ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                    7. Puppharattajātakaṃ
     nayidaṃ dukkhaṃ aduṃ dukkhanti idaṃ satthā jetavane viharanto
ekaṃ ukkaṇṭhitabhikkhuṃ ārabka kathesi.
     So hi bhikkhu bhagavatā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitoti
vutto saccanti vatvā kena ukkaṇṭhāpitosīti puṭṭho
purāṇadutiyikāyāti vatvā madhurahattharasā bhante sā itthī na sakkomi
taṃ vinā vasitunti āha. Atha naṃ satthā esā te bhikkhu

--------------------------------------------------------------------------------------------- page397.

Anatthakārikā pubbepi tvaṃ etaṃ nissāya sūle uttāsito etaññeva paridevamāno kālaṃ katvā niraye nibbatto idāni naṃ kasmā puna paṭṭhesīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto ākāsaṭṭhakadevatā ahosi. Atha bārāṇasiyaṃ kattikarattivāracchaṇo sampatto hoti. Nagaraṃ devanagaraṃ viya alaṅkariṃsu. Sabbo jano chaṇakīḷānissito ahosi. Ekassa pana duggatamanussassa ekameva ghanasāṭakayugaṃ ahosi. So taṃ sudhotaṃ dhovāpetvā obhañjāpetvā satavalikasahassavalikaṃ kāretvā ṭhapesi. Atha naṃ bhariyā evamāha icchāmahaṃ sāmi ekaṃ kusumbharattaṃ nivāsetvā ekaṃ pārupitvā tava kaṇṭhe laggā kattikarattivāraṃ caritunti. Bhadde kuto amhākaṃ daliddānaṃ kusumbhaṃ suddhavatthaṃ nivāsetvā kīḷāhīti. Kusumbharattaṃ alabhamānā chaṇakīḷaṃ na kīḷissāmi tvaṃ aññaṃ itthiṃ gahetvā kīḷassūti. Bhadde kiṃ maṃ pīḷesi kuto amhākaṃ kusumbhanti. Sāmi purisassa icchāya sati kinnāma natthi nanu rañño kusumbhavatthusmiṃ bahuṃ kusumbhanti. Bhadde taṇṭhānaṃ rakkhasapariggahitapokkharaṇīsadisaṃ balavārakkhā na sakkā upasaṅkamituṃ mā te etaṃ rucci yathāladdheneva tussassūti. Sāmi rattibhāge andhakāre sati purisassa agamanīyaṭṭhānaṃ nāma natthīti. Ekā ākāsacārinī devatā tassa anāgatabhayaṃ disvā taṃ nivāresi. Iti so tāya punappunaṃ kathentiyā kilesavasena vacanaṃ gahetvā

--------------------------------------------------------------------------------------------- page398.

Hotu bhadde mā cintayitthāti taṃ samassāsetvā rattibhāge jīvitaṃ pariccajitvā nagarā nikkhamitvā rañño kusumbhavatthuṃ gantvā vatiṃ madditvā antovatthuṃ pāvisi. Ārakkhamanussā vatisaddaṃ sutvā coro coroti parivāretvā gahetvā paribhāsitvā koṭṭetvā bandhitvā pabhātāya rattiyā rañño dassesuṃ. Rājā gacchatha naṃ sūle uttāsethāti āha. Atha naṃ pacchābāhuṃ bandhitvā vajjhabheriyā vajjamānāya nagarā nikkhāmetvā sūle uttāsesuṃ. Balavavedanā vattanti. Kākā sīse nilīyitvā kaṇayaggasadisehi tuṇḍehi akkhīni vijjhanti. So tathārūpampi dukkhaṃ amanasikaritvā tameva itthiṃ anussaritvā tāya nāmamhi ghanapuppharattanivatthāya kaṇṭhe āsattabāhuyugalāya saddhiṃ kattikarattivārato parihīnoti vatvā imaṃ gāthamāha nayidaṃ dukkhaṃ aduṃ dukkhaṃ yaṃ maṃ tudati vāyaso yaṃ sāmā puppharattena kattikaṃ nānubhossatīti. Tattha nayidaṃ dukkhaṃ aduṃ dukkhaṃ yaṃ maṃ tudati vāyasoti yañca idaṃ sūle lagganapaccayaṃ kāyikacetasikadukkhaṃ yañca lohamayehi viya tuṇḍehi vāyaso tudati idaṃ sabbaṃpi mayhaṃ na dukkhaṃ aduṃ dukkhaṃ etaṃyeva pana me dukkhanti attho. Kataraṃ. Yaṃ sāmā puppharattena kattikaṃ nānubhossatīti yaṃ sā piyaṅgusāmā mama bhariyā ekaṃ kusumbharattaṃ nivāsetvā ekaṃ pārupitvāpi ekaghanapuppharattena vatthayugena acchannā maṃ kaṇṭhe gahetvā kattikarattivāraṃ

--------------------------------------------------------------------------------------------- page399.

Nānubhossati imaṃ mayhaṃ dukkhaṃ etadeva hi maṃ bādhatīti. So naṃ evaṃ mātugāmaṃ ārabbha vippalapantoyeva kālaṃ katvā niraye nibbatti. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā jāyapatikā idāni jāyapatikā taṃ kāraṇaṃ paccakkhaṃ katvā ṭhitā ākāsaṭṭhakadevatā pana ahamevāti. Puppharattajātakaṃ sattamaṃ. ---------


             The Pali Atthakatha in Roman Book 36 page 396-399. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=7888&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=7888&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=147              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=970              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=960              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=960              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]