ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      8. Sigālajātakaṃ
     nāhaṃ punaṃ na ca punanti idaṃ satthā jetavane viharanto
kilesaniggahaṃ ārabbha kathesi.
     Sāvatthiyaṃ kira pañcasatamattā sahāyakā mahāvibhavā seṭṭhiputtā
satthu dhammadesanaṃ sutvā sāsane uraṃ datvā pabbajitvā jetavane
antokoṭisaṇṭhāre vihariṃsu. Athekadivasaṃ tesaṃ aḍḍharattasamaye
kilesanissito saṅkappo uppajji. Te ukkaṇṭhitā attano
jahitakilese puna gaṇhituṃ cittaṃ uppādayiṃsu. Atha satthā
aḍḍharattasamanantare sabbaññutañāṇadaṇḍadīpakaṃ ukkhipitvā katarāya nu
kho ratiyā jetavane bhikkhū viharantīti bhikkhūnaṃ ajjhāsayaṃ
olokento tesaṃ bhikkhūnaṃ abbhantare kāmarāgasaṅkappassa uppannabhāvaṃ
aññāsi. Satthā ca nāma ekaputtikā itthī attano puttaṃ viya

--------------------------------------------------------------------------------------------- page400.

Ekacakkhuko puriso cakkhuṃ viya attano sāvake rakkhati pubbaṇhādīsu yasmiṃ yasmiṃ samaye tesaṃ kilesā uppajjanti te tesaṃ kilese tato paraṃ vaḍḍhituṃ adatvā tasmiṃ tasmiṃyeva samaye niggaṇhāti. Tenassa etadahosi ayaṃ cakkavattirañño antonagareyeva corānaṃ uppajjanakālo viya vattati idāneva tesaṃ dhammadesanaṃ sutvā kilese niggaṇhitvā arahattaṃ dassāmīti. So surabhigandhakuṭito nikkhamitvā madhurassarena ānandāti āyasmantaṃ dhammabhaṇḍāgārikaṃ ānandattheraṃ āmantesi. Thero kiṃ bhanteti āgantvā vanditvā aṭṭhāsi. Ānanda yattakā bhikkhū antokoṭisaṇṭhāre viharanti sabbeva gandhakuṭipariveṇe sannipātehīti. Evaṃ kirassa ahosi sacāhaṃ teyeva pañcasate bhikkhū pakkosāpessāmi satthārā no abbhantare kilesānaṃ uppannabhāvo ñātoti saṃviggamānasā dhammadesanaṃ paṭicchituṃ na sakkhissantīti. Tasmā sabbe sannipātehīti āha. Thero sādhu bhanteti apāpuraṇaṃ ādāya pariveṇena pariveṇaṃ āhiṇḍitvā sabbe bhikkhū gandhakuṭipariveṇe sannipātetvā buddhāsanaṃ paññāpesi. Satthā pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya silāpaṭhaviyaṃ patiṭṭhahamāno sineru viya paññattabuddhāsane nisīdi āveḷāveḷāyamakayamakā chabbaṇṇaghanabuddharaṃsiyo vissajjento. Tāpi raṃsiyo pātīmattā chattamattā kūṭāgārakucchimattā chijjitvā chijjitvā gaganatale vijjulatā viya sañcariṃsu. Aṇṇavakucchiṃ khobhetvā

--------------------------------------------------------------------------------------------- page401.

Bālasuriyuggamanakālo viya ahosi. Bhikkhusaṅghopi satthāraṃ vanditvā garucittaṃ paccupaṭṭhapetvā rattakambalasāṇiṃ parikkhipanto viya parivāretvā nisīdi. Satthā brahmassaraṃ nicchārento bhikkhū āmantetvā bhikkhave bhikkhunā nāma kāmavitakkaṃ byāpādavitakkaṃ vihiṃsāvitakkanti ime tayo akusalavitakke vitakketuṃ na vaṭṭati anto uppannakileso hi parittakoti avaññātuṃ na vaṭṭati kileso nāma paccāmittasadiso paccāmitto ca khuddako nāma natthi okāsaṃ labhitvā vināsameva pāpeti evameva appamattakopi kileso uppajjitvā vaḍḍhituṃ labhanto mahāvināsaṃ pāpeti kileso nāmesa halāhalavisūpamo uppāditacchavikaṇḍusadiso āsīvisappaṭibhāgo asaniaggisadiso allīyituṃ na yutto āsaṅkitabbo uppannakkhaṇeyeva paṭisaṅkhābalena bhāvanābalena yathā muhuttaṃpi hadaye aṭṭhatvā paduminipattā udakavindūni viya vivattanti evaṃ vijahitabbo porāṇakapaṇḍitāpi appamattakaṃ kilesaṃ garahitvā yathā puna abbhantare na uppajjati evaṃ niggaṇhiṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto sigālayoniyaṃ paṭisandhiṃ gahetvā araññe nadītīre nivāsaṃ kappesi. Atheko jarahatthī gaṅgātīre kālamakāsi. Sigālo gocarappasuto taṃ hatthisarīraṃ disvā mahā me gocaro uppannoti taṃ gantvā soṇḍe ḍaṃsi. Naṅgalīsāya daṭṭhakālo viya ahosi. So

--------------------------------------------------------------------------------------------- page402.

Natthettha khāditabbayuttakanti dantesu ḍaṃsi. Thambhe daṭṭhakālo viya ahosi. Kaṇṇe ḍaṃsi. Suppakoṭiyaṃ daṭṭhakālo viya ahosi. Udare ḍaṃsi. Kusūle daṭṭhakālo viya ahosi. Pāde ḍaṃsi. Udukkhale daṭṭhakālo viya ahosi. Naṅguṭṭhe ḍaṃsi. Musale daṭṭhakālo viya ahosi. So etthāpi natthi khāditabbayuttakanti sabbattha assādaṃ alabhanto vaccamagge ḍaṃsi. Mudupūve daṭṭhakālo viya ahosi. So laddhandāni me imasmiṃ sarīre muduṃ khāditabbayuttakaṭṭhānanti tato paṭṭhāya khāditvā antokucchiṃ pavisitvā vakkahadayādīni khāditvā pipāsitakāle lohitaṃ pivitvā nipajjitukāmakāle udaraṃ ottharitvā nipajjati. Athassa etadahosi idaṃ hatthisarīraṃ mayhaṃ nivāsanasukhatāya gehasadisaṃ khāditukāmatāya sati pahūtamaṃsaṃ kindāni me aññattha gamananti. So aññattha agantvā hatthikucchiyameva maṃsaṃ khāditvā vasati. Gacchante gacchante kāle nidāghasamaye vātasamphassena ceva suriyarasmisantāpena ca taṃ kuṇapaṃ sussitvā valiyo gaṇhi. Sigālassa paviṭṭhadvāraṃ pihitaṃ. Antokucchi andhakāro ahosi. Sigālassa lokantarikanivāso viya jāto. Kuṇape sussante maṃsampi sussi. Lohitampi pacchijji. So nikkhamanadvāraṃ alabhanto bhayappatto hutvā sandhāvanto ito cito ca paharitvā nikkhamanadvāraṃ pariyesamāno vicarati. Evaṃ tasmiṃ ukkhaliyaṃ piṭṭhapiṇaḍaṃ viya antokucchiyaṃ nipajjamāne katipāhaccayena mahāmegho pāvassi. Atha

--------------------------------------------------------------------------------------------- page403.

Naṃ kuṇapaṃ temitvā uṭṭhāya pakatisaṇṭhānena aṭṭhāsi. Vaccamaggo vivaṭo hutvā tārakā viya paññāyi. Sigālo taṃ chiddaṃ disvā idāni me jīvitaṃ laddhanti yāva hatthisīsā paṭikkamitvā vegena pakkhanditvā vaccamaggaṃ sīsena paharitvā nikkhami. Tassa sussinnasarīrattā sabbalomāni vaccamaggeyeva allīyiṃsu. So tālakkhandhasadisena nillomena sarīrena ubbiggacitto muhuttaṃ dhāvitvā nivattitvā nisinno sarīraṃ oloketvā idaṃ dukkhaṃ mayhaṃ na aññena kataṃ lobhahetu pana lobhakāraṇā lobhaṃ nissāya mayā etaṃ kataṃ itodāni paṭṭhāya na lobhavasiko bhavissāmi puna hatthisarīrannāma na pavisissāmīti saṃviggahadayo hutvā imaṃ gāthamāha nāhaṃ punaṃ na ca punaṃ na cāpi apunappunaṃ hatthibondiṃ pavekkhāmi tathā hi bhayatajjitoti. Tattha na cāpi apunappunanti akāro nipātamatto. Ayampanesa sakalāyapi gāthāya attho. Ahañhi ito puna tato ca punanti vuttavārato puna tatopi punappunaṃ vāraṇasarīrasaṅkhātaṃ hatthibondiṃ na pavekkhāmi. Kiṃkāraṇā. Tathā hi bhayatajjitoti tathā hi ahaṃ imasmiṃyeva pavesane bhayatajjito maraṇabhayena santāsaṃ saṃvegaṃ āpāditoti. Evañca pana vatvā tatova palāyitvā puna taṃ vā aññaṃ vā hatthisarīraṃ nāma nivattitvāpi na oloketi. Tato paṭṭhāya na lobhavasiko ahosi.

--------------------------------------------------------------------------------------------- page404.

Satthā imaṃ dhammadesanaṃ āharitvā bhikkhave anto uppannakilesassa nāma vaḍḍhituṃ adatvā tattha tattheva niggaṇhituṃ vaṭṭatīti vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne pañcasatāpi te bhikkhū arahatte patiṭṭhahiṃsu. Avasesesu keci sotāpannā keci sakadāgāmino keci anāgāmino ahesuṃ. Tadā pana sigālo ahamevāti. Sigālajātakaṃ aṭṭhamaṃ. -------


             The Pali Atthakatha in Roman Book 36 page 399-404. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7945&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7945&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=148              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=976              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=966              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=966              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]