ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                     9 Ekapannajatakam
     ekapanno ayam rukkhoti idam sattha vesalim upanissaya
mahavane kutagarasalayam viharanto vesalikam dutthalicchavikumaram
arabbha kathesi.
     Tasmim hi kale vesalinagaram gavutantare tihi pakarehi
parikkhittam tisu thanesu gopurattalakayuttam paramasobhaggappattam.
Tattha niccakalam rajjam karetva vasantananneva rajunam
sattasahassani sattasatani satta ca rajano honti tattakayeva
uparajano tattaka senapatino tattaka bhandagarika.
Tesam rajakumaranam antare eko dutthalicchavi rajakumaro nama
ahosi kodhano cando pharuso dandena ghatitasiviso viya niccam
pajjalito. Kodhavasena tassa purato dve tini vacanani kathetum
Samattho nama natthi. Tam neva matapitaro na natayo na
mittasuhajja sikkhapetum sakkhimsu.
     Athassa matapitunam etadahosi ayam kumaro atipharuso sahasiko
thapetva sammasambuddham anno imam vinetum samattho nama natthi
buddhaveneyyena bhavitabbanti. Te tam adaya satthu santikam
gantva vanditva ahamsu bhante ayam kumaro cando pharuso
kodhena jalati imassa ovadam dethati. Sattha kumaram ovadi
kumara imesu nama sattesu taya candena pharusena sahasikena
vihethakajatikena na bhavitabbam pharusavaco nama vijatamatuyapi pitunopi
puttadarassapi bhatikabhagininampi mittabandhavanampi appiyo hoti
amanapo damsitum agacchanto sappo viya ataviyam utthitacoro viya
khaditum agacchanto yakkho viya ca ubbejaniyo hutva dutiyakacittavare
nirayadisu nibbattati dittheyeva dhamme kodhano puggalo
manditappasadhitopi dubbannova hoti punnacandasassirikampissa mukham
jalabhihatappadumam viya malaggahitam kancanadasamandalam viya virupam
hoti duddasikam kodham nissaya hi satta sattham adaya attanava
attanam paharanti visam khadanti rajjuya ubbandhanti papatam patanti
evam kodhavasena kalam katva nirayadisu uppajjanti vihethakajatiyapi
dittheyeva dhamme garaham patva kayassa bheda nirayadisu uppajjanti
puna manussattam labhitvapi jatakalato patthaya rogabahulava honti
cakkhurogo sotarogoti adisu ca rogesu ekato utthaya etasmim
Patanti rogena aparimutta hutva niccam dukkhitava honti tasma
sabbasattesu mettacittena muducittena bhavitabbam evarupo hi
puggalo nirayadibhayena parimuccatiti. So kumaro satthu ovadam
sutva ekovadeneva nihatamano danto nibbisevano mettacitto
mudukova ahosi annam akkosantampi paharantampi nivattitva na
olokesi uddhatadatho viya sappo alacchinno viya kakkatako
chinnavisano viya ca usabho ahosi.
     Tassa tam pavuttim natva bhikkhu dhammasabhayam katham samutthapesum
avuso dutthalicchavikumaram sucirampi ovaditva neva matapitaro
na natimittadayo dametum sakkhimsu sammasambuddho pana tam
ekovadeneva dametva nibbisevanam katva mattavaravaranam viya
samuggahitananchakaranam akasi yava subhasitancidam hatthidamakena bhikkhave
hatthidammo sarito ekamyeva disam dhavati puratthimam va pacchimam va
uttaram va dakkhinam va assadamakena .pe. Gonadamekena .pe.
Dakkhinam va tathagatena bhikkhave arahata sammasambuddhena purisadammo
sarito attha disa vidhavati  rupi rupani passati ayameva
tadiso .pe. So vuccati yoggacariyanam anuttaro
purisadammasarathiti na hi avuso sammasambuddhena sadiso purisadammasarathi
nama atthiti. Sattha agantva kaya nuttha bhikkhave etarahi
kathaya sannisinnati pucchitva imaya namati vutte na bhikkhave
idanevesa maya ekovadena damito pubbepaham imam ekovadeneva
Damesinti vatva atitam ahari.
      Atite baranasiyam brahmadatte rajjam karente bodhisatto
udiccabrahmanakule nibbattitva vayappatto takkasilayam tayo vede
sabbasippani ca uggahetva kinci kalam gharavasam vasitva
matapitunam accayena isipabbajjam pabbajitva abhinna ca samapattiyo
ca nibbattetva himavante vasam kappesi. Tattha ciram vasitva
lonambilasevanatthaya janapadam gantva baranasim patva rajuyyane
vasitva punadivase sunivattho suparuto tapasakappasampanno bhikkhaya
nagaram pavisitva rajanganam papuni.
     Raja sihapanjarena olokento tam disva iriyapathe  pasiditva
ayam tapaso santinduriyo santamanaso yugamattadasso padavare padavare
sahassathavikam thapento viya sihavijambhitena agacchati sace santadhammo
nameko atthi imassa tena abbhantare bhavitabbanti cintetva
ekam amaccam olokesi. So kim karomi devati aha. Etam
tapasam anehiti. So sadhu devati bodhisattam upasankamitva
vanditva hatthato bhikkhabhajanam gahetva kim mahapunnati vutte
bhante raja tam pakkosatiti aha. Bodhisatto na mayam
rajakulupaka himavantaka namamhati aha. Amacco gantva tamattham
ranno arocesi. Raja anno amhakam kulupako natthi
anehi nanti aha. Amacco gantva bodhisattam vanditva
yacitva rajanivesanam pavesesi. Raja bodhisattam vanditva
Samussitasetacchatte kancanapallanke nisidapetva attano patiyattam
nanaggarasabhojanam bhojetva kaham bhante vasathati pucchi. Himavantaka
mayam maharajati. Idani kaham gacchathati. Vassarattanurupam
senasanam upadharema maharajati. Tenahi bhante amhakanneva
uyyane vasathati patinnam gahetva sayampi bhunjitva bodhisattam
adaya uyyanam gantva pannasalam mapetva rattitthanadivatthanani
karetva pabbajitaparikkhare datva uyyanapalam
paticchapetva nagaram pavisi.
     Tato patthaya bodhisatto uyyane vasati. Rajapissa
divase divase dvittikkhattum upatthanam gacchati. Tassa pana ranno
dutthakumaro nama putto ahosi cando pharuso. Neva nam raja
dametum sakkhi na sesanataka. Amaccapi brahmanagahapatikapi
ekato hutva sami ma evam kari evam katum na labbhati
kujjhitva kathentapi katham gahapetum na sakkhimsu. Raja cintesi
thapetva mama ayyam silavantam tapasam anno imam kumaram dametum
samattho nama natthi soyeva nam damessatiti. So kumaram adaya
bodhisattassa santikam gantva bhante ayam kumaro cando pharuso
mayam etam dametum na sakkoma tumhe nam ekena upayena sikkhapethati
kumaram bodhisattassa niyyadetva pakkami. Bodhisatto kumaram
gahetva uyyane vicaranto ekato ekena ekato ekenati
dvihiyeva pattehi ekam nimbapotakam disva kumaram aha kumara
Etassa nimbarukkhapotakassa pannam khaditva rasam janahiti. So
etassa ekam pannam khaditva rasam natva chichiti saha khelena
bhumiyam nutthubhi kim etam kumarati vutte bhante idanevesa rukkho
halahalavisupamo vaddhanto pana bahu manusse maressatiti tam
nimbapotakam uppatetva hatthehi parimadditva imam gathamaha
         ekapanno ayam rukkho   na bhumiya caturangulo
         phalena visakappena      mahayam kim bhavissatiti.
     Tattha ekapannoti ubhosu passesu ekekam pannam. Na
bhumiya caturanguloti bhumito caturangulamattampi na vaddhito.
Phalenati phalarasena. Visakappenati halahalavisasadisena. Evam
khuddakopi samano evarupena tittakapannena samannagatoti attho.
Mahayam kim bhavissatiti yada ca panayam vuddhippatto maha bhavissati
tada kim bhavissati addha manussamaranako bhavissatiti etam
uppatetva madditva chaddesinti aha.
     Atha nam bodhisatto etadavoca kumara tvam imam nimbapotakam
idaneva evamtittako mahallakakale kim bhavissati kuto imam nissaya
vuddhiti uppatetva madditva chaddesi yatha tvam etasmim
patipajji evameva tava ratthavasinopi ayam kumaro daharakaleyeva
evam cando pharuso mahallakakale rajjam patva kim nama karissati
kuto amhakam etam nissaya vuddhiti tava kulasantakam rajjam adatva
Nimbapotakam viya tam uppatetva rattha pabbajaniyakammam karissanti
tasma nimbarukkhappatibhagatam pajahitva ito patthaya
khantimettanuddayasampanno hohiti. So tato patthaya nihatamano
nibbisevano khantimettanuddayasampanno hutva bodhisattassa ovade
thatva pitu accayena rajjam patva danadini punnani katva
yathakammam gato.
     Sattha imam dhammadesanam aharitva na bhikkhave idanevesa
dutthalicchavikumaro maya damito pubbepaham etam damesimyevati
vatva jatakam samodhanesi tada dutthakumaro ayam licchavikumaro
ahosi raja anando ovadadayakatapaso pana ahamevati.
                    Ekapannajatakam navamam.
                        -------



             The Pali Atthakatha in Roman Book 36 page 404-410. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=8048&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=8048&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=149              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=981              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=971              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=971              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]