vatvā satthā anekapariyāyena garahitvā yā pana
bhikkhunī lasuṇaṃ khādeyya pācittiyanti sikkhāpadaṃ paññāpetvā
jātakaṃ samodhānesi tadā brāhmaṇī ayaṃ thullanandā ahosi
tisso dhītaro idāni tissoyeva bhaginiyo suvaṇṇahaṃsarājā pana
ahamevāti.
                   Suvaṇṇahaṃsajātakaṃ chaṭṭhaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 360-363. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7167              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7167              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=136              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=901              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=894              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=894              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]