ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

page369.

8. Godhajatakam kinte jatahi dummedhati idam sattha jetavane viharanto ekam kuhakabhikkhum arabbha kathesi. Paccuppannavatthum hettha kathitasadisameva. Atite baranasiyam brahmadatte rajjam karente bodhisatto godhayoniyam patisandhim ganhi. Tada eko pancabhinno uggatapo tapaso ekam paccantagamam nissaya arannayatane pannasalayam vasati. Gamavasino tapasam sakkaccam upatthahanti. Bodhisatto tassa cankamanakotiyam ekasmim vammike vasati vasanto ca pana divase divase tayo vare tapasam upasankamitva dhammupasanhitam atthupasanhitam vacanam sutva tapasam vanditva vasanatthanameva gacchati. Aparabhage tapaso gamavasino apucchitva pakkami. Pakkamante ca pana tasmim silavattasampanne tapase anno kutatapaso agantva tasmim assamapade vasam kappesi. Bodhisatto ayampi silavati sallakkhetva purimanayeneva tassa santikam agamasi. Athekadivasam nidaghasamaye akalameghe vutthe vammikehi makkhika nikkhamimsu. Tasam khadanattham godha ahindimsu. Gamavasino nikkhamitva makkhikakhadake bahu godhe gahetva siniddhasambharasamyuttam ambilambilagodhamamsam sampadetva tapasassa adamsu. Tapaso godhamamsam khaditva rasatanhaya baddho idam mamsam atimadhuram kissa mamsam nametanti pucchitva godhamamsanti sutva mama santike mahagodho agacchati tam maretva

--------------------------------------------------------------------------------------------- page370.

Mamsam khadissamiti cintetva pacanabhajananca sappilonadini ca aharapetva ekamante thapetva muggaram adaya kasayena paticchadetva pannasaladvare bodhisattassa agamanam olokayamano upasantupasanto viya hutva nisidi. Bodhisatto sayanhasamaye tapasassa santikam gamissamiti nikkhamitva upasankamantova tassa indriyavikaram disva cintesi nayam tapaso annesu divasesu nisinnakarena nisinno ajjevesa mam olokentopi dutthindriyo hutva oloketi parigganhissami nanti. So tapasassa hetthavate thatva bodhamamsagandham ghayitva imina kutatapasena ajja godhamamsam khaditam bhavissati tenesa rasatanhaya baddho ajja mam attano santikam upasankamantam muggarena paharitva mamsam pacitva khaditukamo bhavissatiti tassa santikam anupagantvava patikkamitva vicarati. Tapaso bodhisattassa anagamanabhavam natva imina ayam mam maretukamoti natam bhavissati tena karanena nagacchati anagacchantassapissa kuto muttiti muggaram niharitva khipi. So tassa agganangutthameva asadesi. Bodhisatto vegena vammikam pavisitva annena chiddena sisam ukkhipitva ambho kutajatila aham tava santikam upasankamanto silavati sannaya upasankamim idani pana te maya kutabhavo nato tadisassa mahacorassa kim imina pabbajjalingenati vatva tam garahanto imam gathamaha

--------------------------------------------------------------------------------------------- page371.

Kinte jatahi dummedha kinte ajinasatiya abbhantarante gahanam bahiramparimajjasiti. Tattha kinte jatahi dummedhati ambho dummedha nippanna eta pabbajitena dharetabba jata pabbajjagunarahitassa kinte tahi jatahiti attho. Kinte ajinasatiyati anucchavikassa samvarassa abhavakalato patthaya kinte ajinasatiya. Abbhantarante gahananti tava abbhantaram hadayam ragadosamohagahanena gahanam paticchannam. Bahiramparimajjasiti so tvam abbhantare gahane nhanadihi ceva lingagahanena ca bahiram parimajjasi tam parimajjanto kanjikapuritalabu viya visapuritacati viya asivisapuritavammiko viya gudhapuritacittaghato viya ca bahimatthova ahosi kim taya corena idha vasantena sigham ito palayahi no ce palayasi gamavasinam te acikkhitva niggaham karapessamiti. Evam bodhisatto kutatapasam tajjetva vammikameva pavisi. Kutatapasopi tato pakkami. Sattha imam dhammadesanam aharitva jatakam samodhanesi tada kutatapaso ayam kuhako ahosi purimo silavantatapaso sariputto godhapandito pana ahamevati. Godhajatakam atthamam. ------


             The Pali Atthakatha in Roman Book 36 page 369-371. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7340&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7340&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=138              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=913              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=904              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=904              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]